| RRÅ, V.kh., 10, 76.1 | |
| guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet / | Kontext | 
| RRÅ, V.kh., 12, 1.2 | |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext | 
| RRS, 5, 95.2 | |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext | 
| RSK, 2, 36.2 | |
| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext |