| BhPr, 1, 8, 57.2 |
| tathā ca kāñcanābhāve dīyate svarṇamākṣikam // | Context |
| BhPr, 2, 3, 149.3 |
| atyamlamāranālaṃ vā tadabhāve prayojayet // | Context |
| RAdhy, 1, 61.3 |
| kāsīsasya hy abhāvena dātavyā phullatūrikā // | Context |
| RAdhy, 1, 87.1 |
| caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / | Context |
| RAdhy, 1, 87.2 |
| sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // | Context |
| RAdhy, 1, 88.1 |
| hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / | Context |
| RAdhy, 1, 149.1 |
| aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / | Context |
| RAdhy, 1, 184.1 |
| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ / | Context |
| RAdhy, 1, 273.1 |
| kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave / | Context |
| RAdhy, 1, 424.2 |
| tāpe ca mecakābhāve mriyante ca bubhukṣayā // | Context |
| RArṇ, 11, 80.2 |
| abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // | Context |
| RArṇ, 11, 81.1 |
| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Context |
| RArṇ, 4, 25.3 |
| alābhe kāntalohasya yantraṃ lohena kārayet // | Context |
| RājNigh, 13, 95.2 |
| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // | Context |
| RājNigh, 13, 207.1 |
| vajrābhāve ca vaikrāntaṃ rasavīryādike samam / | Context |
| RCint, 3, 19.1 |
| atyamlamāranālaṃ vā tadabhāve prayojayet / | Context |
| RCint, 3, 82.2 |
| cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // | Context |
| RCint, 6, 17.1 |
| sarvābhāve niṣektavyaṃ kṣīratailājyagojale / | Context |
| RCint, 8, 76.2 |
| gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // | Context |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Context |
| RCint, 8, 133.2 |
| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Context |
| RCint, 8, 154.2 |
| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // | Context |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Context |
| RCint, 8, 251.2 |
| tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // | Context |
| RCūM, 5, 100.3 |
| tadabhāve ca vālmīkī kaulālī samudīryate // | Context |
| RRÅ, R.kh., 3, 11.2 |
| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ // | Context |
| RRÅ, V.kh., 1, 47.2 |
| tadabhāve surūpā tu yā kācit taruṇāṅganā // | Context |
| RRÅ, V.kh., 11, 7.3 |
| atyamlam āranālaṃ vā tadabhāve niyojayet // | Context |
| RRÅ, V.kh., 11, 11.2 |
| atyamlam āranālaṃ tattadabhāve niyojayet // | Context |
| RRÅ, V.kh., 14, 19.1 |
| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Context |
| RRÅ, V.kh., 2, 47.2 |
| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // | Context |
| RRÅ, V.kh., 7, 64.2 |
| mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet // | Context |
| RRÅ, V.kh., 8, 23.1 |
| vasantapuṣpikāṃ vāpi tadabhāve niyojayet / | Context |
| RRS, 10, 6.3 |
| tadabhāve ca vālmīkī kaulālī vā samīryate // | Context |
| RSK, 2, 33.2 |
| parasparamalābhe ca yojayettat parasparam // | Context |
| RSK, 2, 60.2 |
| sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // | Context |
| ŚdhSaṃh, 2, 12, 294.2 |
| ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // | Context |