RArṇ, 6, 23.2 |
abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Kontext |
RArṇ, 6, 26.2 |
śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam // | Kontext |
RArṇ, 8, 52.1 |
śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam / | Kontext |
RArṇ, 8, 68.2 |
vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Kontext |
RRÅ, V.kh., 17, 31.2 |
phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // | Kontext |
RRÅ, V.kh., 17, 40.2 |
bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // | Kontext |
RRÅ, V.kh., 17, 44.1 |
meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / | Kontext |
RRÅ, V.kh., 17, 49.2 |
asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // | Kontext |
RRÅ, V.kh., 17, 55.3 |
vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // | Kontext |
RRÅ, V.kh., 17, 59.1 |
tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / | Kontext |
RRÅ, V.kh., 19, 73.2 |
tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // | Kontext |
RRÅ, V.kh., 20, 94.0 |
bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam // | Kontext |