| ÅK, 1, 25, 84.2 |
| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // | Context |
| ÅK, 1, 25, 101.1 |
| uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / | Context |
| ÅK, 1, 26, 55.1 |
| tataścācchādayetsamyaggostanākāramūṣayā / | Context |
| ÅK, 1, 26, 169.1 |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Context |
| ÅK, 1, 26, 171.1 |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / | Context |
| ÅK, 1, 26, 173.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Context |
| ÅK, 1, 26, 174.1 |
| nirvaktrā golakākārā puṭanadravyagarbhiṇī / | Context |
| ÅK, 1, 26, 176.2 |
| mañjūṣākāramūṣā yā nimnatāyāmavistarā // | Context |
| ÅK, 1, 26, 202.1 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / | Context |
| ÅK, 2, 1, 286.1 |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ / | Context |
| BhPr, 1, 8, 46.1 |
| kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / | Context |
| BhPr, 1, 8, 136.1 |
| valmīkaśikharākāraṃ bhinnamañjanasannibham / | Context |
| BhPr, 1, 8, 191.1 |
| sinduvārasadṛkpatro vatsanābhyākṛtis tathā / | Context |
| BhPr, 2, 3, 211.2 |
| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Context |
| BhPr, 2, 3, 250.1 |
| sindhuvārasadṛkpatro vatsanābhyākṛtistathā / | Context |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Context |
| KaiNigh, 2, 71.2 |
| valmīkaśikharākāraṃ bhinnamaṃjanasannibham // | Context |
| RAdhy, 1, 245.1 |
| sādhite ye mṛdo mūṣe kacūlākāravartule / | Context |
| RAdhy, 1, 262.2 |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Context |
| RAdhy, 1, 352.1 |
| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / | Context |
| RAdhy, 1, 448.2 |
| satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // | Context |
| RArṇ, 10, 13.1 |
| jalago jalarūpeṇa tvarito haṃsago bhavet / | Context |
| RArṇ, 10, 13.2 |
| malago malarūpeṇa sadhūmo dhūmago bhavet // | Context |
| RArṇ, 10, 29.2 |
| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Context |
| RArṇ, 11, 54.2 |
| ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // | Context |
| RArṇ, 11, 102.2 |
| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Context |
| RArṇ, 11, 129.1 |
| mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha / | Context |
| RArṇ, 12, 113.3 |
| tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // | Context |
| RArṇ, 12, 207.2 |
| rasarūpā mahāghorā asiddhānāṃ tu chedinī // | Context |
| RArṇ, 12, 215.1 |
| tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati / | Context |
| RArṇ, 12, 329.1 |
| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Context |
| RArṇ, 14, 35.1 |
| sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ / | Context |
| RArṇ, 14, 36.1 |
| svacchandagamano bhūtvā viśvarūpo bhavennaraḥ / | Context |
| RArṇ, 14, 55.1 |
| varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / | Context |
| RArṇ, 17, 2.2 |
| mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / | Context |
| RArṇ, 17, 18.2 |
| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Context |
| RArṇ, 4, 39.1 |
| prakāśamūṣā deveśi śarāvākārasaṃyutā / | Context |
| RArṇ, 4, 40.1 |
| andhamūṣā tu kartavyā gostanākārasaṃnibhā / | Context |
| RArṇ, 7, 4.2 |
| te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // | Context |
| RArṇ, 7, 29.1 |
| pītastu mṛttikākāro mṛttikārasako varaḥ / | Context |
| RArṇ, 7, 32.0 |
| kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // | Context |
| RArṇ, 7, 53.1 |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Context |
| RArṇ, 7, 125.2 |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Context |
| RājNigh, 13, 98.1 |
| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / | Context |
| RājNigh, 13, 208.1 |
| vajrākāratayaiva prasahya haraṇāya sarvarogāṇām / | Context |
| RCint, 3, 158.1 |
| andhamūṣā tu kartavyā gostanākārasannibhā / | Context |
| RCint, 3, 180.1 |
| khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / | Context |
| RCint, 4, 37.2 |
| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Context |
| RCint, 7, 5.1 |
| hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti / | Context |
| RCint, 7, 5.2 |
| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // | Context |
| RCint, 7, 5.2 |
| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // | Context |
| RCint, 7, 8.1 |
| yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt / | Context |
| RCint, 7, 14.1 |
| meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / | Context |
| RCint, 7, 18.2 |
| śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // | Context |
| RCint, 7, 18.2 |
| śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // | Context |
| RCint, 8, 150.1 |
| anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate / | Context |
| RCint, 8, 161.1 |
| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Context |
| RCint, 8, 211.2 |
| āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham // | Context |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Context |
| RCūM, 10, 77.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Context |
| RCūM, 10, 100.2 |
| vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / | Context |
| RCūM, 10, 108.2 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // | Context |
| RCūM, 10, 146.2 |
| nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // | Context |
| RCūM, 11, 10.1 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / | Context |
| RCūM, 11, 13.1 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Context |
| RCūM, 11, 54.2 |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Context |
| RCūM, 12, 22.1 |
| tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam / | Context |
| RCūM, 14, 4.2 |
| tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // | Context |
| RCūM, 14, 148.2 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / | Context |
| RCūM, 16, 44.1 |
| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Context |
| RCūM, 3, 8.2 |
| manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ // | Context |
| RCūM, 3, 16.1 |
| cālinī trividhā proktā tatsvarūpaṃ ca kathyate / | Context |
| RCūM, 4, 101.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Context |
| RCūM, 5, 7.1 |
| kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / | Context |
| RCūM, 5, 11.2 |
| kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // | Context |
| RCūM, 5, 33.2 |
| kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // | Context |
| RCūM, 5, 55.1 |
| tataścācchādayetsamyaggostanākāramūṣayā / | Context |
| RCūM, 5, 63.2 |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // | Context |
| RCūM, 5, 69.2 |
| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // | Context |
| RCūM, 5, 95.1 |
| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Context |
| RCūM, 5, 95.1 |
| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Context |
| RCūM, 5, 118.1 |
| vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / | Context |
| RCūM, 5, 120.1 |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / | Context |
| RCūM, 5, 122.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Context |
| RCūM, 5, 123.1 |
| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Context |
| RCūM, 5, 124.1 |
| tale yā kūrparākārā kramād upari vistṛtā / | Context |
| RCūM, 5, 125.1 |
| mañjūṣākāramūṣā yā nimnatāyāmavistarā / | Context |
| RCūM, 5, 127.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // | Context |
| RHT, 10, 5.1 |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / | Context |
| RHT, 11, 13.1 |
| chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / | Context |
| RHT, 15, 2.2 |
| paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam // | Context |
| RHT, 15, 5.2 |
| sudhmātamatra sattvaṃ plavati jalākāramacireṇa // | Context |
| RHT, 3, 24.1 |
| bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / | Context |
| RHT, 6, 11.2 |
| catvāriṃśadbhāgapraveśataḥ pāyasākāraḥ // | Context |
| RHT, 6, 12.1 |
| bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā / | Context |
| RKDh, 1, 1, 19.1 |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Context |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Context |
| RKDh, 1, 1, 151.1 |
| mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / | Context |
| RKDh, 1, 1, 186.1 |
| kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā / | Context |
| RKDh, 1, 1, 194.1 |
| mañjūṣākāramūṣā yā nimnatākāravistarā / | Context |
| RKDh, 1, 1, 194.1 |
| mañjūṣākāramūṣā yā nimnatākāravistarā / | Context |
| RKDh, 1, 1, 195.1 |
| nirvakrā golakākārā puṭanadravyagarbhiṇī / | Context |
| RMañj, 4, 4.1 |
| kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam / | Context |
| RMañj, 4, 6.2 |
| ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam // | Context |
| RMañj, 4, 7.1 |
| markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam / | Context |
| RMañj, 4, 9.1 |
| cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / | Context |
| RMañj, 6, 97.2 |
| mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet // | Context |
| RMañj, 6, 309.1 |
| piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / | Context |
| RPSudh, 1, 39.2 |
| ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ // | Context |
| RPSudh, 1, 98.1 |
| sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / | Context |
| RPSudh, 1, 121.1 |
| dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / | Context |
| RPSudh, 10, 1.2 |
| tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // | Context |
| RPSudh, 10, 21.1 |
| vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam / | Context |
| RPSudh, 10, 23.1 |
| gostanākāramūṣā yā mukhopari vimudritā / | Context |
| RPSudh, 10, 25.1 |
| pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Context |
| RPSudh, 10, 27.2 |
| mañjūṣākāramūṣā sā kathitā rasamāraṇe // | Context |
| RPSudh, 5, 16.2 |
| cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // | Context |
| RPSudh, 5, 21.2 |
| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Context |
| RPSudh, 5, 30.2 |
| dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // | Context |
| RPSudh, 5, 109.1 |
| agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / | Context |
| RPSudh, 6, 23.1 |
| pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / | Context |
| RPSudh, 6, 31.1 |
| śvetastu khaṭikākāro lepanāllohamāraṇam / | Context |
| RRÅ, R.kh., 1, 12.2 |
| mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // | Context |
| RRÅ, R.kh., 1, 33.2 |
| sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ // | Context |
| RRÅ, R.kh., 9, 2.3 |
| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Context |
| RRÅ, V.kh., 13, 79.1 |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Context |
| RRÅ, V.kh., 15, 46.1 |
| gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet / | Context |
| RRÅ, V.kh., 17, 9.0 |
| saptāhānnātra saṃdeho rasarūpā drutirbhavet // | Context |
| RRÅ, V.kh., 17, 21.1 |
| ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / | Context |
| RRÅ, V.kh., 17, 21.2 |
| ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ // | Context |
| RRÅ, V.kh., 17, 50.0 |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Context |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Context |
| RRÅ, V.kh., 17, 59.2 |
| tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // | Context |
| RRÅ, V.kh., 18, 162.1 |
| mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / | Context |
| RRÅ, V.kh., 19, 24.1 |
| tenaiva vartulākārā guṭikāḥ kārayettataḥ / | Context |
| RRÅ, V.kh., 19, 113.2 |
| kastūrīmadanākārā kiṃcitkāryā prayatnataḥ // | Context |
| RRÅ, V.kh., 20, 4.2 |
| raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam // | Context |
| RRÅ, V.kh., 20, 132.1 |
| tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / | Context |
| RRÅ, V.kh., 3, 24.2 |
| vartulā gostanākārā vajramūṣā prakīrtitā // | Context |
| RRÅ, V.kh., 3, 26.1 |
| prakaṭā śarāvakākārā bījanirvāpaṇe hitā / | Context |
| RRÅ, V.kh., 7, 73.2 |
| gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / | Context |
| RRÅ, V.kh., 9, 25.3 |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Context |
| RRÅ, V.kh., 9, 47.1 |
| gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet / | Context |
| RRÅ, V.kh., 9, 130.2 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Context |
| RRS, 10, 23.1 |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Context |
| RRS, 10, 25.1 |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / | Context |
| RRS, 10, 27.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Context |
| RRS, 10, 28.1 |
| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Context |
| RRS, 10, 29.1 |
| tale yā kūrparākārā kramādupari vistṛtā / | Context |
| RRS, 10, 30.1 |
| maṇḍūkākārā yā nimnatāyāmavistarā / | Context |
| RRS, 10, 32.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // | Context |
| RRS, 11, 88.1 |
| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Context |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Context |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Context |
| RRS, 2, 57.2 |
| tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // | Context |
| RRS, 2, 107.1 |
| vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / | Context |
| RRS, 2, 117.1 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / | Context |
| RRS, 2, 127.2 |
| indragopākṛti caiva sattvaṃ bhavati śobhanam // | Context |
| RRS, 2, 128.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Context |
| RRS, 2, 156.1 |
| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Context |
| RRS, 3, 22.2 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // | Context |
| RRS, 3, 25.2 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Context |
| RRS, 3, 50.0 |
| gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // | Context |
| RRS, 3, 109.1 |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Context |
| RRS, 4, 29.1 |
| tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam / | Context |
| RRS, 5, 5.2 |
| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // | Context |
| RRS, 5, 23.1 |
| himālayādikūṭeṣu yadrūpaṃ jāyate hi tat / | Context |
| RRS, 5, 173.1 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / | Context |
| RRS, 7, 8.1 |
| kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ / | Context |
| RRS, 7, 10.1 |
| cālanī trividhā proktā tatsvarūpaṃ ca kathyate / | Context |
| RRS, 8, 84.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Context |
| RRS, 9, 59.1 |
| tataś cācchādayet samyag gostanākāramūṣayā / | Context |
| RRS, 9, 86.1 |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Context |
| RSK, 2, 36.2 |
| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Context |
| RSK, 3, 16.1 |
| āhlādinī buddhirūpā yoge mantre ca siddhidā / | Context |
| ŚdhSaṃh, 2, 11, 62.1 |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Context |