| ÅK, 1, 25, 41.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Context |
| ÅK, 1, 26, 82.1 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / | Context |
| ÅK, 2, 1, 4.2 |
| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Context |
| ÅK, 2, 1, 48.1 |
| haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / | Context |
| ÅK, 2, 1, 48.1 |
| haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / | Context |
| ÅK, 2, 1, 48.1 |
| haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / | Context |
| ÅK, 2, 1, 48.1 |
| haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / | Context |
| ÅK, 2, 1, 48.2 |
| girijālalitaṃ pītam atigandhaṃ biḍālakam // | Context |
| ÅK, 2, 1, 48.2 |
| girijālalitaṃ pītam atigandhaṃ biḍālakam // | Context |
| ÅK, 2, 1, 48.2 |
| girijālalitaṃ pītam atigandhaṃ biḍālakam // | Context |
| ÅK, 2, 1, 48.2 |
| girijālalitaṃ pītam atigandhaṃ biḍālakam // | Context |
| ÅK, 2, 1, 49.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / | Context |
| BhPr, 1, 8, 101.1 |
| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Context |
| BhPr, 1, 8, 127.1 |
| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Context |
| BhPr, 1, 8, 127.1 |
| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Context |
| BhPr, 1, 8, 127.1 |
| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Context |
| BhPr, 1, 8, 127.1 |
| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Context |
| BhPr, 1, 8, 127.2 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam // | Context |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Context |
| BhPr, 1, 8, 130.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Context |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Context |
| BhPr, 2, 3, 48.1 |
| bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / | Context |
| BhPr, 2, 3, 49.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Context |
| BhPr, 2, 3, 51.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Context |
| BhPr, 2, 3, 76.2 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // | Context |
| BhPr, 2, 3, 77.2 |
| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / | Context |
| BhPr, 2, 3, 219.1 |
| aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / | Context |
| BhPr, 2, 3, 220.1 |
| tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet / | Context |
| BhPr, 2, 3, 221.2 |
| evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Context |
| BhPr, 2, 3, 222.1 |
| sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / | Context |
| BhPr, 2, 3, 226.1 |
| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Context |
| BhPr, 2, 3, 227.1 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Context |
| BhPr, 2, 3, 228.1 |
| tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / | Context |
| BhPr, 2, 3, 229.1 |
| tālakasyaiva bhedo'sti manoguptaitadantaram / | Context |
| BhPr, 2, 3, 229.2 |
| tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā // | Context |
| KaiNigh, 2, 46.1 |
| haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / | Context |
| KaiNigh, 2, 46.1 |
| haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / | Context |
| KaiNigh, 2, 46.1 |
| haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / | Context |
| KaiNigh, 2, 46.1 |
| haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / | Context |
| KaiNigh, 2, 46.1 |
| haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / | Context |
| KaiNigh, 2, 46.2 |
| pītakaṃ pītanaṃ gauraṃ godanaṃ naramaṇḍanam // | Context |
| KaiNigh, 2, 46.2 |
| pītakaṃ pītanaṃ gauraṃ godanaṃ naramaṇḍanam // | Context |
| KaiNigh, 2, 46.2 |
| pītakaṃ pītanaṃ gauraṃ godanaṃ naramaṇḍanam // | Context |
| KaiNigh, 2, 46.2 |
| pītakaṃ pītanaṃ gauraṃ godanaṃ naramaṇḍanam // | Context |
| KaiNigh, 2, 46.2 |
| pītakaṃ pītanaṃ gauraṃ godanaṃ naramaṇḍanam // | Context |
| KaiNigh, 2, 47.1 |
| vaṅgāri svarṇābhaṃ ca viḍālakam / | Context |
| KaiNigh, 2, 47.1 |
| vaṅgāri svarṇābhaṃ ca viḍālakam / | Context |
| KaiNigh, 2, 47.1 |
| vaṅgāri svarṇābhaṃ ca viḍālakam / | Context |
| KaiNigh, 2, 47.2 |
| haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // | Context |
| MPālNigh, 4, 27.1 |
| haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / | Context |
| MPālNigh, 4, 27.1 |
| haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / | Context |
| MPālNigh, 4, 27.1 |
| haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / | Context |
| MPālNigh, 4, 27.1 |
| haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / | Context |
| MPālNigh, 4, 27.1 |
| haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / | Context |
| MPālNigh, 4, 27.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / | Context |
| RAdhy, 1, 270.1 |
| nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam / | Context |
| RAdhy, 1, 304.1 |
| gandhakāmalasārākhyo haritālo manaḥśilā / | Context |
| RAdhy, 1, 375.1 |
| godantī haritālāyās tāvat patrāṇi dāpaya / | Context |
| RAdhy, 1, 375.1 |
| godantī haritālāyās tāvat patrāṇi dāpaya / | Context |
| RAdhy, 1, 382.1 |
| śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / | Context |
| RAdhy, 1, 383.2 |
| ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // | Context |
| RAdhy, 1, 384.1 |
| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Context |
| RAdhy, 1, 394.2 |
| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Context |
| RAdhy, 1, 400.1 |
| tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / | Context |
| RAdhy, 1, 401.2 |
| ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ // | Context |
| RArṇ, 12, 13.1 |
| niśācararase bhāvyaṃ saptavāraṃ tu tālakam / | Context |
| RArṇ, 12, 66.2 |
| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // | Context |
| RArṇ, 12, 115.1 |
| rasatālakatutthāni mardayeduccaṭīrasaiḥ / | Context |
| RArṇ, 12, 125.2 |
| manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // | Context |
| RArṇ, 12, 280.1 |
| hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā / | Context |
| RArṇ, 12, 281.1 |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Context |
| RArṇ, 12, 318.1 |
| pāradaṃ haritālaṃ ca śilā mākṣikameva ca / | Context |
| RArṇ, 12, 346.2 |
| vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // | Context |
| RArṇ, 12, 371.1 |
| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Context |
| RArṇ, 15, 107.1 |
| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Context |
| RArṇ, 15, 109.2 |
| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Context |
| RArṇ, 15, 110.1 |
| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / | Context |
| RArṇ, 15, 184.1 |
| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / | Context |
| RArṇ, 16, 56.1 |
| bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca / | Context |
| RArṇ, 17, 36.1 |
| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Context |
| RArṇ, 17, 91.1 |
| pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet / | Context |
| RArṇ, 17, 91.2 |
| tattālaṃ melayettāre drutaṃ siktena vedhayet // | Context |
| RArṇ, 17, 98.1 |
| tālaṣoḍaśabhāgena śulvapattrāṇi lepayet / | Context |
| RArṇ, 17, 103.1 |
| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / | Context |
| RArṇ, 6, 85.2 |
| vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // | Context |
| RArṇ, 6, 90.1 |
| tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / | Context |
| RArṇ, 6, 95.1 |
| tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam / | Context |
| RArṇ, 6, 97.1 |
| kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / | Context |
| RArṇ, 7, 56.1 |
| gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / | Context |
| RArṇ, 7, 74.1 |
| tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / | Context |
| RArṇ, 7, 74.2 |
| kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // | Context |
| RArṇ, 7, 75.3 |
| ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // | Context |
| RArṇ, 7, 77.2 |
| dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // | Context |
| RArṇ, 7, 116.2 |
| guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // | Context |
| RArṇ, 7, 126.1 |
| tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / | Context |
| RArṇ, 7, 148.2 |
| stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // | Context |
| RArṇ, 8, 21.3 |
| vaṅgasyāpi vidhānena tālakasya hatasya vā // | Context |
| RArṇ, 8, 30.2 |
| vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // | Context |
| RArṇ, 8, 31.1 |
| hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / | Context |
| RArṇ, 8, 31.3 |
| vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // | Context |
| RArṇ, 8, 56.1 |
| sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / | Context |
| RArṇ, 8, 58.1 |
| mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / | Context |
| RArṇ, 8, 60.1 |
| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Context |
| RArṇ, 8, 67.1 |
| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Context |
| RArṇ, 8, 71.3 |
| triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // | Context |
| RArṇ, 8, 72.2 |
| vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / | Context |
| RArṇ, 9, 8.1 |
| gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / | Context |
| RArṇ, 9, 18.1 |
| haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā / | Context |
| RājNigh, 13, 2.2 |
| tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // | Context |
| RājNigh, 13, 64.1 |
| haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca / | Context |
| RājNigh, 13, 64.1 |
| haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca / | Context |
| RājNigh, 13, 64.1 |
| haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca / | Context |
| RājNigh, 13, 64.1 |
| haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca / | Context |
| RājNigh, 13, 64.1 |
| haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca / | Context |
| RājNigh, 13, 64.2 |
| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Context |
| RājNigh, 13, 64.2 |
| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Context |
| RājNigh, 13, 64.2 |
| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Context |
| RājNigh, 13, 64.2 |
| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Context |
| RājNigh, 13, 64.2 |
| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Context |
| RājNigh, 13, 65.1 |
| kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca / | Context |
| RājNigh, 13, 65.1 |
| kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca / | Context |
| RājNigh, 13, 65.1 |
| kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca / | Context |
| RājNigh, 13, 65.1 |
| kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca / | Context |
| RājNigh, 13, 65.2 |
| piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // | Context |
| RājNigh, 13, 65.2 |
| piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // | Context |
| RājNigh, 13, 65.2 |
| piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // | Context |
| RājNigh, 13, 66.1 |
| haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / | Context |
| RCint, 3, 51.2 |
| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Context |
| RCint, 3, 121.1 |
| sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet / | Context |
| RCint, 3, 153.2 |
| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Context |
| RCint, 3, 160.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Context |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Context |
| RCint, 3, 181.1 |
| tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / | Context |
| RCint, 6, 18.2 |
| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Context |
| RCint, 6, 29.2 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Context |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Context |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Context |
| RCint, 7, 71.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RCint, 7, 75.1 |
| tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / | Context |
| RCint, 7, 76.2 |
| dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Context |
| RCint, 7, 78.2 |
| tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet / | Context |
| RCint, 7, 79.1 |
| jaipālasattvavātāribījamiśraṃ ca tālakam / | Context |
| RCint, 7, 80.1 |
| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / | Context |
| RCint, 7, 81.1 |
| hiṅgulasya ca tālakādeśca bandhane / | Context |
| RCint, 7, 82.0 |
| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Context |
| RCint, 7, 85.1 |
| evaṃ tālaśilādhātur vimalākharparādayaḥ / | Context |
| RCint, 7, 99.1 |
| ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ / | Context |
| RCint, 8, 39.1 |
| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Context |
| RCūM, 10, 35.1 |
| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Context |
| RCūM, 10, 91.2 |
| vilīne gandhake kṣiptvā jārayet triguṇālakam // | Context |
| RCūM, 10, 104.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Context |
| RCūM, 10, 124.2 |
| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Context |
| RCūM, 11, 1.1 |
| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Context |
| RCūM, 11, 32.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / | Context |
| RCūM, 11, 34.2 |
| snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Context |
| RCūM, 11, 43.2 |
| tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // | Context |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Context |
| RCūM, 11, 47.2 |
| drāvite tripale tāmre kṣipettālakapoṭṭalīm // | Context |
| RCūM, 12, 56.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RCūM, 14, 35.2 |
| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // | Context |
| RCūM, 14, 48.2 |
| tālapatrasamābhāni tāmrapatrāṇi kārayet // | Context |
| RCūM, 14, 67.1 |
| tadardhāṃśena tālena śilayā ca tadardhayā / | Context |
| RCūM, 14, 136.1 |
| satālenārkadugdhena liptvā vaṅgadalānyatha / | Context |
| RCūM, 14, 138.1 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Context |
| RCūM, 14, 178.2 |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Context |
| RCūM, 14, 182.2 |
| mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam // | Context |
| RCūM, 4, 43.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Context |
| RCūM, 5, 66.1 |
| śilātālakagandhāśmajāraṇāya prakīrtitam / | Context |
| RCūM, 5, 83.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Context |
| RHT, 11, 4.2 |
| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Context |
| RHT, 12, 6.2 |
| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Context |
| RHT, 12, 12.2 |
| pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // | Context |
| RHT, 14, 8.2 |
| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Context |
| RHT, 14, 15.1 |
| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Context |
| RHT, 14, 17.1 |
| vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / | Context |
| RHT, 14, 17.2 |
| rañjayati satvatālaṃ dhūmena vināpi sūtam // | Context |
| RHT, 17, 6.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Context |
| RHT, 18, 36.2 |
| ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // | Context |
| RHT, 18, 64.1 |
| athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / | Context |
| RHT, 18, 69.1 |
| tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / | Context |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Context |
| RHT, 18, 73.1 |
| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / | Context |
| RHT, 4, 16.1 |
| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Context |
| RHT, 4, 17.1 |
| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Context |
| RHT, 4, 18.1 |
| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Context |
| RHT, 5, 18.1 |
| athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / | Context |
| RHT, 5, 20.1 |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Context |
| RHT, 5, 24.1 |
| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Context |
| RHT, 5, 27.1 |
| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Context |
| RHT, 5, 37.2 |
| gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // | Context |
| RHT, 5, 39.2 |
| kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // | Context |
| RHT, 5, 42.2 |
| tālakayogena tathā nirvaṅgaṃ yantrayogena // | Context |
| RHT, 5, 51.1 |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Context |
| RHT, 8, 10.1 |
| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Context |
| RHT, 8, 14.1 |
| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Context |
| RHT, 8, 17.1 |
| triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / | Context |
| RHT, 9, 5.1 |
| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Context |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context |
| RMañj, 3, 1.1 |
| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Context |
| RMañj, 3, 28.2 |
| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Context |
| RMañj, 3, 69.1 |
| aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / | Context |
| RMañj, 3, 70.1 |
| śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / | Context |
| RMañj, 3, 71.1 |
| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Context |
| RMañj, 3, 72.1 |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Context |
| RMañj, 3, 73.1 |
| svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet / | Context |
| RMañj, 3, 73.2 |
| galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // | Context |
| RMañj, 3, 100.2 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RMañj, 5, 18.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RMañj, 5, 22.1 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Context |
| RMañj, 5, 48.1 |
| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Context |
| RMañj, 6, 36.2 |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // | Context |
| RMañj, 6, 47.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Context |
| RMañj, 6, 58.2 |
| tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // | Context |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Context |
| RMañj, 6, 96.2 |
| ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // | Context |
| RMañj, 6, 178.2 |
| tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // | Context |
| RMañj, 6, 182.1 |
| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Context |
| RMañj, 6, 195.2 |
| saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // | Context |
| RMañj, 6, 223.1 |
| tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / | Context |
| RMañj, 6, 243.1 |
| karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / | Context |
| RMañj, 6, 247.2 |
| caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // | Context |
| RMañj, 6, 330.1 |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / | Context |
| RPSudh, 4, 30.1 |
| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Context |
| RPSudh, 4, 40.2 |
| tālakena tadardhena śilayā ca tadardhayā // | Context |
| RPSudh, 4, 46.1 |
| tālakasya tadardhasya śilāyāśca tadardhataḥ / | Context |
| RPSudh, 4, 112.2 |
| haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ // | Context |
| RPSudh, 4, 115.2 |
| gandhatālena puṭitaṃ mriyate vartalohakam // | Context |
| RPSudh, 5, 96.2 |
| drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // | Context |
| RPSudh, 5, 111.2 |
| tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // | Context |
| RPSudh, 5, 130.1 |
| tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / | Context |
| RPSudh, 6, 1.1 |
| tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / | Context |
| RPSudh, 6, 2.1 |
| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Context |
| RPSudh, 6, 3.1 |
| dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Context |
| RPSudh, 6, 5.2 |
| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Context |
| RPSudh, 6, 6.2 |
| palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Context |
| RPSudh, 7, 57.1 |
| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Context |
| RRÅ, R.kh., 5, 1.1 |
| gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / | Context |
| RRÅ, R.kh., 5, 11.2 |
| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Context |
| RRÅ, R.kh., 7, 1.2 |
| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Context |
| RRÅ, R.kh., 7, 2.1 |
| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / | Context |
| RRÅ, R.kh., 7, 4.2 |
| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ // | Context |
| RRÅ, R.kh., 7, 6.1 |
| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Context |
| RRÅ, R.kh., 7, 7.2 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // | Context |
| RRÅ, R.kh., 7, 8.1 |
| tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / | Context |
| RRÅ, R.kh., 7, 48.2 |
| tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // | Context |
| RRÅ, R.kh., 7, 49.4 |
| tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // | Context |
| RRÅ, R.kh., 7, 51.1 |
| tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ / | Context |
| RRÅ, R.kh., 7, 52.1 |
| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Context |
| RRÅ, R.kh., 8, 10.2 |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Context |
| RRÅ, R.kh., 8, 40.1 |
