| ÅK, 1, 26, 119.2 |
| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Context |
| ÅK, 2, 1, 8.2 |
| gorocano'mlavetaśca kācacchagaṇavālukāḥ // | Context |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Context |
| BhPr, 1, 8, 149.1 |
| vālukā sikatā proktā śarkarā retajāpi ca / | Context |
| BhPr, 1, 8, 149.1 |
| vālukā sikatā proktā śarkarā retajāpi ca / | Context |
| BhPr, 1, 8, 149.1 |
| vālukā sikatā proktā śarkarā retajāpi ca / | Context |
| BhPr, 1, 8, 149.1 |
| vālukā sikatā proktā śarkarā retajāpi ca / | Context |
| BhPr, 1, 8, 149.2 |
| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // | Context |
| BhPr, 2, 3, 33.2 |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Context |
| BhPr, 2, 3, 41.1 |
| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Context |
| BhPr, 2, 3, 63.1 |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Context |
| BhPr, 2, 3, 134.1 |
| no preview | Context |
| BhPr, 2, 3, 171.2 |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam // | Context |
| BhPr, 2, 3, 216.1 |
| kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / | Context |
| KaiNigh, 2, 149.1 |
| nānādhātumayī kārā vālukā sikatā matā / | Context |
| KaiNigh, 2, 149.1 |
| nānādhātumayī kārā vālukā sikatā matā / | Context |
| KaiNigh, 2, 149.1 |
| nānādhātumayī kārā vālukā sikatā matā / | Context |
| KaiNigh, 2, 149.2 |
| pralobhinī lokamātā sūkṣmā svarṇasamudbhavā // | Context |
| KaiNigh, 2, 149.2 |
| pralobhinī lokamātā sūkṣmā svarṇasamudbhavā // | Context |
| KaiNigh, 2, 149.2 |
| pralobhinī lokamātā sūkṣmā svarṇasamudbhavā // | Context |
| KaiNigh, 2, 149.2 |
| pralobhinī lokamātā sūkṣmā svarṇasamudbhavā // | Context |
| MPālNigh, 4, 65.1 |
| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / | Context |
| MPālNigh, 4, 65.1 |
| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / | Context |
| MPālNigh, 4, 65.3 |
| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // | Context |
| RAdhy, 1, 91.1 |
| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Context |
| RAdhy, 1, 118.1 |
| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / | Context |
| RAdhy, 1, 118.2 |
| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Context |
| RAdhy, 1, 118.2 |
| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Context |
| RAdhy, 1, 470.2 |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Context |
| RArṇ, 15, 178.2 |
| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Context |
| RArṇ, 15, 204.0 |
| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // | Context |
| RArṇ, 4, 28.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RājNigh, 13, 5.1 |
| sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / | Context |
| RājNigh, 13, 135.1 |
| sikatā vālukā siktā śītalā sūkṣmaśarkarā / | Context |
| RājNigh, 13, 135.1 |
| sikatā vālukā siktā śītalā sūkṣmaśarkarā / | Context |
| RājNigh, 13, 135.1 |
| sikatā vālukā siktā śītalā sūkṣmaśarkarā / | Context |
| RājNigh, 13, 135.1 |
| sikatā vālukā siktā śītalā sūkṣmaśarkarā / | Context |
| RājNigh, 13, 135.1 |
| sikatā vālukā siktā śītalā sūkṣmaśarkarā / | Context |
| RājNigh, 13, 135.2 |
| pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā // | Context |
| RājNigh, 13, 135.2 |
| pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā // | Context |
| RājNigh, 13, 135.2 |
| pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā // | Context |
| RājNigh, 13, 135.2 |
| pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā // | Context |
| RājNigh, 13, 136.1 |
| vālukā madhurā śītā saṃtāpaśramanāśinī / | Context |
| RājNigh, 13, 182.1 |
| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Context |
| RājNigh, 13, 189.2 |
| vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // | Context |
| RCint, 2, 7.0 |
| no preview | Context |
| RCint, 3, 73.3 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Context |
| RCint, 3, 87.2 |
| vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // | Context |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Context |
| RCint, 8, 150.2 |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Context |
| RCūM, 10, 108.2 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // | Context |
| RCūM, 11, 13.1 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Context |
| RCūM, 5, 40.2 |
| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Context |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Context |
| RCūM, 5, 74.1 |
| saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / | Context |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Context |
| RCūM, 5, 159.2 |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Context |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Context |
| RKDh, 1, 1, 77.2 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RMañj, 2, 17.2 |
| viracya kavacīyantraṃ vālukābhiḥ prapūrayet // | Context |
| RMañj, 2, 25.2 |
| pūrayet sikatāpurair galaṃ matimān bhiṣak // | Context |
| RMañj, 3, 41.1 |
| kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / | Context |
| RMañj, 4, 5.2 |
| vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // | Context |
| RPSudh, 10, 28.1 |
| bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / | Context |
| RPSudh, 10, 50.1 |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Context |
| RPSudh, 3, 29.2 |
| sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // | Context |
| RPSudh, 3, 30.1 |
| upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām / | Context |
| RRÅ, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Context |
| RRÅ, R.kh., 4, 40.1 |
| tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / | Context |
| RRÅ, V.kh., 16, 105.2 |
| vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // | Context |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Context |
| RRÅ, V.kh., 9, 48.1 |
| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Context |
| RRS, 10, 61.2 |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Context |
| RRS, 2, 117.1 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / | Context |
| RRS, 3, 25.2 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Context |
| RRS, 9, 31.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RRS, 9, 34.1 |
| bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / | Context |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RRS, 9, 41.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Context |
| RSK, 2, 38.3 |
| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Context |
| ŚdhSaṃh, 2, 11, 32.1 |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Context |
| ŚdhSaṃh, 2, 12, 32.1 |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam / | Context |
| ŚdhSaṃh, 2, 12, 242.1 |
| vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / | Context |