| ÅK, 2, 1, 283.2 |
| añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // | Kontext |
| BhPr, 1, 8, 84.2 |
| tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Kontext |
| BhPr, 1, 8, 85.1 |
| lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / | Kontext |
| KaiNigh, 2, 57.1 |
| pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Kontext |
| RAdhy, 1, 16.1 |
| pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / | Kontext |
| RAdhy, 1, 47.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext |
| RAdhy, 1, 258.1 |
| gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam / | Kontext |
| RAdhy, 1, 307.1 |
| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Kontext |
| RAdhy, 1, 311.1 |
| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Kontext |
| RAdhy, 1, 319.1 |
| dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Kontext |
| RAdhy, 1, 350.1 |
| prakāreṇa dvitīyena hemasyāttithivarṇakam / | Kontext |
| RAdhy, 1, 351.1 |
| kaukkuṭena puṭenaiva hema syāttithivarṇakam / | Kontext |
| RAdhy, 1, 368.1 |
| gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam / | Kontext |
| RAdhy, 1, 373.1 |
| nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ / | Kontext |
| RAdhy, 1, 455.1 |
| triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam / | Kontext |
| RArṇ, 11, 95.2 |
| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext |
| RArṇ, 11, 138.2 |
| puṭena mārayedetadindragopanibhaṃ bhavet // | Kontext |
| RArṇ, 11, 185.2 |
| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Kontext |
| RArṇ, 12, 93.2 |
| mārayet pannagaṃ devi śakragopanibhaṃ bhavet // | Kontext |
| RArṇ, 12, 95.1 |
| tattāraṃ mriyate devi sindūrāruṇasaṃnibham / | Kontext |
| RArṇ, 12, 113.1 |
| tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham / | Kontext |
| RArṇ, 12, 113.2 |
| tatpattrāṇi ca deveśi śukapicchanibhāni ca / | Kontext |
| RArṇ, 12, 113.3 |
| tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // | Kontext |
| RArṇ, 12, 144.1 |
| jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā / | Kontext |
| RArṇ, 12, 272.1 |
| dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam / | Kontext |
| RArṇ, 12, 272.2 |
| krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // | Kontext |
| RArṇ, 15, 60.1 |
| hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / | Kontext |
| RArṇ, 15, 63.3 |
| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext |
| RArṇ, 16, 45.2 |
| rañjayet sarvalohāni yāvat kuṅkumasaṃnibham // | Kontext |
| RArṇ, 16, 46.2 |
| rañjayet saha hemnā tu bhavet kuṅkumasannibham // | Kontext |
| RArṇ, 16, 61.3 |
| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext |
| RArṇ, 16, 72.2 |
| nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // | Kontext |
| RArṇ, 17, 23.2 |
| puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ // | Kontext |
| RArṇ, 17, 33.2 |
| kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // | Kontext |
| RArṇ, 17, 58.2 |
| śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā // | Kontext |
| RArṇ, 17, 69.1 |
| pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham / | Kontext |
| RArṇ, 17, 80.0 |
| evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam // | Kontext |
| RArṇ, 17, 115.2 |
| viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 17, 121.2 |
| pācayedanujāmlena yāvat kuṅkumasaṃnibham // | Kontext |
| RArṇ, 17, 129.2 |
| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Kontext |
| RArṇ, 4, 49.2 |
| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Kontext |
| RArṇ, 4, 50.1 |
| vaṅge jvālā kapotābhā nāge malinadhūmakā / | Kontext |
| RArṇ, 6, 107.1 |
| piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm / | Kontext |
| RArṇ, 7, 10.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // | Kontext |
| RArṇ, 7, 23.2 |
| haimābhaścaiva tārābho viśeṣād rasabandhakaḥ // | Kontext |
| RArṇ, 7, 23.2 |
| haimābhaścaiva tārābho viśeṣād rasabandhakaḥ // | Kontext |
| RArṇ, 7, 67.1 |
| sa cāpi trividho devi śukacañcunibho varaḥ / | Kontext |
| RArṇ, 7, 100.1 |
| raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / | Kontext |
| RArṇ, 8, 45.2 |
| kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // | Kontext |
| RArṇ, 8, 48.1 |
| indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt / | Kontext |
| RArṇ, 8, 61.2 |
| gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // | Kontext |
| RArṇ, 8, 74.2 |
| sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // | Kontext |
| RājNigh, 13, 175.3 |
| nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Kontext |
| RājNigh, 13, 187.1 |
| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Kontext |
| RCint, 3, 117.2 |
| etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // | Kontext |
| RCint, 7, 18.1 |
| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Kontext |
| RCint, 7, 88.2 |
| guṭī bhavati pītābhā varṇotkarṣavidhāyinī // | Kontext |
| RCint, 7, 105.2 |
| sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Kontext |
| RCint, 7, 107.2 |
| sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // | Kontext |
| RCint, 7, 114.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RCint, 8, 199.1 |
| yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu / | Kontext |
| RCint, 8, 221.2 |
| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Kontext |
| RCūM, 10, 10.2 |
| tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Kontext |
| RCūM, 10, 31.1 |
| puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Kontext |
| RCūM, 10, 73.1 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Kontext |
| RCūM, 10, 129.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // | Kontext |