| athavā gandhatālena lepyaṃ jambīrapeṣitam / | Context |
| RRÅ, R.kh., 8, 44.2 |
| bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // | Context |
| RRÅ, R.kh., 8, 92.1 |
| mākṣikaṃ haritālaṃ ca palāśasvarasena ca / | Context |
| RRÅ, R.kh., 8, 93.2 |
| tadbhasma haritālaṃ ca tulyamamlena kenacit // | Context |
| RRÅ, R.kh., 8, 94.2 |
| uddhṛtya daśamāṃśena tālena saha mardayet // | Context |
| RRÅ, V.kh., 1, 57.1 |
| gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / | Context |
| RRÅ, V.kh., 10, 5.2 |
| tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / | Context |
| RRÅ, V.kh., 10, 30.1 |
| tāpyena mārayed baṃgaṃ yathā tālena māritam / | Context |
| RRÅ, V.kh., 10, 30.2 |
| tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ / | Context |
| RRÅ, V.kh., 10, 50.1 |
| rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam / | Context |
| RRÅ, V.kh., 10, 68.1 |
| trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam / | Context |
| RRÅ, V.kh., 10, 82.1 |
| trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā / | Context |
| RRÅ, V.kh., 12, 17.1 |
| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Context |
| RRÅ, V.kh., 13, 37.2 |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Context |
| RRÅ, V.kh., 13, 42.1 |
| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 13, 43.2 |
| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // | Context |
| RRÅ, V.kh., 13, 44.0 |
| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // | Context |
| RRÅ, V.kh., 13, 45.2 |
| ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // | Context |
| RRÅ, V.kh., 13, 47.2 |
| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Context |
| RRÅ, V.kh., 13, 50.1 |
| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / | Context |
| RRÅ, V.kh., 13, 92.1 |
| nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca / | Context |
| RRÅ, V.kh., 13, 92.2 |
| tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // | Context |
| RRÅ, V.kh., 13, 92.2 |
| tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // | Context |
| RRÅ, V.kh., 14, 89.1 |
| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Context |
| RRÅ, V.kh., 14, 90.2 |
| tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // | Context |
| RRÅ, V.kh., 14, 93.1 |
| mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / | Context |
| RRÅ, V.kh., 14, 96.1 |
| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Context |
| RRÅ, V.kh., 14, 100.2 |
| pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // | Context |
| RRÅ, V.kh., 18, 135.2 |
| vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // | Context |
| RRÅ, V.kh., 18, 144.2 |
| tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // | Context |
| RRÅ, V.kh., 19, 9.1 |
| mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / | Context |
| RRÅ, V.kh., 19, 13.1 |
| piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam / | Context |
| RRÅ, V.kh., 2, 27.1 |
| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / | Context |
| RRÅ, V.kh., 2, 29.1 |
| gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / | Context |
| RRÅ, V.kh., 2, 36.2 |
| ādāya pūrvajaṃ vajratāle matkuṇapeṣite // | Context |
| RRÅ, V.kh., 2, 39.2 |
| kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // | Context |
| RRÅ, V.kh., 20, 23.1 |
| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Context |
| RRÅ, V.kh., 20, 36.1 |
| haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 20, 72.1 |
| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Context |
| RRÅ, V.kh., 20, 99.1 |
| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Context |
| RRÅ, V.kh., 20, 99.2 |
| tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // | Context |
| RRÅ, V.kh., 20, 122.1 |
| tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / | Context |
| RRÅ, V.kh., 3, 31.2 |
| tālamatkuṇayogena saptavāraṃ punardhamet // | Context |
| RRÅ, V.kh., 3, 34.2 |
| tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // | Context |
| RRÅ, V.kh., 3, 42.2 |
| ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ // | Context |
| RRÅ, V.kh., 3, 82.1 |
| sacūrṇeṇāranālena dolāyantreṇa tālakam / | Context |
| RRÅ, V.kh., 3, 83.2 |
| tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // | Context |
| RRÅ, V.kh., 3, 83.2 |
| tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // | Context |
| RRÅ, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Context |
| RRÅ, V.kh., 3, 95.2 |
| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // | Context |
| RRÅ, V.kh., 3, 115.1 |
| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Context |
| RRÅ, V.kh., 3, 116.1 |
| tadbhasma haritālaṃ tu tulyamamlena mardayet / | Context |
| RRÅ, V.kh., 3, 117.1 |
| uddhṛtya daśamāṃśena tālena saha mardayet / | Context |
| RRÅ, V.kh., 4, 87.1 |
| gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / | Context |
| RRÅ, V.kh., 6, 36.2 |
| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Context |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Context |
| RRÅ, V.kh., 6, 38.2 |
| ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // | Context |
| RRÅ, V.kh., 6, 52.2 |
| kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā // | Context |
| RRÅ, V.kh., 6, 55.2 |
| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Context |
| RRÅ, V.kh., 7, 14.1 |
| kākaviṭkadalīkandatālagandhamanaḥśilā / | Context |
| RRÅ, V.kh., 8, 12.1 |
| samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / | Context |
| RRÅ, V.kh., 8, 16.1 |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Context |
| RRÅ, V.kh., 8, 26.1 |
| tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet / | Context |
| RRÅ, V.kh., 8, 80.1 |
| viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / | Context |
| RRÅ, V.kh., 8, 83.1 |
| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Context |
| RRÅ, V.kh., 8, 83.1 |
| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Context |
| RRÅ, V.kh., 8, 98.1 |
| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / | Context |
| RRÅ, V.kh., 8, 99.2 |
| tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak // | Context |
| RRÅ, V.kh., 8, 108.2 |
| tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // | Context |
| RRÅ, V.kh., 8, 114.1 |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Context |
| RRÅ, V.kh., 8, 117.2 |
| ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // | Context |
| RRÅ, V.kh., 8, 118.4 |
| tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare // | Context |
| RRÅ, V.kh., 8, 120.1 |
| bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / | Context |
| RRÅ, V.kh., 8, 125.1 |
| ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / | Context |
| RRÅ, V.kh., 8, 130.1 |
| tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / | Context |
| RRS, 2, 98.2 |
| vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // | Context |
| RRS, 2, 113.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Context |
| RRS, 2, 159.1 |
| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Context |
| RRS, 3, 1.1 |
| gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / | Context |
| RRS, 3, 70.0 |
| haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam // | Context |
| RRS, 3, 73.2 |
| snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Context |
| RRS, 3, 75.1 |
| aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / | Context |
| RRS, 3, 76.1 |
| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / | Context |
| RRS, 3, 77.3 |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Context |
| RRS, 3, 78.2 |
| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // | Context |
| RRS, 3, 86.2 |
| tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // | Context |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Context |
| RRS, 3, 90.1 |
| drāvite triphale tāmre kṣipettālakapoṭalīm / | Context |
| RRS, 3, 132.0 |
| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // | Context |
| RRS, 4, 62.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RRS, 5, 13.3 |
| arilohena lohasya māraṇaṃ durguṇapradam // | Context |
| RRS, 5, 35.2 |
| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Context |
| RRS, 5, 38.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RRS, 5, 63.2 |
| tadardhāṃśena tālena śilayā ca tadardhayā // | Context |
| RRS, 5, 159.1 |
| satālenārkadugdhena liptvā vaṃgadalāni ca / | Context |
| RRS, 5, 160.2 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Context |
| RRS, 5, 161.2 |
| tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ // | Context |
| RRS, 5, 210.0 |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Context |
| RRS, 5, 216.1 |
| mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / | Context |
| RRS, 8, 40.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Context |
| RRS, 9, 71.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Context |
| RSK, 2, 28.1 |
| yāvadbhasmatvamāyāti tataḥ khalve satālakam / | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| ŚdhSaṃh, 2, 11, 21.1 |
| bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / | Context |
| ŚdhSaṃh, 2, 11, 22.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 24.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Context |
| ŚdhSaṃh, 2, 11, 42.1 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / | Context |
| ŚdhSaṃh, 2, 11, 43.1 |
| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / | Context |
| ŚdhSaṃh, 2, 11, 53.2 |
| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Context |
| ŚdhSaṃh, 2, 11, 73.2 |
| tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet // | Context |
| ŚdhSaṃh, 2, 11, 75.1 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Context |
| ŚdhSaṃh, 2, 11, 81.1 |
| matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam / | Context |
| ŚdhSaṃh, 2, 12, 45.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Context |
| ŚdhSaṃh, 2, 12, 50.2 |
| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Context |
| ŚdhSaṃh, 2, 12, 149.1 |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / | Context |
| ŚdhSaṃh, 2, 12, 166.2 |
| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Context |
| ŚdhSaṃh, 2, 12, 175.1 |
| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Context |
| ŚdhSaṃh, 2, 12, 196.1 |
| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / | Context |
| ŚdhSaṃh, 2, 12, 213.1 |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / | Context |
| ŚdhSaṃh, 2, 12, 227.2 |
| saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // | Context |
| ŚdhSaṃh, 2, 12, 230.2 |
| tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // | Context |