| ÅK, 1, 25, 51.1 |
| mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / | Kontext |
| ÅK, 1, 25, 70.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| ÅK, 1, 26, 81.1 |
| tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / | Kontext |
| ÅK, 2, 1, 265.1 |
| kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / | Kontext |
| ÅK, 2, 1, 266.1 |
| pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / | Kontext |
| BhPr, 1, 8, 9.2 |
| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext |
| BhPr, 1, 8, 25.1 |
| kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / | Kontext |
| BhPr, 1, 8, 88.2 |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt // | Kontext |
| BhPr, 1, 8, 89.3 |
| dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // | Kontext |
| BhPr, 1, 8, 109.2 |
| caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ // | Kontext |
| BhPr, 1, 8, 110.2 |
| vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // | Kontext |
| BhPr, 1, 8, 116.2 |
| krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ // | Kontext |
| BhPr, 1, 8, 117.2 |
| pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca // | Kontext |
| BhPr, 1, 8, 135.2 |
| tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam // | Kontext |
| BhPr, 1, 8, 169.3 |
| pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // | Kontext |
| BhPr, 1, 8, 200.2 |
| vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ // | Kontext |
| BhPr, 2, 3, 54.1 |
| kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Kontext |
| BhPr, 2, 3, 128.1 |
| gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru / | Kontext |
| BhPr, 2, 3, 140.3 |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // | Kontext |
| BhPr, 2, 3, 142.1 |
| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / | Kontext |
| BhPr, 2, 3, 143.2 |
| yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / | Kontext |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| RAdhy, 1, 16.1 |
| pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / | Kontext |
| RAdhy, 1, 367.1 |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext |
| RAdhy, 1, 391.2 |
| tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake // | Kontext |
| RAdhy, 1, 403.1 |
| udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / | Kontext |
| RAdhy, 1, 456.2 |
| palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // | Kontext |
| RArṇ, 11, 91.0 |
| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Kontext |
| RArṇ, 11, 110.2 |
| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Kontext |
| RArṇ, 11, 164.2 |
| mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // | Kontext |
| RArṇ, 11, 205.1 |
| kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / | Kontext |
| RArṇ, 12, 89.2 |
| prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // | Kontext |
| RArṇ, 12, 133.1 |
| citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane / | Kontext |
| RArṇ, 12, 134.0 |
| kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // | Kontext |
| RArṇ, 12, 135.1 |
| kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari / | Kontext |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Kontext |
| RArṇ, 12, 151.1 |
| raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / | Kontext |
| RArṇ, 12, 153.1 |
| tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / | Kontext |
| RArṇ, 12, 179.2 |
| sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // | Kontext |
| RArṇ, 12, 219.0 |
| raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // | Kontext |
| RArṇ, 12, 223.2 |
| meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam / | Kontext |
| RArṇ, 14, 22.2 |
| hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // | Kontext |
| RArṇ, 14, 57.1 |
| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext |
| RArṇ, 14, 66.1 |
| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext |
| RArṇ, 14, 132.1 |
| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Kontext |
| RArṇ, 15, 22.1 |
| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Kontext |
| RArṇ, 15, 30.0 |
| pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ // | Kontext |
| RArṇ, 15, 32.1 |
| śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca / | Kontext |
| RArṇ, 15, 35.1 |
| kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / | Kontext |
| RArṇ, 15, 43.1 |
| kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / | Kontext |
| RArṇ, 15, 45.1 |
| tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / | Kontext |
| RArṇ, 15, 114.1 |
| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / | Kontext |
| RArṇ, 15, 116.1 |
| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Kontext |
| RArṇ, 17, 26.0 |
| puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā // | Kontext |
| RArṇ, 17, 54.0 |
| kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // | Kontext |
| RArṇ, 4, 30.1 |
| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / | Kontext |
| RArṇ, 4, 32.2 |
| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RArṇ, 4, 49.2 |
| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Kontext |
| RArṇ, 5, 14.2 |
| vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // | Kontext |
| RArṇ, 5, 15.2 |
| kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā // | Kontext |
