| BhPr, 2, 3, 117.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / | Kontext |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 144.2 |
| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Kontext |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 170.1 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext |
| RCint, 3, 34.1 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / | Kontext |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext |
| RCint, 6, 28.1 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Kontext |
| RCint, 7, 100.2 |
| ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet / | Kontext |
| RCint, 8, 15.2 |
| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Kontext |
| RCint, 8, 148.1 |
| mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / | Kontext |
| RCint, 8, 149.1 |
| abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam / | Kontext |
| RCint, 8, 150.2 |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Kontext |
| RCūM, 14, 136.2 |
| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // | Kontext |
| RHT, 14, 6.2 |
| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // | Kontext |
| RMañj, 2, 26.1 |
| niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / | Kontext |
| RMañj, 6, 43.2 |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Kontext |
| RMañj, 6, 98.1 |
| saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu / | Kontext |
| RMañj, 6, 321.1 |
| gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / | Kontext |
| RPSudh, 3, 4.1 |
| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Kontext |
| RRÅ, R.kh., 2, 35.1 |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 3, 23.1 |
| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / | Kontext |
| RRÅ, R.kh., 3, 29.2 |
| dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // | Kontext |
| RRÅ, R.kh., 4, 17.1 |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Kontext |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, R.kh., 8, 29.2 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 83.2 |
| golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // | Kontext |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 11, 30.3 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 12, 9.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 12, 77.2 |
| eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 14, 31.1 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 14, 78.2 |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 15, 82.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 16, 30.2 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 16, 32.1 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 16, 45.1 |
| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Kontext |
| RRÅ, V.kh., 16, 46.2 |
| ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 19, 22.1 |
| laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet / | Kontext |
| RRÅ, V.kh., 20, 13.1 |
| ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Kontext |
| RRÅ, V.kh., 3, 71.2 |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 4, 50.1 |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 154.1 |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Kontext |
| RRS, 11, 118.3 |
| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // | Kontext |
| RRS, 5, 159.2 |
| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / | Kontext |
| RSK, 2, 38.2 |
| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / | Kontext |
| ŚdhSaṃh, 2, 12, 178.1 |
| jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / | Kontext |