ÅK, 2, 1, 4.3 |
capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Kontext |
BhPr, 1, 8, 192.0 |
haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ // | Kontext |
BhPr, 2, 3, 150.1 |
tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam / | Kontext |
BhPr, 2, 3, 159.2 |
citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Kontext |
BhPr, 2, 3, 167.1 |
kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / | Kontext |
RAdhy, 1, 100.1 |
kākamācī mahārāṣṭrī haridrā tilaparṇikā / | Kontext |
RAdhy, 1, 265.1 |
śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / | Kontext |
RArṇ, 10, 46.1 |
dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ / | Kontext |
RArṇ, 11, 136.1 |
rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam / | Kontext |
RArṇ, 11, 164.1 |
ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / | Kontext |
RArṇ, 11, 178.1 |
garbhadrutirna ceddevi varṇikādvayagandhayoḥ / | Kontext |
RArṇ, 12, 120.1 |
snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / | Kontext |
RArṇ, 12, 121.1 |
anenaiva prakāreṇa niśārdhaṃ hema śodhayet / | Kontext |
RArṇ, 12, 223.1 |
lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam / | Kontext |
RArṇ, 12, 322.1 |
śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / | Kontext |
RArṇ, 12, 328.2 |
iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // | Kontext |
RArṇ, 17, 55.1 |
gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / | Kontext |
RArṇ, 17, 58.1 |
tathā takre niśāyukte taptataptaṃ ca dāpayet / | Kontext |
RArṇ, 17, 60.2 |
haridre dve varārohe chāgamūtreṇa peṣayet // | Kontext |
RArṇ, 17, 83.1 |
mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam / | Kontext |
RArṇ, 17, 85.1 |
kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā / | Kontext |
RArṇ, 17, 117.1 |
kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam / | Kontext |
RArṇ, 17, 159.2 |
dve pale ca haridrāyā ekatraiva tu mardayet // | Kontext |
RArṇ, 5, 12.1 |
kāñcanī vanarājī ca kākamācī ca keśinī / | Kontext |
RArṇ, 5, 39.3 |
kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā // | Kontext |
RArṇ, 7, 35.2 |
ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // | Kontext |
RArṇ, 7, 113.1 |
gaurīphalāni kṣurako rajanītumburūṇi ca / | Kontext |
RArṇ, 7, 113.1 |
gaurīphalāni kṣurako rajanītumburūṇi ca / | Kontext |
RArṇ, 8, 80.2 |
karavīraṃ devadāruṃ saralaṃ rajanīdvayam // | Kontext |
RCint, 3, 8.2 |
rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ / | Kontext |
RCint, 3, 128.2 |
karavīraṃ devadāru saralo rajanīdvayam // | Kontext |
RCint, 3, 226.2 |
kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // | Kontext |
RCint, 4, 13.2 |
bhṛṅgāmalakasāreṇa haridrāyā rasena ca // | Kontext |
RCint, 6, 49.1 |
prathame rajanīcūrṇaṃ dvitīye ca yavānikām / | Kontext |
RCint, 7, 16.1 |
haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ / | Kontext |
RCint, 7, 43.1 |
viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / | Kontext |
RCint, 8, 248.1 |
viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / | Kontext |
RCūM, 10, 60.2 |
kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Kontext |
RCūM, 10, 118.1 |
haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / | Kontext |
RCūM, 14, 134.1 |
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
RCūM, 14, 143.1 |
gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Kontext |
RCūM, 14, 147.1 |
sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / | Kontext |
RCūM, 14, 166.1 |
taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
RCūM, 14, 192.1 |
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext |
RCūM, 16, 31.1 |
rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / | Kontext |
RCūM, 9, 24.1 |
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / | Kontext |
RHT, 16, 4.1 |
dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / | Kontext |
RMañj, 1, 22.1 |
iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca / | Kontext |
RMañj, 1, 31.1 |
kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / | Kontext |
RMañj, 4, 8.2 |
hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam // | Kontext |
RMañj, 6, 218.1 |
kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet / | Kontext |
RMañj, 6, 335.2 |
gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // | Kontext |
RMañj, 6, 338.0 |
pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam // | Kontext |
RPSudh, 4, 85.1 |
ajāśakṛt varā tulyā cūrṇitā ca niśā tathā / | Kontext |
RPSudh, 4, 96.1 |
