| BhPr, 2, 3, 141.2 |
| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // | Kontext |
| RAdhy, 1, 36.1 |
| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Kontext |
| RAdhy, 1, 38.2 |
| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Kontext |
| RAdhy, 1, 39.1 |
| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Kontext |
| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext |
| RAdhy, 1, 187.1 |
| sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / | Kontext |
| RAdhy, 1, 187.2 |
| kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // | Kontext |
| RAdhy, 1, 315.2 |
| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Kontext |
| RArṇ, 6, 132.2 |
| kulatthakodravakvāthe svedayet sapta vāsarān // | Kontext |
| RArṇ, 7, 6.2 |
| kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā / | Kontext |
| RArṇ, 7, 83.2 |
| raktavargarasakvāthapittaistadbhāvayet pṛthak // | Kontext |
| RArṇ, 8, 82.2 |
| kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // | Kontext |
| RājNigh, 13, 95.2 |
| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // | Kontext |
| RCint, 3, 130.2 |
| kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // | Kontext |
| RCint, 3, 184.1 |
| nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet / | Kontext |
| RCint, 4, 12.2 |
| tīkṣṇasya mahādevi triphalākvāthabhāvitam // | Kontext |
| RCint, 4, 20.1 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam / | Kontext |
| RCint, 4, 24.1 |
| dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / | Kontext |
| RCint, 4, 25.2 |
| dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // | Kontext |
| RCint, 6, 14.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
| RCint, 6, 70.1 |
| cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ / | Kontext |
| RCint, 7, 60.1 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / | Kontext |
| RCint, 7, 68.1 |
| puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ / | Kontext |
| RCint, 8, 53.1 |
| bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / | Kontext |
| RCint, 8, 107.2 |
| pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // | Kontext |
| RCint, 8, 109.1 |
| tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / | Kontext |
| RCint, 8, 185.2 |
| koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // | Kontext |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Kontext |
| RCūM, 10, 17.1 |
| triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ / | Kontext |
| RCūM, 10, 32.1 |
| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Kontext |
| RCūM, 10, 65.1 |
| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / | Kontext |
| RCūM, 10, 126.1 |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / | Kontext |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Kontext |
| RCūM, 11, 36.1 |
| kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / | Kontext |
| RCūM, 11, 77.1 |
| barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam / | Kontext |
| RCūM, 12, 29.1 |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Kontext |
| RCūM, 12, 29.1 |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Kontext |
| RCūM, 12, 31.2 |
| dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // | Kontext |
| RCūM, 12, 32.2 |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā // | Kontext |
| RCūM, 12, 55.1 |
| puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ / | Kontext |
| RCūM, 14, 54.1 |
| tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / | Kontext |
| RCūM, 14, 65.2 |
| yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // | Kontext |
| RCūM, 14, 97.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext |
| RCūM, 14, 98.1 |
| ciñcāphaladalakvāthādayo doṣamudasyati / | Kontext |
| RCūM, 14, 110.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
| RCūM, 14, 127.1 |
| kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ / | Kontext |
| RCūM, 14, 147.1 |
| sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / | Kontext |
| RCūM, 15, 45.1 |
| guḍaguggulunimbānāṃ kvāthena kvathitastryaham / | Kontext |
| RCūM, 5, 57.2 |
| lehavat kṛtabarbūrakvāthena parimarditam // | Kontext |
| RHT, 2, 7.2 |
| sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // | Kontext |
| RKDh, 1, 1, 162.2 |
| pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // | Kontext |
| RKDh, 1, 1, 163.2 |
| saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām // | Kontext |
| RMañj, 6, 180.2 |
| pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet // | Kontext |
| RMañj, 6, 268.2 |
| marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam // | Kontext |
| RMañj, 6, 270.2 |
| tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / | Kontext |
| RPSudh, 2, 95.1 |
| triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ / | Kontext |
| RPSudh, 3, 47.2 |
| daśamūlaśṛtenāpi vātajvaranibarhaṇī // | Kontext |
| RPSudh, 5, 13.2 |
| paścātkulatthaje kvāthe takre mūtre'tha vahninā // | Kontext |
| RPSudh, 5, 15.2 |
| varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca / | Kontext |
| RPSudh, 5, 33.1 |
| śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje / | Kontext |
| RPSudh, 5, 62.1 |
| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Kontext |
| RPSudh, 5, 131.2 |
| māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam // | Kontext |
| RPSudh, 6, 5.1 |
| kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / | Kontext |
| RPSudh, 6, 62.1 |
| babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam / | Kontext |
| RPSudh, 7, 27.2 |
| siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // | Kontext |
| RPSudh, 7, 29.1 |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / | Kontext |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Kontext |
| RRÅ, R.kh., 5, 10.2 |
| saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // | Kontext |
| RRÅ, R.kh., 5, 27.1 |
| eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / | Kontext |
| RRÅ, R.kh., 5, 28.1 |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| RRÅ, R.kh., 6, 13.2 |
| goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // | Kontext |
| RRÅ, R.kh., 7, 32.2 |
| tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā // | Kontext |
| RRÅ, R.kh., 7, 33.1 |
| ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 7, 35.2 |
| gomūtraistriphalākvāthair bhṛṅgarājadravair jatum // | Kontext |
| RRÅ, R.kh., 9, 6.2 |
| tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // | Kontext |
| RRÅ, R.kh., 9, 24.1 |
| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Kontext |
| RRÅ, R.kh., 9, 28.1 |
| ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet / | Kontext |
| RRÅ, R.kh., 9, 30.2 |
| saptadhā triphalākvāthe jalena kṣālayetpunaḥ // | Kontext |
| RRÅ, R.kh., 9, 34.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet // | Kontext |
| RRÅ, R.kh., 9, 35.2 |
| pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // | Kontext |
| RRÅ, R.kh., 9, 38.1 |
| śatāvarī vidāryāśca mūlakvāthe ca traiphale / | Kontext |
| RRÅ, R.kh., 9, 40.1 |
| brahmabījas tathāśigrukvāthe gopayasāpi vā / | Kontext |
| RRÅ, R.kh., 9, 54.2 |
| ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam // | Kontext |
| RRÅ, V.kh., 10, 18.2 |
| sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret // | Kontext |
| RRÅ, V.kh., 10, 41.1 |
| etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 13, 2.1 |
| mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam / | Kontext |
| RRÅ, V.kh., 19, 73.2 |
| tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // | Kontext |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Kontext |
| RRÅ, V.kh., 2, 21.2 |
| kulatthakodravakvāthahayamūtrasnuhīpayaḥ // | Kontext |
| RRÅ, V.kh., 2, 25.1 |
| pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā / | Kontext |
| RRÅ, V.kh., 20, 2.2 |
| mardayettriphalākvāthairnaramūtrairyutaistataḥ // | Kontext |
| RRÅ, V.kh., 20, 39.1 |
| pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 3, 30.1 |
| kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet / | Kontext |
| RRÅ, V.kh., 3, 35.1 |
| piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / | Kontext |
| RRÅ, V.kh., 3, 50.1 |
| kulatthakodravakvāthais traiphale vā kaṣāyake / | Kontext |
| RRÅ, V.kh., 3, 100.2 |
| tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 6, 86.2 |
| pālāśamūlakvāthena mardayecca dinatrayam // | Kontext |
| RRÅ, V.kh., 6, 93.2 |
| brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // | Kontext |
| RRS, 11, 36.2 |
| uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // | Kontext |
| RRS, 2, 17.1 |
| triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ / | Kontext |
| RRS, 2, 24.1 |
| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Kontext |
| RRS, 2, 64.1 |
| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / | Kontext |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Kontext |
| RRS, 2, 160.2 |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // | Kontext |
| RRS, 3, 80.1 |
| kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / | Kontext |
| RRS, 3, 125.1 |
| barburīmūlikākvāthajīrasaubhāgyakaṃ samam / | Kontext |
| RRS, 4, 35.1 |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Kontext |
| RRS, 4, 35.1 |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Kontext |
| RRS, 4, 37.2 |
| dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / | Kontext |
| RRS, 4, 38.1 |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā / | Kontext |
| RRS, 4, 61.1 |
| puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ / | Kontext |
| RRS, 5, 102.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RRS, 5, 104.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext |
| RRS, 5, 105.0 |
| ciñcāphalajalakvāthādayo doṣam udasyati // | Kontext |
| RRS, 5, 108.1 |
| dhātrīphalarasair yadvā triphalākvathitodakaiḥ / | Kontext |
| RRS, 5, 122.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
| RRS, 5, 128.1 |
| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / | Kontext |
| RRS, 5, 151.1 |
| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Kontext |
| RRS, 5, 241.0 |
| mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // | Kontext |
| RRS, 5, 242.0 |
| kvāthai raktāpāmārgasya vākucītailamāharet // | Kontext |
| RSK, 2, 26.2 |
| athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā // | Kontext |
| RSK, 2, 28.2 |
| brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // | Kontext |
| RSK, 2, 41.1 |
| lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / | Kontext |
| RSK, 2, 47.1 |
| varākvāthe tu tattulyaṃ ghṛtamāyasam / | Kontext |
| RSK, 2, 50.1 |
| gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / | Kontext |
| ŚdhSaṃh, 2, 11, 104.1 |
| cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 104.1 |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / | Kontext |
| ŚdhSaṃh, 2, 12, 282.1 |
| palāśakadalīdrāvair bījakasya śṛtena ca / | Kontext |