| RCūM, 14, 11.2 | |
| sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // | Kontext | 
| RCūM, 14, 31.2 | |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext | 
| RCūM, 16, 44.2 | |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext | 
| RCūM, 16, 45.1 | |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext | 
| RHT, 16, 19.2 | |
| uttānaikā kāryā niśchidrā chidramudritā ca tanau // | Kontext |