| RArṇ, 5, 18.1 |
| triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī / | Kontext |
| RArṇ, 6, 2.4 |
| pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // | Kontext |
| RArṇ, 6, 9.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Kontext |
| RArṇ, 6, 33.1 |
| kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / | Kontext |
| RArṇ, 6, 41.2 |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // | Kontext |
| RArṇ, 6, 43.1 |
| sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Kontext |
| RArṇ, 6, 68.1 |
| śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ / | Kontext |
| RArṇ, 6, 128.1 |
| dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ / | Kontext |
| RArṇ, 7, 23.1 |
| gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / | Kontext |
| RArṇ, 7, 79.0 |
| sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // | Kontext |
| RArṇ, 7, 81.0 |
| kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // | Kontext |
| RArṇ, 7, 105.1 |
| tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari / | Kontext |
| RArṇ, 7, 108.1 |
| nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / | Kontext |
| RArṇ, 7, 110.1 |
| trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / | Kontext |
| RArṇ, 8, 22.2 |
| rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // | Kontext |
| RArṇ, 8, 46.2 |
| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // | Kontext |
| RājNigh, 13, 27.1 |
| svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / | Kontext |
| RājNigh, 13, 161.2 |
| rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Kontext |
| RājNigh, 13, 171.1 |
| kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / | Kontext |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext |
| RājNigh, 13, 183.1 |
| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Kontext |
| RājNigh, 13, 189.1 |
| araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / | Kontext |
| RājNigh, 13, 193.2 |
| satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet // | Kontext |
| RājNigh, 13, 214.1 |
| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Kontext |
| RCint, 3, 10.2 |
| kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye // | Kontext |
| RCint, 3, 92.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Kontext |
| RCint, 4, 4.1 |
| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Kontext |
| RCint, 4, 4.2 |
| tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // | Kontext |
| RCint, 4, 5.1 |
| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Kontext |
| RCint, 4, 5.1 |
| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Kontext |
| RCint, 4, 5.1 |
| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Kontext |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Kontext |
| RCint, 4, 40.1 |
| kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ / | Kontext |
| RCint, 5, 12.1 |
| kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī / | Kontext |
| RCint, 7, 9.1 |
| āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet / | Kontext |
| RCint, 7, 13.1 |
| vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ / | Kontext |
| RCint, 7, 16.1 |
| haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ / | Kontext |
| RCint, 7, 25.1 |
| śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ / | Kontext |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RCint, 8, 47.2 |
| nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // | Kontext |
| RCint, 8, 114.3 |
| sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // | Kontext |
| RCint, 8, 133.2 |
| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Kontext |
| RCint, 8, 158.1 |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Kontext |
| RCint, 8, 161.1 |
| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Kontext |
| RCint, 8, 197.1 |
| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Kontext |
| RCint, 8, 204.1 |
| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Kontext |
| RCint, 8, 242.1 |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Kontext |
| RCint, 8, 258.1 |
| rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ / | Kontext |
| RCint, 8, 263.2 |
| bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet // | Kontext |
| RCūM, 10, 9.1 |
| śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / | Kontext |
| RCūM, 10, 10.2 |
| tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Kontext |
| RCūM, 10, 62.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RCūM, 11, 4.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Kontext |
| RCūM, 12, 15.1 |
| kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam / | Kontext |
| RCūM, 12, 15.2 |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext |
| RCūM, 14, 11.1 |
| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Kontext |
| RCūM, 14, 31.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext |
| RCūM, 14, 41.1 |
| sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / | Kontext |
| RCūM, 14, 41.2 |
| kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // | Kontext |
| RCūM, 14, 43.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Kontext |
| RCūM, 14, 78.3 |
| yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RCūM, 14, 83.1 |
| kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram / | Kontext |
| RCūM, 14, 85.1 |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Kontext |
| RCūM, 14, 145.1 |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Kontext |
| RCūM, 14, 145.2 |
| pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Kontext |
| RCūM, 14, 161.3 |
| evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā // | Kontext |
| RCūM, 14, 168.2 |
| chāgena kṛṣṇavarṇena mattena taruṇena ca // | Kontext |
| RCūM, 16, 64.1 |
| vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam / | Kontext |
| RCūM, 3, 27.2 |
| kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ // | Kontext |
| RCūM, 3, 29.2 |
| baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ // | Kontext |
| RCūM, 4, 53.1 |
| mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate / | Kontext |
| RCūM, 4, 72.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RCūM, 5, 82.2 |
| tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // | Kontext |
| RHT, 15, 12.1 |
| kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ / | Kontext |
| RHT, 18, 66.1 |
| etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena / | Kontext |
| RHT, 3, 18.2 |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext |
| RHT, 4, 1.1 |
| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Kontext |
| RHT, 4, 7.1 |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Kontext |
| RHT, 5, 11.2 |
| dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // | Kontext |
| RHT, 5, 13.2 |
| jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // | Kontext |
| RHT, 8, 1.2 |
| kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // | Kontext |
| RHT, 8, 2.1 |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext |
| RHT, 8, 2.1 |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext |
| RHT, 8, 16.1 |
| atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / | Kontext |
| RKDh, 1, 1, 103.1 |
| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Kontext |
| RMañj, 1, 15.1 |
| antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / | Kontext |
| RMañj, 3, 6.2 |
| vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // | Kontext |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RMañj, 3, 32.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RMañj, 4, 10.1 |
| vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Kontext |
| RMañj, 5, 65.1 |
| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / | Kontext |
| RPSudh, 1, 19.1 |
| śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / | Kontext |
| RPSudh, 1, 20.1 |
| śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā / | Kontext |
| RPSudh, 2, 51.1 |
| kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam / | Kontext |
| RPSudh, 3, 1.2 |
| sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Kontext |
| RPSudh, 4, 95.1 |
| chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam / | Kontext |
| RPSudh, 4, 95.2 |
| kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // | Kontext |
| RPSudh, 4, 105.0 |
| nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // | Kontext |
| RPSudh, 5, 3.2 |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // | Kontext |
| RPSudh, 5, 4.2 |
| kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // | Kontext |
| RPSudh, 5, 61.1 |
| śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / | Kontext |
| RPSudh, 5, 108.1 |
| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Kontext |
| RPSudh, 6, 30.2 |
| śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ // | Kontext |
| RPSudh, 6, 34.1 |
| yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ / | Kontext |
| RPSudh, 6, 56.2 |
| tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // | Kontext |
| RPSudh, 7, 15.1 |
| nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Kontext |
| RRÅ, R.kh., 2, 40.1 |
| kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ / | Kontext |
| RRÅ, R.kh., 2, 46.1 |
| śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham / | Kontext |
| RRÅ, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Kontext |
| RRÅ, R.kh., 5, 18.1 |
| kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 5, 44.1 |
| kṛṣṇakarkaṭamāṃsena veṣṭayed bahiḥ / | Kontext |
| RRÅ, R.kh., 6, 2.1 |
| kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane / | Kontext |
| RRÅ, R.kh., 7, 28.1 |
| bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / | Kontext |
| RRÅ, V.kh., 11, 14.0 |
| meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā // | Kontext |
| RRÅ, V.kh., 12, 62.1 |
| kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet / | Kontext |
| RRÅ, V.kh., 12, 82.2 |
| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Kontext |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext |
| RRÅ, V.kh., 13, 72.1 |
| sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / | Kontext |
| RRÅ, V.kh., 13, 75.1 |
| caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam / | Kontext |
| RRÅ, V.kh., 14, 44.1 |
| yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam / | Kontext |
| RRÅ, V.kh., 15, 44.2 |
| cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ // | Kontext |
| RRÅ, V.kh., 16, 64.1 |
| kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet / | Kontext |
| RRÅ, V.kh., 16, 90.1 |
| raktā pītā sitā kṛṣṇā capalā tu caturvidhā / | Kontext |