dālayecca rase nāgaṃ sinduvāraharidrayoḥ / | Kontext |
RPSudh, 5, 125.1 |
śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / | Kontext |
RRÅ, R.kh., 2, 3.2 |
iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu // | Kontext |
RRÅ, R.kh., 2, 12.1 |
kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet / | Kontext |
RRÅ, R.kh., 7, 54.2 |
jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam // | Kontext |
RRÅ, R.kh., 8, 42.2 |
haridrāgolake kṣiptvā golaṃ hayapurīṣake // | Kontext |
RRÅ, R.kh., 8, 76.1 |
niśā tumbarubījāni kokilākṣaṃ kuṭhārikām / | Kontext |
RRÅ, R.kh., 8, 76.2 |
gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam // | Kontext |
RRÅ, R.kh., 8, 97.2 |
śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // | Kontext |
RRÅ, R.kh., 9, 29.2 |
mākṣikaṃ ca śilā hyamlair haridrā maricāni ca // | Kontext |
RRÅ, V.kh., 10, 23.2 |
khādiraṃ devadāruṃ ca dviniśā raktacandanam // | Kontext |
RRÅ, V.kh., 13, 51.2 |
niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // | Kontext |
RRÅ, V.kh., 13, 53.1 |
haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam / | Kontext |
RRÅ, V.kh., 13, 58.1 |
rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / | Kontext |
RRÅ, V.kh., 13, 61.2 |
rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // | Kontext |
RRÅ, V.kh., 13, 73.2 |
strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / | Kontext |
RRÅ, V.kh., 13, 78.1 |
rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / | Kontext |
RRÅ, V.kh., 14, 46.1 |
unmattamunipatrāṇi rajanī kākamācikā / | Kontext |
RRÅ, V.kh., 15, 44.1 |
śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / | Kontext |
RRÅ, V.kh., 16, 9.1 |
gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / | Kontext |
RRÅ, V.kh., 18, 174.1 |
rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / | Kontext |
RRÅ, V.kh., 19, 71.3 |
bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // | Kontext |
RRÅ, V.kh., 19, 72.1 |
bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā / | Kontext |
RRÅ, V.kh., 19, 116.1 |
tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / | Kontext |
RRÅ, V.kh., 19, 116.2 |
gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet // | Kontext |
RRÅ, V.kh., 2, 13.2 |
kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā // | Kontext |
RRÅ, V.kh., 2, 23.2 |
tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / | Kontext |
RRÅ, V.kh., 2, 43.3 |
kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake // | Kontext |
RRÅ, V.kh., 20, 70.1 |
raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext |
RRÅ, V.kh., 3, 7.2 |
muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā // | Kontext |
RRÅ, V.kh., 5, 50.2 |
niśāyuktena takreṇa saptavāraṃ tu ḍhālanam / | Kontext |
RRÅ, V.kh., 6, 52.2 |
kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā // | Kontext |
RRS, 10, 89.1 |
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / | Kontext |
RRS, 11, 40.1 |
haridrāṅkolaśampākakumārītriphalāgnibhiḥ / | Kontext |
RRS, 11, 56.2 |
kākamācī mahārāṣṭrī haridrā tilaparṇikā // | Kontext |
RRS, 11, 104.1 |
niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet / | Kontext |
RRS, 2, 66.2 |
vajrakandaniśākalkaphalacūrṇasamanvitam // | Kontext |
RRS, 2, 150.1 |
haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ / | Kontext |
RRS, 2, 154.1 |
sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / | Kontext |
RRS, 2, 155.1 |
lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / | Kontext |
RRS, 3, 130.2 |
sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext |
RRS, 5, 109.1 |
snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / | Kontext |
RRS, 5, 156.1 |
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
RRS, 5, 167.2 |
gotakrapiṣṭarajanīsāreṇa saha pāyayet // | Kontext |
RRS, 5, 172.1 |
sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet / | Kontext |
RRS, 5, 197.1 |
taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
RRS, 5, 226.1 |
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext |
RSK, 1, 4.2 |
śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext |
RSK, 1, 10.1 |
niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak / | Kontext |
RSK, 3, 6.1 |
rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām / | Kontext |
ŚdhSaṃh, 2, 12, 145.2 |
haridrāvāriṇā caiva mocakandarasena ca // | Kontext |
ŚdhSaṃh, 2, 12, 205.1 |
kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet / | Kontext |
ŚdhSaṃh, 2, 12, 208.1 |
catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / | Kontext |