| ÅK, 2, 1, 255.1 |
| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Kontext |
| BhPr, 1, 8, 83.1 |
| sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt / | Kontext |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext |
| RAdhy, 1, 138.2 |
| karpāsīrasatoyena marditāni dinatrayam // | Kontext |
| RAdhy, 1, 359.1 |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Kontext |
| RAdhy, 1, 364.1 |
| nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / | Kontext |
| RArṇ, 12, 36.2 |
| narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // | Kontext |
| RArṇ, 12, 37.1 |
| narasārarasaṃ dattvā dvipadīrajasā saha / | Kontext |
| RArṇ, 12, 38.1 |
| narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Kontext |
| RArṇ, 12, 40.1 |
| narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Kontext |
| RArṇ, 12, 41.1 |
| narasārarasastanye bhāvanāḥ saptadhā pṛthak / | Kontext |
| RArṇ, 12, 43.1 |
| narasārarasenaiva hanūmatyā rasena ca / | Kontext |
| RArṇ, 12, 44.1 |
| narasārarase dattvā mañjiṣṭhāraktacandanam / | Kontext |
| RArṇ, 12, 47.1 |
| narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam / | Kontext |
| RArṇ, 12, 50.1 |
| narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / | Kontext |
| RArṇ, 12, 50.2 |
| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Kontext |
| RArṇ, 12, 50.3 |
| narasārarasenaiva tenaivaikatra mardayet / | Kontext |
| RArṇ, 12, 92.3 |
| karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // | Kontext |
| RArṇ, 12, 199.1 |
| tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / | Kontext |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Kontext |
| RArṇ, 12, 371.2 |
| śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // | Kontext |
| RArṇ, 14, 74.1 |
| tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā / | Kontext |
| RArṇ, 15, 48.1 |
| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Kontext |
| RArṇ, 15, 131.1 |
| cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ / | Kontext |
| RArṇ, 7, 125.2 |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Kontext |
| RArṇ, 8, 56.1 |
| sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / | Kontext |
| RCint, 2, 25.1 |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext |
| RCint, 2, 28.2 |
| sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // | Kontext |
| RCint, 4, 37.2 |
| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Kontext |
| RCint, 7, 81.2 |
| lauhapattryā bahirlepo bhaktāṅgārarasena ca // | Kontext |
| RCūM, 11, 105.1 |
| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Kontext |
| RCūM, 11, 113.1 |
| sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā / | Kontext |
| RCūM, 14, 147.2 |
| drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // | Kontext |
| RHT, 16, 4.2 |
| mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // | Kontext |
| RHT, 18, 42.1 |
| kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ / | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RMañj, 5, 2.2 |
| taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // | Kontext |
| RMañj, 5, 40.2 |
| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // | Kontext |
| RPSudh, 1, 98.1 |
| sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / | Kontext |
| RPSudh, 1, 111.1 |
| uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ / | Kontext |
| RPSudh, 1, 125.2 |
| rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet // | Kontext |
| RPSudh, 3, 4.1 |
| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Kontext |
| RPSudh, 3, 9.3 |
| saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // | Kontext |
| RPSudh, 3, 40.1 |
| tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / | Kontext |
| RPSudh, 5, 118.1 |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Kontext |
| RPSudh, 6, 33.1 |
| lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / | Kontext |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Kontext |
| RPSudh, 7, 56.1 |
| nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / | Kontext |
| RRÅ, R.kh., 8, 3.2 |
| kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā // | Kontext |
| RRÅ, R.kh., 8, 3.2 |
| kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā // | Kontext |
| RRÅ, V.kh., 15, 100.1 |
| tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / | Kontext |
| RRÅ, V.kh., 17, 9.0 |
| saptāhānnātra saṃdeho rasarūpā drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 21.1 |
| ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 17, 21.2 |
| ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 99.1 |
| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 6, 18.2 |
| tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // | Kontext |
| RRÅ, V.kh., 6, 18.2 |
| tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // | Kontext |
| RRÅ, V.kh., 8, 82.1 |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRÅ, V.kh., 9, 129.1 |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Kontext |
| RRS, 10, 76.1 |
| māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / | Kontext |
| RRS, 3, 110.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext |
| RRS, 3, 145.1 |
| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Kontext |
| RRS, 5, 29.2 |
| kramānniṣecayettaptaṃ drāve drāve tu saptadhā / | Kontext |
| RRS, 5, 29.2 |
| kramānniṣecayettaptaṃ drāve drāve tu saptadhā / | Kontext |
| RRS, 5, 165.2 |
| tato guggulatoyena mardayitvā dināṣṭakam // | Kontext |
| RSK, 2, 38.3 |
| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Kontext |