| BhPr, 1, 8, 191.1 | 
	| sinduvārasadṛkpatro vatsanābhyākṛtis tathā / | Kontext | 
	| BhPr, 1, 8, 198.1 | 
	| gostanābhaphalo gucchastālapatracchadastathā / | Kontext | 
	| BhPr, 1, 8, 198.1 | 
	| gostanābhaphalo gucchastālapatracchadastathā / | Kontext | 
	| BhPr, 2, 3, 98.1 | 
	| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Kontext | 
	| BhPr, 2, 3, 100.1 | 
	| dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā / | Kontext | 
	| BhPr, 2, 3, 202.1 | 
	| nimbūrasanimbapatrarasair vā yāmamātrakam / | Kontext | 
	| BhPr, 2, 3, 212.1 | 
	| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / | Kontext | 
	| BhPr, 2, 3, 250.1 | 
	| sindhuvārasadṛkpatro vatsanābhyākṛtistathā / | Kontext | 
	| RAdhy, 1, 70.1 | 
	| śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / | Kontext | 
	| RAdhy, 1, 74.2 | 
	| pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // | Kontext | 
	| RAdhy, 1, 78.1 | 
	| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Kontext | 
	| RAdhy, 1, 125.2 | 
	| samūlapattrāṃ saṃkuṭya vicakṣaṇaḥ // | Kontext | 
	| RAdhy, 1, 217.2 | 
	| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Kontext | 
	| RAdhy, 1, 217.2 | 
	| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Kontext | 
	| RAdhy, 1, 292.1 | 
	| yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet / | Kontext | 
	| RAdhy, 1, 439.2 | 
	| jarakīśadalānīva teṣāṃ patrāṇi kārayet // | Kontext | 
	| RArṇ, 10, 51.1 | 
	| kārpāsapattraniryāse svinnas trikaṭukānvite / | Kontext | 
	| RArṇ, 12, 4.1 | 
	| niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ / | Kontext | 
	| RArṇ, 12, 6.1 | 
	| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Kontext | 
	| RArṇ, 12, 113.2 | 
	| tatpattrāṇi ca deveśi śukapicchanibhāni ca / | Kontext | 
	| RArṇ, 12, 123.1 | 
	| padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / | Kontext | 
	| RArṇ, 12, 151.2 | 
	| caṇakasyeva pattrāṇi suprasūtāni lakṣayet // | Kontext | 
	| RArṇ, 12, 168.2 | 
	| pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / | Kontext | 
	| RArṇ, 12, 170.1 | 
	| tintiṇīpattraniryāsair īṣattāmrarajoyutam / | Kontext | 
	| RArṇ, 12, 175.1 | 
	| śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet / | Kontext | 
	| RArṇ, 12, 216.1 | 
	| āptvā pālāśapattreṇa kaṭukālābuke kṣipet / | Kontext | 
	| RArṇ, 12, 220.2 | 
	| gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // | Kontext | 
	| RArṇ, 12, 240.3 | 
	| muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // | Kontext | 
	| RArṇ, 14, 50.2 | 
	| bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / | Kontext | 
	| RArṇ, 14, 164.1 | 
	| veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet / | Kontext | 
	| RArṇ, 14, 172.1 | 
	| saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale / | Kontext | 
	| RArṇ, 16, 4.2 | 
	| taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // | Kontext | 
	| RArṇ, 16, 101.2 | 
	| veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // | Kontext | 
	| RArṇ, 17, 41.2 | 
	| taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 61.2 | 
	| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 89.0 | 
	| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Kontext | 
	| RArṇ, 17, 128.2 | 
	| pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ // | Kontext | 
	| RArṇ, 17, 130.2 | 
	| sitārkapattratoyena puṭo varṇaprado bhavet // | Kontext | 
	| RArṇ, 17, 141.2 | 
	| kṛtvā palāśapatre tu taddahenmṛduvahninā // | Kontext | 
	| RArṇ, 4, 33.1 | 
	| vāsakasya ca pattrāṇi valmīkasya mṛdā saha / | Kontext | 
	| RArṇ, 5, 7.2 | 
	| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Kontext | 
	| RArṇ, 6, 110.2 | 
	| kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // | Kontext | 
	| RArṇ, 6, 110.2 | 
	| kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // | Kontext | 
	| RArṇ, 6, 111.2 | 
	| bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // | Kontext | 
	| RArṇ, 6, 114.1 | 
	| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Kontext | 
	| RArṇ, 7, 34.0 | 
	| puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // | Kontext | 
	| RArṇ, 8, 20.2 | 
	| ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ / | Kontext | 
	| RArṇ, 8, 75.1 | 
	| nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / | Kontext | 
	| RArṇ, 9, 9.1 | 
	| ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ / | Kontext | 
	| RArṇ, 9, 16.1 | 
	| koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / | Kontext | 
	| RCint, 4, 19.1 | 
	| veṣṭayedarkapatraistu samyaggajapuṭe pacet / | Kontext | 
	| RCint, 6, 57.1 | 
	| pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām / | Kontext | 
	| RCint, 7, 103.1 | 
	| agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam / | Kontext | 
	| RCint, 7, 123.1 | 
	| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Kontext | 
	| RCint, 8, 50.2 | 
	| tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // | Kontext | 
	| RCint, 8, 55.2 | 
	| tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // | Kontext | 
	| RCint, 8, 88.2 | 
	| jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam / | Kontext | 
	| RCint, 8, 124.2 | 
	| karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ // | Kontext | 
	| RCint, 8, 135.1 | 
	| gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ / | Kontext | 
	| RCint, 8, 138.2 | 
	| bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ // | Kontext | 
	| RCint, 8, 165.1 | 
	| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Kontext | 
	| RCint, 8, 182.1 | 
	| kebukatālakarīrān vārtākupaṭolaphaladalasametān / | Kontext | 
	| RCint, 8, 193.2 | 
	| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext | 
	| RCint, 8, 244.2 | 
	| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext | 
	| RCint, 8, 248.1 | 
	| viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / | Kontext | 
	| RCint, 8, 253.1 | 
	| ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Kontext | 
	| RCint, 8, 270.2 | 
	| eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Kontext | 
	| RCūM, 10, 32.1 | 
	| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Kontext | 
	| RCūM, 10, 50.1 | 
	| dhātrīphalarasais tadvaddhātrīpatrarasena vā / | Kontext | 
	| RCūM, 11, 18.2 | 
	| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Kontext | 
	| RCūM, 11, 19.2 | 
	| aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // | Kontext | 
	| RCūM, 11, 23.1 | 
	| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Kontext | 
	| RCūM, 11, 58.1 | 
	| agastyapatratoyena bhāvitā saptavārakam / | Kontext | 
	| RCūM, 11, 60.2 | 
	| kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext | 
	| RCūM, 11, 68.1 | 
	| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Kontext | 
	| RCūM, 14, 56.1 | 
	| kumārīpatramadhye tu śulbapatraṃ niveśitam / | Kontext | 
	| RCūM, 14, 61.2 | 
	| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Kontext | 
	| RCūM, 14, 98.1 | 
	| ciñcāphaladalakvāthādayo doṣamudasyati / | Kontext | 
	| RCūM, 14, 100.2 | 
	| dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // | Kontext | 
	| RCūM, 14, 106.1 | 
	| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Kontext | 
	| RCūM, 14, 209.2 | 
	| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Kontext | 
	| RCūM, 14, 209.2 | 
	| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Kontext | 
	| RCūM, 14, 214.1 | 
	| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Kontext | 
	| RCūM, 14, 214.2 | 
	| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext | 
	| RCūM, 14, 224.1 | 
	| sampiṣyottaravāruṇyā peṭakāryā dalānyatha / | Kontext | 
	| RCūM, 5, 35.2 | 
	| pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam // | Kontext | 
	| RHT, 18, 27.1 | 
	| tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / | Kontext | 
	| RHT, 5, 5.2 | 
	| tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Kontext | 
	| RHT, 5, 8.1 | 
	| lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / | Kontext | 
	| RMañj, 2, 49.1 | 
	| gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet / | Kontext | 
	| RMañj, 3, 18.2 | 
	| trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // | Kontext | 
	| RMañj, 3, 46.2 | 
	| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Kontext | 
	| RMañj, 3, 74.1 | 
	| agastipatratoyena bhāvitā saptavārakam / | Kontext | 
	| RMañj, 5, 53.2 | 
	| ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Kontext | 
	| RMañj, 6, 22.1 | 
	| markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / | Kontext | 
	| RMañj, 6, 50.2 | 
	| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Kontext | 
	| RMañj, 6, 61.1 | 
	| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Kontext | 
	| RMañj, 6, 72.2 | 
	| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Kontext | 
	| RMañj, 6, 117.1 | 
	| trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram / | Kontext | 
	| RMañj, 6, 140.1 | 
	| tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ / | Kontext | 
	| RMañj, 6, 198.2 | 
	| saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Kontext | 
	| RMañj, 6, 207.2 | 
	| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext | 
	| RMañj, 6, 255.2 | 
	| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Kontext | 
	| RMañj, 6, 262.1 | 
	| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Kontext | 
	| RMañj, 6, 281.2 | 
	| vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // | Kontext | 
	| RMañj, 6, 299.1 | 
	| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Kontext | 
	| RMañj, 6, 303.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Kontext | 
	| RPSudh, 1, 33.2 | 
	| triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // | Kontext | 
	| RPSudh, 1, 109.1 | 
	| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Kontext | 
	| RPSudh, 1, 164.2 | 
	| anupānena bhuñjīta parṇakhaṇḍikayā saha // | Kontext | 
	| RPSudh, 2, 29.2 | 
	| iṅgudīpatraniryāse mardayeddinasaptakam // | Kontext | 
	| RPSudh, 2, 77.2 | 
	| triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // | Kontext | 
	| RPSudh, 3, 41.1 | 
	| vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / | Kontext | 
	| RPSudh, 3, 56.2 | 
	| praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Kontext | 
	| RPSudh, 3, 56.2 | 
	| praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Kontext | 
	| RPSudh, 4, 37.1 | 
	| kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / | Kontext | 
	| RPSudh, 4, 74.1 | 
	| śvetā punarnavāpatratoyena daśasaṃkhyakāḥ / | Kontext | 
	| RPSudh, 5, 23.1 | 
	| nāgavallīdalarasairvaṭamūlatvacā tathā / | Kontext | 
	| RPSudh, 5, 50.1 | 
	| dhātrīpatrarasenāpi tasyāḥ phalarasena vā / | Kontext | 
	| RPSudh, 6, 18.2 | 
	| munipatrarasenāpi śṛṅgaverarasena vā // | Kontext | 
	| RPSudh, 6, 50.2 | 
	| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Kontext | 
	| RPSudh, 7, 56.1 | 
	| nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / | Kontext | 
	| RPSudh, 7, 60.2 | 
	| bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // | Kontext | 
	| RRÅ, R.kh., 3, 22.2 | 
	| kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Kontext | 
	| RRÅ, R.kh., 4, 22.2 | 
	| mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // | Kontext | 
	| RRÅ, R.kh., 4, 28.1 | 
	| latākarañjapatrairvāṅguṣṭhāgrena vimardayet / | Kontext | 
	| RRÅ, R.kh., 4, 43.1 | 
	| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Kontext | 
	| RRÅ, R.kh., 5, 42.1 | 
	| liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet / | Kontext | 
	| RRÅ, R.kh., 6, 12.2 | 
	| evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // | Kontext | 
	| RRÅ, R.kh., 6, 27.1 | 
	| agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ / | Kontext | 
	| RRÅ, R.kh., 6, 33.1 | 
	| dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 58.1 | 
	| ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / | Kontext | 
	| RRÅ, R.kh., 8, 59.2 | 
	| ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, R.kh., 8, 87.1 | 
	| vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / | Kontext | 
	| RRÅ, R.kh., 8, 90.2 | 
	| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Kontext | 
	| RRÅ, R.kh., 9, 18.2 | 
	| dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // | Kontext | 
	| RRÅ, R.kh., 9, 20.2 | 
	| ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // | Kontext | 
	| RRÅ, R.kh., 9, 25.2 | 
	| dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // | Kontext | 
	| RRÅ, R.kh., 9, 48.2 | 
	| ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // | Kontext | 
	| RRÅ, R.kh., 9, 65.2 | 
	| secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 46.1 | 
	| aśvatthapattrasadṛśayonideśena śobhitā / | Kontext | 
	| RRÅ, V.kh., 1, 53.2 | 
	| vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam // | Kontext | 
	| RRÅ, V.kh., 1, 56.2 | 
	| bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet // | Kontext | 
	| RRÅ, V.kh., 1, 58.1 | 
	| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Kontext | 
	| RRÅ, V.kh., 1, 59.2 | 
	| pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // | Kontext | 
	| RRÅ, V.kh., 10, 13.1 | 
	| kharparasthe drute nāge brahmabījadalāni hi / | Kontext | 
	| RRÅ, V.kh., 10, 21.1 | 
	| dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / | Kontext | 
	| RRÅ, V.kh., 10, 77.1 | 
	| bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / | Kontext | 
	| RRÅ, V.kh., 10, 79.1 | 
	| kośātakīdalarasairbhāvayeddinasaptakam / | Kontext | 
	| RRÅ, V.kh., 13, 17.1 | 
	| amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam / | Kontext | 
	| RRÅ, V.kh., 14, 46.1 | 
	| unmattamunipatrāṇi rajanī kākamācikā / | Kontext | 
	| RRÅ, V.kh., 14, 62.1 | 
	| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Kontext | 
	| RRÅ, V.kh., 15, 40.1 | 
	| alaktakena saṃsiktaṃ kārpāsapatravatkṛtam / | Kontext | 
	| RRÅ, V.kh., 15, 54.2 | 
	| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Kontext | 
	| RRÅ, V.kh., 15, 79.1 | 
	| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret / | Kontext | 
	| RRÅ, V.kh., 15, 106.2 | 
	| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Kontext | 
	| RRÅ, V.kh., 17, 13.1 | 
	| agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam / | Kontext | 
	| RRÅ, V.kh., 17, 17.1 | 
	| maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / | Kontext | 
	| RRÅ, V.kh., 18, 10.1 | 
	| aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam / | Kontext | 
	| RRÅ, V.kh., 19, 35.1 | 
	| rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / | Kontext | 
	| RRÅ, V.kh., 19, 36.1 | 
	| āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / | Kontext | 
	| RRÅ, V.kh., 20, 12.2 | 
	| jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // | Kontext | 
	| RRÅ, V.kh., 20, 71.1 | 
	| padminīpatrapuṣpābhā vijñeyā sthalapadminī / | Kontext | 
	| RRÅ, V.kh., 3, 23.1 | 
	| pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 3, 48.1 | 
	| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Kontext | 
	| RRÅ, V.kh., 3, 53.1 | 
	| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Kontext | 
	| RRÅ, V.kh., 3, 55.3 | 
	| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext | 
	| RRÅ, V.kh., 3, 58.1 | 
	| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Kontext | 
	| RRÅ, V.kh., 3, 58.1 | 
	| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Kontext | 
	| RRÅ, V.kh., 3, 99.2 | 
	| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext | 
	| RRÅ, V.kh., 4, 42.2 | 
	| chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // | Kontext | 
	| RRÅ, V.kh., 4, 44.2 | 
	| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 4, 74.2 | 
	| mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam / | Kontext | 
	| RRÅ, V.kh., 4, 103.1 | 
	| śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / | Kontext | 
	| RRÅ, V.kh., 4, 156.1 | 
	| śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / | Kontext | 
	| RRÅ, V.kh., 6, 13.2 | 
	| andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ // | Kontext | 
	| RRÅ, V.kh., 6, 14.2 | 
	| śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // | Kontext | 
	| RRÅ, V.kh., 6, 47.2 | 
	| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // | Kontext | 
	| RRÅ, V.kh., 6, 67.1 | 
	| mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 6, 70.2 | 
	| nīlapuṣpā śvetapatrā picchilātirasā tu sā // | Kontext | 
	| RRÅ, V.kh., 6, 107.1 | 
	| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / | Kontext | 
	| RRÅ, V.kh., 6, 112.2 | 
	| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Kontext | 
	| RRÅ, V.kh., 6, 119.2 | 
	| piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet // | Kontext | 
	| RRÅ, V.kh., 6, 121.1 | 
	| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 6, 123.1 | 
	| kārpāsapatrakalkena ruddhvā gajapuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 7, 36.2 | 
	| bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // | Kontext | 
	| RRÅ, V.kh., 8, 30.1 | 
	| agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 8, 31.1 | 
	| agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / | Kontext | 
	| RRÅ, V.kh., 9, 14.1 | 
	| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 9, 46.1 | 
	| dravairvartulapatrāyāḥ somavallyā dravaiśca vā / | Kontext | 
	| RRÅ, V.kh., 9, 61.2 | 
	| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Kontext | 
	| RRS, 11, 72.1 | 
	| drutakajjalikā mocāpattrake cipiṭīkṛtā / | Kontext | 
	| RRS, 11, 98.1 | 
	| munipattrarasaṃ caiva śālmalīvṛntavāri ca / | Kontext | 
	| RRS, 11, 111.1 | 
	| vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / | Kontext | 
	| RRS, 11, 123.2 | 
	| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Kontext | 
	| RRS, 11, 127.2 | 
	| ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / | Kontext | 
	| RRS, 2, 24.1 | 
	| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Kontext | 
	| RRS, 2, 40.2 | 
	| triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // | Kontext | 
	| RRS, 2, 43.1 | 
	| gandharvapattratoyena guḍena saha bhāvitam / | Kontext | 
	| RRS, 2, 43.2 | 
	| adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // | Kontext | 
	| RRS, 2, 47.2 | 
	| dhātrīphalarasaistadvaddhātrīpatrarasena vā // | Kontext | 
	| RRS, 3, 31.1 | 
	| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Kontext | 
	| RRS, 3, 35.1 | 
	| kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / | Kontext | 
	| RRS, 3, 96.1 | 
	| agastyapattratoyena bhāvitā saptavārakam / | Kontext | 
	| RRS, 3, 99.2 | 
	| kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext | 
	| RRS, 4, 10.1 | 
	| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext | 
	| RRS, 5, 50.1 | 
	| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / | Kontext | 
	| RRS, 5, 118.2 | 
	| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Kontext | 
	| RRS, 5, 134.2 | 
	| ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // | Kontext | 
	| RRS, 5, 163.2 | 
	| mardayetkanakāmbhobhirnimbapatrarasairapi // | Kontext | 
	| RRS, 5, 233.1 | 
	| saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha / | Kontext | 
	| RSK, 2, 43.1 | 
	| jambūtvacārase tindumārkaṇḍapatraje'thavā / | Kontext | 
	| RSK, 2, 44.1 | 
	| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Kontext | 
	| RSK, 2, 65.1 | 
	| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 50.1 | 
	| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 62.2 | 
	| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 16.2 | 
	| nimbūrasairnimbapatrarasairvā yāmamātrakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 49.2 | 
	| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // | Kontext | 
	| ŚdhSaṃh, 2, 12, 53.2 | 
	| guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 155.1 | 
	| ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 220.1 | 
	| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 272.1 | 
	| elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram / | Kontext |