| RCūM, 11, 3.1 |
| tathā cāmalasāraḥ syād yo bhavetpītavarṇavān / | Kontext |
| RCūM, 11, 55.2 |
| tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // | Kontext |
| RCūM, 11, 64.1 |
| rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Kontext |
| RCūM, 11, 71.2 |
| varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // | Kontext |
| RCūM, 11, 72.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RCūM, 11, 78.2 |
| kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext |
| RCūM, 11, 85.2 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // | Kontext |
| RCūM, 11, 98.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / | Kontext |
| RCūM, 11, 108.1 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / | Kontext |
| RCūM, 12, 9.1 |
| rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Kontext |
| RCūM, 12, 17.2 |
| karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // | Kontext |
| RCūM, 12, 44.2 |
| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Kontext |
| RCūM, 12, 44.3 |
| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Kontext |
| RCūM, 12, 49.2 |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext |
| RCūM, 12, 51.1 |
| vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RCūM, 14, 20.1 |
| kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / | Kontext |
| RCūM, 14, 48.2 |
| tālapatrasamābhāni tāmrapatrāṇi kārayet // | Kontext |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Kontext |
| RCūM, 14, 161.2 |
| saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / | Kontext |
| RCūM, 14, 162.1 |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext |
| RCūM, 14, 163.1 |
| pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Kontext |
| RCūM, 16, 88.1 |
| jāraṇājjāyate tena drutamāṇikyasannibhaḥ / | Kontext |
| RHT, 14, 5.1 |
| tāvadyāvaddhmātā raktābhā khoṭikā bhavati / | Kontext |
| RHT, 18, 14.2 |
| karoti puṭapākena hema sindūrasannibham // | Kontext |
| RHT, 5, 48.1 |
| tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati / | Kontext |
| RHT, 8, 12.2 |
| triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext |
| RHT, 8, 15.2 |
| triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Kontext |
| RHT, 8, 16.2 |
| triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Kontext |
| RHT, 9, 16.1 |
| sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / | Kontext |
| RMañj, 2, 18.1 |
| jāyate rasasindūraṃ taruṇāruṇasannibham / | Kontext |
| RMañj, 2, 22.1 |
| pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam / | Kontext |
| RMañj, 2, 36.1 |
| pācayedrasasindūraṃ jāyate'ruṇasannibham / | Kontext |
| RMañj, 2, 39.1 |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Kontext |
| RMañj, 2, 41.2 |
| mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Kontext |
| RMañj, 3, 81.1 |
| sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Kontext |
| RMañj, 3, 83.2 |
| sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ // | Kontext |
| RMañj, 3, 89.1 |
| pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / | Kontext |
| RMañj, 4, 7.1 |
| markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam / | Kontext |
| RMañj, 4, 9.2 |
| brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ // | Kontext |
| RMañj, 4, 10.1 |
| vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Kontext |
| RMañj, 5, 46.2 |
| tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam // | Kontext |
| RPSudh, 4, 6.2 |
| dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam // | Kontext |
| RPSudh, 4, 74.2 |
| puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // | Kontext |
| RPSudh, 4, 100.3 |
| raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // | Kontext |
| RPSudh, 4, 106.1 |
| pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / | Kontext |
| RPSudh, 4, 106.1 |
| pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / | Kontext |
| RPSudh, 5, 19.3 |
| candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // | Kontext |
| RPSudh, 5, 81.1 |
| pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / | Kontext |
| RPSudh, 6, 17.1 |
| kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate / | Kontext |
| RPSudh, 6, 25.1 |
| pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / | Kontext |
| RPSudh, 6, 78.1 |
| pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / | Kontext |
| RPSudh, 6, 81.2 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // | Kontext |
| RPSudh, 6, 89.1 |
| bhavedgurjarake deśe sadalaṃ pītavarṇakam / | Kontext |
| RPSudh, 7, 11.1 |
| snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Kontext |
| RPSudh, 7, 47.2 |
| nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // | Kontext |
| RPSudh, 7, 49.1 |
| svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / | Kontext |
| RRÅ, R.kh., 2, 30.2 |
| cullyopari paced vahnau bhasma syādaruṇopamam // | Kontext |
| RRÅ, R.kh., 4, 46.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext |
| RRÅ, R.kh., 8, 89.2 |
| nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // | Kontext |
| RRÅ, R.kh., 9, 3.1 |
| kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam / | Kontext |
| RRÅ, V.kh., 1, 35.2 |
| dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // | Kontext |
| RRÅ, V.kh., 10, 12.2 |
| tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 32.3 |
| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // | Kontext |
| RRÅ, V.kh., 13, 41.0 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // | Kontext |
| RRÅ, V.kh., 13, 52.2 |
| sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 14, 95.2 |
| tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 14, 105.3 |
| jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 15, 91.2 |
| anena kramayogena bhavellākṣānibho rasaḥ // | Kontext |
| RRÅ, V.kh., 15, 114.2 |
| koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 16, 95.1 |
| suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / | Kontext |
| RRÅ, V.kh., 16, 96.1 |
| aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / | Kontext |
| RRÅ, V.kh., 16, 98.1 |
| suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / | Kontext |
| RRÅ, V.kh., 18, 82.0 |
| drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 18, 158.3 |
| jāyate kuṃkumābhastu rasendro balavattaraḥ // | Kontext |
| RRÅ, V.kh., 19, 37.2 |
| jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 118.3 |
| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // | Kontext |
| RRÅ, V.kh., 19, 119.2 |
| piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // | Kontext |
| RRÅ, V.kh., 20, 74.2 |
| tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // | Kontext |
| RRÅ, V.kh., 20, 77.0 |
| deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 20, 98.1 |
| tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 4, 11.2 |
| tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RRÅ, V.kh., 4, 56.1 |
| jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet / | Kontext |
| RRÅ, V.kh., 4, 100.2 |
| tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // | Kontext |
| RRÅ, V.kh., 4, 156.1 |
| śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / | Kontext |
| RRÅ, V.kh., 5, 12.2 |
| liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // | Kontext |
| RRÅ, V.kh., 6, 118.1 |
| pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham / | Kontext |
| RRÅ, V.kh., 6, 124.1 |
| mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt / | Kontext |
| RRÅ, V.kh., 7, 100.1 |
| rañjayecchatavārāṇi bhavetkuṃkumasannibham / | Kontext |
| RRÅ, V.kh., 8, 11.2 |
| tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 25.2 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 27.1 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 8, 49.2 |
| jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 65.0 |
| drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 103.3 |
| tārārdhena samāvartya śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 107.2 |
| tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 8, 112.2 |
| tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 8, 118.3 |
| tattāraṃ jāyate śuddhaṃ himakundendusannibham / | Kontext |
| RRÅ, V.kh., 9, 27.2 |
| yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet // | Kontext |
| RRÅ, V.kh., 9, 114.3 |
| sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRS, 11, 55.2 |
| rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // | Kontext |
| RRS, 11, 74.1 |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Kontext |
| RRS, 2, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Kontext |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext |
| RRS, 2, 23.2 |
| puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Kontext |
| RRS, 2, 74.1 |
| madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ / | Kontext |
| RRS, 2, 75.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // | Kontext |
| RRS, 2, 80.2 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / | Kontext |
| RRS, 2, 120.0 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Kontext |
| RRS, 2, 135.2 |
| hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // | Kontext |
| RRS, 2, 135.2 |
| hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // | Kontext |
| RRS, 2, 153.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / | Kontext |
| RRS, 3, 15.1 |
| tathā cāmalasāraḥ syādyo bhavetpītavarṇavān / | Kontext |
| RRS, 3, 47.1 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / | Kontext |
| RRS, 3, 53.1 |
| kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext |
| RRS, 3, 92.2 |
| tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // | Kontext |
| RRS, 3, 103.1 |
| rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Kontext |
| RRS, 3, 115.2 |
| varcaśca śyāmapītābhaṃ recanaṃ parikathyate // | Kontext |
| RRS, 3, 116.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RRS, 3, 130.2 |
| sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext |
| RRS, 3, 130.2 |
| sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext |
| RRS, 3, 130.2 |
| sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext |
| RRS, 3, 137.1 |
| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RRS, 3, 149.0 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // | Kontext |
| RRS, 4, 16.1 |
| rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext |
| RRS, 4, 24.2 |
| karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // | Kontext |
| RRS, 4, 57.1 |
| vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RRS, 5, 25.2 |
| śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Kontext |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Kontext |
| RRS, 5, 191.0 |
| saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // | Kontext |
| RRS, 5, 195.1 |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext |
| RRS, 8, 5.2 |
| suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // | Kontext |
| RSK, 1, 4.2 |
| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext |
| RSK, 1, 31.1 |
| raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam / | Kontext |
| RSK, 2, 4.2 |
| etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam // | Kontext |
| ŚdhSaṃh, 2, 12, 224.1 |
| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Kontext |