Fundstellen

ÅK, 1, 26, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
ÅK, 1, 26, 208.2
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham //Kontext
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Kontext
ÅK, 1, 26, 210.1
  gartāddharaṇiparyantaṃ tiryagdalasamanvitam /Kontext
ÅK, 1, 26, 210.2
  kiṃcit samunnataṃ bāhyagartābhimukhanimnakam //Kontext
ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Kontext
ÅK, 1, 26, 223.2
  nimnavistarataḥ kuṇḍe dvihaste caturaśrake //Kontext
BhPr, 2, 3, 22.1
  gambhīre vistṛte kuṇḍe dvihaste caturasrake /Kontext
BhPr, 2, 3, 25.1
  sapādahastamānena kuṇḍe nimne tathāyate /Kontext
BhPr, 2, 3, 27.1
  aratnimātrake kuṇḍe puṭaṃ vārāhamucyate /Kontext
BhPr, 2, 3, 27.2
  vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam //Kontext
BhPr, 2, 3, 28.0
  ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam //Kontext
BhPr, 2, 3, 29.1
  yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /Kontext
RCint, 8, 136.1
  hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /Kontext
RCint, 8, 140.1
  tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /Kontext
RCūM, 14, 200.2
  sārdhahastapravistāre nimne garte sugarttake //Kontext
RCūM, 14, 200.2
  sārdhahastapravistāre nimne garte sugarttake //Kontext
RCūM, 14, 201.1
  tatra prādeśike gartte sīsapātraṃ nidhāya ca /Kontext
RCūM, 14, 202.1
  laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 5, 23.1
  kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /Kontext
RCūM, 5, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
RCūM, 5, 134.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext
RCūM, 5, 134.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RCūM, 5, 135.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Kontext
RCūM, 5, 136.1
  kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam /Kontext
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Kontext
RCūM, 5, 148.1
  nimne vistarataḥ kuṇḍe dvihaste caturasrake /Kontext
RCūM, 5, 153.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
RKDh, 1, 1, 21.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Kontext
RKDh, 1, 1, 37.2
  bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /Kontext
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Kontext
RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Kontext
RKDh, 1, 1, 45.2
  bhūgarte tat samādhāya cordhvamākīrya vahninā //Kontext
RKDh, 1, 1, 64.3
  garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //Kontext
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Kontext
RKDh, 1, 1, 95.1
  gartasya paritaḥ kuryāt pālikām aṅgulocchritām /Kontext
RMañj, 3, 9.1
  bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /Kontext
RMañj, 6, 30.1
  śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike /Kontext
RPSudh, 1, 54.3
  garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //Kontext
RPSudh, 10, 37.1
  kharparaṃ sthāpayettatra madhyagartopari dṛḍham /Kontext
RPSudh, 10, 37.2
  āpūrya kokilair gartaṃ pradhamedekabhastrayā /Kontext
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Kontext
RPSudh, 2, 68.2
  khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //Kontext
RPSudh, 2, 97.2
  khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //Kontext
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Kontext
RPSudh, 3, 29.1
  avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /Kontext
RPSudh, 4, 81.1
  chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /Kontext
RPSudh, 4, 86.2
  tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //Kontext
RRÅ, R.kh., 3, 3.1
  saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param /Kontext
RRÅ, V.kh., 16, 25.1
  jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat /Kontext
RRÅ, V.kh., 2, 46.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Kontext
RRS, 10, 39.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RRS, 10, 40.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Kontext
RRS, 10, 41.1
  kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /Kontext
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Kontext
RRS, 10, 55.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
RSK, 2, 41.2
  ṣoḍaśāṅgulamāne hi nirvātagartake puṭet //Kontext
ŚdhSaṃh, 2, 12, 62.1
  garte hastonmite dhṛtvā puṭedgajapuṭena ca /Kontext
ŚdhSaṃh, 2, 12, 102.2
  garte hastonmite dhṛtvā puṭedgajapuṭena ca //Kontext
ŚdhSaṃh, 2, 12, 110.1
  mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ /Kontext