| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RCint, 3, 156.2 |
| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext |
| RCint, 8, 128.1 |
| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 16, 97.2 |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Kontext |
| RHT, 12, 2.2 |
| saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // | Kontext |
| RHT, 8, 3.1 |
| atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / | Kontext |
| RRÅ, R.kh., 4, 46.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext |
| RRÅ, V.kh., 4, 155.1 |
| tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / | Kontext |
| RRS, 11, 67.1 |
| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |