| BhPr, 1, 8, 89.1 |
| brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ / | Kontext |
| BhPr, 1, 8, 116.1 |
| viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 170.1 |
| rasāyane mato vipraḥ sarvasiddhipradāyakaḥ / | Kontext |
| BhPr, 1, 8, 200.1 |
| brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / | Kontext |
| BhPr, 1, 8, 201.1 |
| rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye / | Kontext |
| RAdhy, 1, 176.3 |
| ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // | Kontext |
| RArṇ, 6, 67.2 |
| brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā // | Kontext |
| RArṇ, 6, 75.1 |
| rasāyane bhavedvipro hyaṇimādiguṇapradaḥ / | Kontext |
| RArṇ, 6, 102.2 |
| snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // | Kontext |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext |
| RājNigh, 13, 178.1 |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Kontext |
| RājNigh, 13, 183.2 |
| viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Kontext |
| RCint, 7, 25.2 |
| brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // | Kontext |
| RCint, 7, 26.1 |
| sarvarogaharo vipraḥ kṣatriyo rasavādakṛt / | Kontext |
| RCint, 7, 27.1 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RCint, 7, 55.1 |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / | Kontext |
| RCint, 8, 95.1 |
| brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ / | Kontext |
| RCint, 8, 122.2 |
| śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // | Kontext |
| RCint, 8, 192.2 |
| nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā // | Kontext |
| RCūM, 12, 24.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RCūM, 15, 26.2 |
| anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // | Kontext |
| RCūM, 3, 30.2 |
| nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // | Kontext |
| RMañj, 2, 2.1 |
| brahmahā sa durācārī mama drohī maheśvari / | Kontext |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RMañj, 3, 20.1 |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / | Kontext |
| RMañj, 4, 9.2 |
| brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ // | Kontext |
| RMañj, 4, 10.2 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RPSudh, 1, 18.1 |
| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Kontext |
| RPSudh, 1, 29.1 |
| dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / | Kontext |
| RPSudh, 2, 59.1 |
| vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / | Kontext |
| RPSudh, 3, 13.3 |
| sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Kontext |
| RPSudh, 7, 18.2 |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Kontext |
| RPSudh, 7, 22.2 |
| syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Kontext |
| RRÅ, R.kh., 3, 2.1 |
| brahmahā sa durācāro mama drohī maheśvari / | Kontext |
| RRÅ, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Kontext |
| RRÅ, R.kh., 5, 16.2 |
| rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ // | Kontext |
| RRÅ, R.kh., 5, 31.1 |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Kontext |
| RRÅ, R.kh., 5, 32.2 |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
| RRÅ, R.kh., 5, 33.2 |
| arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // | Kontext |
| RRÅ, R.kh., 5, 34.2 |
| etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat // | Kontext |
| RRÅ, R.kh., 5, 35.2 |
| vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // | Kontext |
| RRÅ, V.kh., 1, 71.2 |
| harṣayed dvijadevāṃśca tarpayediṣṭadevatām // | Kontext |
| RRÅ, V.kh., 13, 105.2 |
| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Kontext |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RRS, 11, 123.1 |
| arcayitvā yathāśakti devagobrāhmaṇānapi / | Kontext |
| RRS, 4, 31.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RRS, 7, 32.1 |
| nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ / | Kontext |
| RSK, 1, 4.2 |
| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext |