| ÅK, 2, 1, 286.1 |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ / | Context |
| BhPr, 1, 8, 46.1 |
| kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / | Context |
| BhPr, 1, 8, 48.2 |
| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Context |
| BhPr, 1, 8, 114.1 |
| te nipeturghanadhvānācchikhareṣu mahībhṛtām / | Context |
| BhPr, 1, 8, 136.1 |
| valmīkaśikharākāraṃ bhinnamañjanasannibham / | Context |
| BhPr, 1, 8, 160.1 |
| himavatpādaśikhare kaṅkuṣṭhamupajāyate / | Context |
| KaiNigh, 2, 71.2 |
| valmīkaśikharākāraṃ bhinnamaṃjanasannibham // | Context |
| RArṇ, 1, 2.1 |
| kailāsaśikhare ramye nānāratnavibhūṣite / | Context |
| RArṇ, 7, 26.1 |
| sārayet puṭapākena capalaṃ girimastake / | Context |
| RArṇ, 7, 53.1 |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Context |
| RājNigh, 13, 98.1 |
| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / | Context |
| RCūM, 11, 69.1 |
| himavatpādaśikhare kaṅkuṣṭhamupajāyate / | Context |
| RCūM, 14, 28.1 |
| himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / | Context |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Context |
| RHT, 10, 3.1 |
| nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / | Context |
| RMañj, 4, 6.2 |
| ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam // | Context |
| RPSudh, 1, 15.0 |
| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Context |
| RPSudh, 4, 22.2 |
| kailāsaśikharājjātaṃ sahajaṃ tadudīritam // | Context |
| RRÅ, R.kh., 9, 2.3 |
| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Context |
| RRÅ, V.kh., 13, 79.1 |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Context |
| RRÅ, V.kh., 9, 1.2 |
| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Context |
| RRS, 3, 109.1 |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Context |
| RRS, 3, 113.1 |
| himavatpādaśikhare kaṅkuṣṭhamupajāyate / | Context |
| RRS, 5, 23.1 |
| himālayādikūṭeṣu yadrūpaṃ jāyate hi tat / | Context |
| RRS, 5, 95.2 |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Context |
| RSK, 2, 36.2 |
| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Context |