| RRÅ, V.kh., 17, 2.1 |
| śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / | Kontext |
| RRÅ, V.kh., 18, 7.1 |
| kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam / | Kontext |
| RRÅ, V.kh., 18, 9.1 |
| kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ / | Kontext |
| RRÅ, V.kh., 19, 26.1 |
| sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / | Kontext |
| RRÅ, V.kh., 19, 120.2 |
| nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā // | Kontext |
| RRÅ, V.kh., 19, 136.1 |
| kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / | Kontext |
| RRÅ, V.kh., 2, 18.1 |
| kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā / | Kontext |
| RRÅ, V.kh., 20, 34.1 |
| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / | Kontext |
| RRÅ, V.kh., 20, 89.1 |
| kṛṣṇāyā vātha pītāyā devadālyā phaladravam / | Kontext |
| RRÅ, V.kh., 20, 134.1 |
| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Kontext |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RRÅ, V.kh., 3, 7.1 |
| mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / | Kontext |
| RRÅ, V.kh., 3, 22.2 |
| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RRÅ, V.kh., 3, 23.1 |
| pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam / | Kontext |
| RRÅ, V.kh., 3, 79.2 |
| kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam // | Kontext |
| RRÅ, V.kh., 6, 6.2 |
| raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // | Kontext |
| RRÅ, V.kh., 6, 72.2 |
| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext |
| RRÅ, V.kh., 6, 90.2 |
| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Kontext |
| RRÅ, V.kh., 6, 91.2 |
| dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 7, 43.1 |
| drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / | Kontext |
| RRÅ, V.kh., 7, 43.2 |
| bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // | Kontext |
| RRÅ, V.kh., 7, 54.2 |
| sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // | Kontext |
| RRÅ, V.kh., 7, 85.2 |
| kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // | Kontext |
| RRÅ, V.kh., 7, 91.3 |
| kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 7, 97.1 |
| kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / | Kontext |
| RRÅ, V.kh., 8, 83.2 |
| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 8, 119.1 |
| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Kontext |
| RRS, 11, 130.2 |
| kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā / | Kontext |
| RRS, 11, 132.1 |
| udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / | Kontext |
| RRS, 2, 9.1 |
| śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / | Kontext |
| RRS, 2, 10.2 |
| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Kontext |
| RRS, 2, 53.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RRS, 2, 60.1 |
| dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / | Kontext |
| RRS, 2, 135.1 |
| gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / | Kontext |
| RRS, 3, 16.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Kontext |
| RRS, 4, 22.1 |
| kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam / | Kontext |
| RRS, 4, 22.2 |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext |
| RRS, 5, 26.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext |
| RRS, 5, 43.1 |
| sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / | Kontext |
| RRS, 5, 43.2 |
| kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // | Kontext |
| RRS, 5, 45.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Kontext |
| RRS, 5, 71.0 |
| yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RRS, 5, 77.1 |
| kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / | Kontext |
| RRS, 5, 80.1 |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Kontext |
| RRS, 5, 84.2 |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak / | Kontext |
| RRS, 5, 85.1 |
| sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Kontext |
| RRS, 5, 170.1 |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Kontext |
| RRS, 5, 170.2 |
| pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Kontext |
| RRS, 5, 192.0 |
| evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā // | Kontext |
| RRS, 5, 202.2 |
| chāgena kṛṣṇavarṇena mattena taruṇena ca // | Kontext |
| RRS, 7, 29.2 |
| kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // | Kontext |
| RRS, 7, 31.1 |
| baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ / | Kontext |
| RRS, 8, 41.2 |
| kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // | Kontext |
| RRS, 8, 49.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RSK, 1, 4.2 |
| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext |
| RSK, 1, 30.1 |
| raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam / | Kontext |
| RSK, 1, 33.1 |
| kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham / | Kontext |
| RSK, 2, 15.1 |
| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext |
| RSK, 2, 58.1 |
| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / | Kontext |
| RSK, 3, 15.2 |
| sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 60.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| ŚdhSaṃh, 2, 12, 267.2 |
| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Kontext |