| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| KaiNigh, 2, 103.2 |
| sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // | Kontext |
| RArṇ, 12, 215.2 |
| gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // | Kontext |
| RArṇ, 12, 280.2 |
| eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // | Kontext |
| RArṇ, 15, 88.2 |
| anena kramayogeṇa jāyate gandhapiṣṭikā // | Kontext |
| RArṇ, 5, 21.1 |
| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / | Kontext |
| RArṇ, 7, 63.3 |
| nijagandhena tān sarvān harṣayaddevadānavān // | Kontext |
| RArṇ, 7, 150.2 |
| nihanyādgandhamātreṇa yadvā mākṣikakesarī // | Kontext |
| RājNigh, 13, 69.1 |
| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext |
| RCint, 5, 8.2 |
| jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // | Kontext |
| RCint, 5, 13.2 |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Kontext |
| RCint, 7, 13.2 |
| taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // | Kontext |
| RCūM, 11, 7.1 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 14, 145.2 |
| pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Kontext |
| RCūM, 14, 163.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RCūM, 15, 70.2 |
| gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // | Kontext |
| RCūM, 16, 54.2 |
| ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // | Kontext |
| RPSudh, 4, 63.2 |
| pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // | Kontext |
| RPSudh, 4, 107.1 |
| durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā / | Kontext |
| RRÅ, R.kh., 9, 2.2 |
| hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca / | Kontext |
| RRÅ, V.kh., 18, 125.2 |
| taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 19, 131.3 |
| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Kontext |
| RRÅ, V.kh., 3, 17.1 |
| tīvragandharasasparśairvividhaistu vanodbhavaiḥ / | Kontext |
| RRÅ, V.kh., 3, 81.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext |
| RRS, 3, 10.1 |
| nijagandhena tānsarvānharṣayansarvadānavān / | Kontext |
| RRS, 3, 19.2 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RRS, 5, 170.2 |
| pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Kontext |
| RRS, 5, 196.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |