| BhPr, 1, 8, 57.2 | 
	| tathā ca kāñcanābhāve dīyate svarṇamākṣikam // | Kontext | 
	| BhPr, 2, 3, 149.3 | 
	| atyamlamāranālaṃ vā tadabhāve prayojayet // | Kontext | 
	| RAdhy, 1, 61.3 | 
	| kāsīsasya hy abhāvena dātavyā phullatūrikā // | Kontext | 
	| RAdhy, 1, 87.1 | 
	| caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / | Kontext | 
	| RAdhy, 1, 87.2 | 
	| sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // | Kontext | 
	| RAdhy, 1, 88.1 | 
	| hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / | Kontext | 
	| RAdhy, 1, 149.1 | 
	| aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / | Kontext | 
	| RAdhy, 1, 184.1 | 
	| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ / | Kontext | 
	| RAdhy, 1, 273.1 | 
	| kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave / | Kontext | 
	| RAdhy, 1, 424.2 | 
	| tāpe ca mecakābhāve mriyante ca bubhukṣayā // | Kontext | 
	| RArṇ, 11, 80.2 | 
	| abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // | Kontext | 
	| RArṇ, 11, 81.1 | 
	| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Kontext | 
	| RArṇ, 4, 25.3 | 
	| alābhe kāntalohasya yantraṃ lohena kārayet // | Kontext | 
	| RājNigh, 13, 95.2 | 
	| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // | Kontext | 
	| RājNigh, 13, 207.1 | 
	| vajrābhāve ca vaikrāntaṃ rasavīryādike samam / | Kontext | 
	| RCint, 3, 19.1 | 
	| atyamlamāranālaṃ vā tadabhāve prayojayet / | Kontext | 
	| RCint, 3, 82.2 | 
	| cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // | Kontext | 
	| RCint, 6, 17.1 | 
	| sarvābhāve niṣektavyaṃ kṣīratailājyagojale / | Kontext | 
	| RCint, 8, 76.2 | 
	| gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // | Kontext | 
	| RCint, 8, 113.1 | 
	| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Kontext | 
	| RCint, 8, 133.2 | 
	| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Kontext | 
	| RCint, 8, 154.2 | 
	| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // | Kontext | 
	| RCint, 8, 180.1 | 
	| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Kontext | 
	| RCint, 8, 251.2 | 
	| tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // | Kontext | 
	| RCūM, 5, 100.3 | 
	| tadabhāve ca vālmīkī kaulālī samudīryate // | Kontext | 
	| RRÅ, R.kh., 3, 11.2 | 
	| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ // | Kontext | 
	| RRÅ, V.kh., 1, 47.2 | 
	| tadabhāve surūpā tu yā kācit taruṇāṅganā // | Kontext | 
	| RRÅ, V.kh., 11, 7.3 | 
	| atyamlam āranālaṃ vā tadabhāve niyojayet // | Kontext | 
	| RRÅ, V.kh., 11, 11.2 | 
	| atyamlam āranālaṃ tattadabhāve niyojayet // | Kontext | 
	| RRÅ, V.kh., 14, 19.1 | 
	| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Kontext | 
	| RRÅ, V.kh., 2, 47.2 | 
	| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // | Kontext | 
	| RRÅ, V.kh., 7, 64.2 | 
	| mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet // | Kontext | 
	| RRÅ, V.kh., 8, 23.1 | 
	| vasantapuṣpikāṃ vāpi tadabhāve niyojayet / | Kontext | 
	| RRS, 10, 6.3 | 
	| tadabhāve ca vālmīkī kaulālī vā samīryate // | Kontext | 
	| RSK, 2, 33.2 | 
	| parasparamalābhe ca yojayettat parasparam // | Kontext | 
	| RSK, 2, 60.2 | 
	| sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 294.2 | 
	| ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // | Kontext |