| ÅK, 1, 25, 70.1 |
| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / | Kontext |
| ÅK, 1, 25, 70.1 |
| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / | Kontext |
| ÅK, 1, 26, 139.2 |
| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // | Kontext |
| ÅK, 1, 26, 156.1 |
| mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / | Kontext |
| BhPr, 2, 3, 23.1 |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / | Kontext |
| BhPr, 2, 3, 117.1 |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ / | Kontext |
| BhPr, 2, 3, 242.2 |
| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Kontext |
| RAdhy, 1, 128.2 |
| dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // | Kontext |
| RArṇ, 11, 53.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RArṇ, 11, 197.1 |
| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Kontext |
| RArṇ, 12, 63.2 |
| kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // | Kontext |
| RArṇ, 14, 159.2 |
| bālavatsapurīṣaṃ ca strīstanyena ca peṣayet // | Kontext |
| RArṇ, 15, 57.1 |
| citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā / | Kontext |
| RArṇ, 15, 61.2 |
| gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 15, 180.2 |
| kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ // | Kontext |
| RArṇ, 15, 183.3 |
| jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // | Kontext |
| RArṇ, 15, 193.1 |
| lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ / | Kontext |
| RArṇ, 17, 8.2 |
| kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / | Kontext |
| RArṇ, 17, 9.1 |
| bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam / | Kontext |
| RArṇ, 17, 75.2 |
| bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā / | Kontext |
| RArṇ, 17, 81.1 |
| bālavatsapurīṣaṃ ca lākṣāgairikacandanam / | Kontext |
| RArṇ, 17, 125.1 |
| athavā viṭkapotasya rājāvartakasaindhavam / | Kontext |
| RArṇ, 17, 129.1 |
| guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ / | Kontext |
| RArṇ, 17, 137.2 |
| gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // | Kontext |
| RArṇ, 17, 144.1 |
| tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam / | Kontext |
| RArṇ, 7, 54.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext |
| RArṇ, 7, 92.2 |
| pārāvatamalakṣudramatsyadrāvakapañcakam // | Kontext |
| RArṇ, 7, 127.1 |
| śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā / | Kontext |
| RArṇ, 7, 127.2 |
| mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // | Kontext |
| RCint, 3, 83.1 |
| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Kontext |
| RCint, 3, 111.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RCint, 4, 7.1 |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Kontext |
| RCint, 7, 91.1 |
| malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam / | Kontext |
| RCint, 7, 100.1 |
| viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā / | Kontext |
| RCūM, 11, 71.2 |
| varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // | Kontext |
| RCūM, 14, 193.1 |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Kontext |
| RCūM, 14, 202.1 |
| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Kontext |
| RCūM, 4, 72.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext |
| RCūM, 5, 101.1 |
| yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / | Kontext |
| RCūM, 5, 102.2 |
| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Kontext |
| RCūM, 5, 103.1 |
| mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext |
| RHT, 16, 5.1 |
| vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / | Kontext |
| RHT, 16, 5.1 |
| vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / | Kontext |
| RHT, 17, 4.1 |
| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Kontext |
| RHT, 18, 42.2 |
| mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // | Kontext |
| RHT, 18, 43.1 |
| pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / | Kontext |
| RHT, 4, 10.1 |
| svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / | Kontext |
| RKDh, 1, 1, 21.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext |
| RMañj, 1, 30.1 |
| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Kontext |
| RMañj, 3, 59.2 |
| mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // | Kontext |
| RMañj, 3, 67.1 |
| malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / | Kontext |
| RMañj, 3, 77.1 |
| otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / | Kontext |
| RPSudh, 1, 124.2 |
| bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // | Kontext |
| RPSudh, 1, 124.2 |
| bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // | Kontext |
| RPSudh, 1, 135.2 |
| indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā // | Kontext |
| RPSudh, 2, 97.2 |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Kontext |
| RPSudh, 4, 85.1 |
| ajāśakṛt varā tulyā cūrṇitā ca niśā tathā / | Kontext |
| RPSudh, 6, 46.2 |
| mahiṣasya purīṣeṇa snāyācchītena vāriṇā // | Kontext |
| RPSudh, 6, 56.1 |
| vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Kontext |
| RRÅ, R.kh., 2, 10.2 |
| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Kontext |
| RRÅ, R.kh., 5, 24.2 |
| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Kontext |
| RRÅ, R.kh., 7, 14.1 |
| viṣṭhayā mardayetkhalve mārjārakapotayoḥ / | Kontext |
| RRÅ, R.kh., 8, 42.2 |
| haridrāgolake kṣiptvā golaṃ hayapurīṣake // | Kontext |
| RRÅ, V.kh., 13, 8.1 |
| pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam / | Kontext |
| RRÅ, V.kh., 16, 101.1 |
| lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam / | Kontext |
| RRÅ, V.kh., 2, 7.1 |
| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ / | Kontext |
| RRÅ, V.kh., 2, 19.2 |
| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext |
| RRÅ, V.kh., 2, 30.2 |
| mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // | Kontext |
| RRÅ, V.kh., 2, 31.2 |
| peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // | Kontext |
| RRÅ, V.kh., 2, 46.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 3, 22.2 |
| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RRÅ, V.kh., 5, 17.2 |
| rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam // | Kontext |
| RRÅ, V.kh., 6, 11.2 |
| rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam // | Kontext |
| RRÅ, V.kh., 7, 14.1 |
| kākaviṭkadalīkandatālagandhamanaḥśilā / | Kontext |
| RRÅ, V.kh., 9, 6.2 |
| bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / | Kontext |
| RRS, 10, 7.1 |
| yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca / | Kontext |
| RRS, 10, 8.2 |
| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Kontext |
| RRS, 10, 9.1 |
| mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext |
| RRS, 10, 76.1 |
| māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / | Kontext |
| RRS, 2, 5.2 |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Kontext |
| RRS, 2, 31.1 |
| payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate / | Kontext |
| RRS, 3, 110.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext |
| RRS, 5, 227.1 |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Kontext |
| RRS, 8, 49.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext |
| RSK, 2, 30.1 |
| karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / | Kontext |
| ŚdhSaṃh, 2, 11, 17.1 |
| pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 58.2 |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |