| BhPr, 1, 8, 78.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Kontext |
| BhPr, 2, 3, 101.1 |
| ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ / | Kontext |
| BhPr, 2, 3, 112.2 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| BhPr, 2, 3, 140.3 |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // | Kontext |
| RAdhy, 1, 186.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RAdhy, 1, 243.3 |
| kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // | Kontext |
| RAdhy, 1, 378.2 |
| sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet // | Kontext |
| RAdhy, 1, 396.2 |
| svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // | Kontext |
| RAdhy, 1, 408.1 |
| rāhayitvātha saṃśoṣyaṃ cātape punaḥ / | Kontext |
| RArṇ, 12, 115.2 |
| ātape mriyate tapto raso divyauṣadhībalāt // | Kontext |
| RArṇ, 15, 89.3 |
| ātape sthāpayeddevi kanakasya rasena tat // | Kontext |
| RArṇ, 6, 33.2 |
| saptāhamātape taptam āmle kṣiptvā dinatrayam // | Kontext |
| RArṇ, 6, 50.1 |
| mārutātapavikṣiptaṃ varjayet surasundari / | Kontext |
| RArṇ, 7, 19.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext |
| RArṇ, 7, 52.2 |
| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext |
| RājNigh, 13, 167.2 |
| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Kontext |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Kontext |
| RCint, 3, 60.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RCint, 3, 66.3 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Kontext |
| RCint, 3, 75.1 |
| gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext |
| RCint, 5, 6.3 |
| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // | Kontext |
| RCint, 6, 44.2 |
| vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // | Kontext |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Kontext |
| RCint, 7, 22.1 |
| śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / | Kontext |
| RCint, 7, 112.2 |
| amlavargayutenādau dine gharme vibhāvayet // | Kontext |
| RCint, 7, 122.2 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // | Kontext |
| RCint, 7, 123.3 |
| ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // | Kontext |
| RCint, 8, 49.2 |
| mardayedātape paścādvālukāyantramadhyagam // | Kontext |
| RCint, 8, 96.1 |
| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Kontext |
| RCint, 8, 133.1 |
| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Kontext |
| RCint, 8, 175.1 |
| atyantavātaśītātapayānasnānavegarodhādīn / | Kontext |
| RCūM, 10, 38.1 |
| piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ / | Kontext |
| RCūM, 11, 27.2 |
| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Kontext |
| RCūM, 11, 44.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RCūM, 12, 38.1 |
| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Kontext |
| RCūM, 14, 193.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Kontext |
| RCūM, 14, 225.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // | Kontext |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext |
| RCūM, 4, 86.1 |
| svedātapādiyogena svarūpāpādanaṃ hi yat / | Kontext |
| RHT, 4, 11.1 |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Kontext |
| RMañj, 4, 13.1 |
| śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ / | Kontext |
| RMañj, 5, 60.1 |
| tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / | Kontext |
| RMañj, 6, 72.1 |
| eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape / | Kontext |
| RMañj, 6, 97.1 |
| tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / | Kontext |
| RMañj, 6, 100.2 |
| ātape saptadhā tīvre mardayed ghaṭikādvayam // | Kontext |
| RMañj, 6, 185.2 |
| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // | Kontext |
| RMañj, 6, 230.2 |
| dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape // | Kontext |
| RPSudh, 1, 46.2 |
| sūryātape mardito 'sau dinamekaṃ śilātale / | Kontext |
| RPSudh, 2, 39.1 |
| sūryātape dinaikaikaṃ krameṇānena mardayet / | Kontext |
| RPSudh, 2, 45.1 |
| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Kontext |
| RPSudh, 2, 52.2 |
| tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // | Kontext |
| RPSudh, 2, 63.1 |
| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Kontext |
| RPSudh, 2, 63.2 |
| yāmātkharātape nityaṃ śivenoktam atisphuṭam // | Kontext |
| RPSudh, 3, 61.1 |
| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Kontext |
| RPSudh, 5, 65.1 |
| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Kontext |
| RPSudh, 6, 45.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Kontext |
| RPSudh, 6, 87.2 |
| sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ // | Kontext |
| RPSudh, 7, 33.2 |
| nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // | Kontext |
| RRÅ, R.kh., 3, 14.1 |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Kontext |
| RRÅ, R.kh., 4, 27.2 |
| kuraṇṭakarasairbhāvyam ātape mardayedrasam // | Kontext |
| RRÅ, R.kh., 5, 41.1 |
| matkuṇānāṃ tu raktena saptadhātapaśoṣitam / | Kontext |
| RRÅ, R.kh., 6, 36.1 |
| dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam / | Kontext |
| RRÅ, R.kh., 6, 38.2 |
| gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // | Kontext |
| RRÅ, R.kh., 7, 10.2 |
| saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 7, 18.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| RRÅ, R.kh., 7, 33.1 |
| ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 7, 34.0 |
| ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // | Kontext |
| RRÅ, R.kh., 7, 55.2 |
| nālikāṃ sampuṭe baddhvā śoṣayedātape khare // | Kontext |
| RRÅ, R.kh., 9, 17.2 |
| dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 9, 19.1 |
| dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 9, 21.1 |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Kontext |
| RRÅ, R.kh., 9, 22.1 |
| mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / | Kontext |
| RRÅ, R.kh., 9, 23.1 |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 9, 26.1 |
| dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 33.1 |
| tindūphalasya majjābhirliptvā sthāpyātape khare / | Kontext |
| RRÅ, V.kh., 10, 46.1 |
| saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ / | Kontext |
| RRÅ, V.kh., 10, 54.1 |
| dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 10, 60.1 |
| bhāvayedamlavargeṇa tridinaṃ hyātape khare / | Kontext |
| RRÅ, V.kh., 10, 61.3 |
| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext |
| RRÅ, V.kh., 10, 62.1 |
| dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 10, 64.1 |
| gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 10, 67.1 |
| gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / | Kontext |
| RRÅ, V.kh., 10, 81.0 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Kontext |
| RRÅ, V.kh., 10, 83.2 |
| śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // | Kontext |
| RRÅ, V.kh., 10, 84.2 |
| śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // | Kontext |
| RRÅ, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Kontext |
| RRÅ, V.kh., 12, 11.2 |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 12, 57.2 |
| gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 13, 23.1 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 13, 25.1 |
| kadalīkaṃdatoyena mākṣikaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 13, 29.2 |
| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Kontext |
| RRÅ, V.kh., 13, 64.2 |
| gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 13, 102.1 |
| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 14, 3.2 |
| gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // | Kontext |
| RRÅ, V.kh., 14, 5.0 |
| sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // | Kontext |
| RRÅ, V.kh., 14, 12.1 |
| dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 15, 96.1 |
| gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 98.1 |
| ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā / | Kontext |
| RRÅ, V.kh., 16, 8.2 |
| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / | Kontext |
| RRÅ, V.kh., 16, 9.2 |
| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 16, 43.2 |
| bhāvayetsaptadhā gharme paścāttatsamakāṃcane // | Kontext |
| RRÅ, V.kh., 17, 2.2 |
| gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 6.1 |
| ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 7.1 |
| amlavargeṇa patrāṇi kṣiped gharme dinatrayam / | Kontext |
| RRÅ, V.kh., 17, 8.2 |
| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Kontext |
| RRÅ, V.kh., 17, 15.2 |
| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Kontext |
| RRÅ, V.kh., 17, 16.2 |
| mardayedbhāvayed gharme tato dārvī suvarcalam // | Kontext |
| RRÅ, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 53.2 |
| lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 56.2 |
| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Kontext |
| RRÅ, V.kh., 17, 68.2 |
| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 18, 4.1 |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Kontext |
| RRÅ, V.kh., 18, 151.1 |
| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 19, 20.1 |
| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Kontext |
| RRÅ, V.kh., 19, 70.2 |
| śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā // | Kontext |
| RRÅ, V.kh., 19, 95.2 |
| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // | Kontext |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Kontext |
| RRÅ, V.kh., 19, 118.2 |
| ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet / | Kontext |
| RRÅ, V.kh., 19, 128.2 |
| ātape śoṣitaṃ kuryādityevaṃ dinasaptakam // | Kontext |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext |
| RRÅ, V.kh., 20, 140.1 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / | Kontext |
| RRÅ, V.kh., 20, 140.2 |
| śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // | Kontext |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Kontext |
| RRÅ, V.kh., 3, 66.1 |
| jambīrāṇāṃ drave magnamātape dhārayeddinam / | Kontext |
| RRÅ, V.kh., 3, 73.1 |
| ādāya matsyapittena saptadhā bhāvyamātape / | Kontext |
| RRÅ, V.kh., 3, 74.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext |
| RRÅ, V.kh., 3, 78.1 |
| etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 94.2 |
| bhāvayedamlavargeṇa tīvragharme dināvadhi // | Kontext |
| RRÅ, V.kh., 3, 107.1 |
| bhāvayedātape tīvre tatkalkena vilepya ca / | Kontext |
| RRÅ, V.kh., 4, 13.2 |
| bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // | Kontext |
| RRÅ, V.kh., 4, 14.2 |
| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Kontext |
| RRÅ, V.kh., 4, 20.2 |
| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext |
| RRÅ, V.kh., 4, 24.1 |
| ātape trīṇi vārāṇi tato jāraṇamārabhet / | Kontext |
| RRÅ, V.kh., 4, 30.1 |
| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 5, 8.2 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // | Kontext |
| RRÅ, V.kh., 5, 42.1 |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 6, 19.2 |
| yāmānte śoṣayedgharme punarmardya ca śoṣayet // | Kontext |
| RRÅ, V.kh., 6, 29.2 |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // | Kontext |
| RRÅ, V.kh., 6, 31.1 |
| krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 7, 2.2 |
| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Kontext |
| RRÅ, V.kh., 7, 5.1 |
| divyauṣadhīdravaireva yāmātsvinnātape khare / | Kontext |
| RRÅ, V.kh., 7, 33.2 |
| dinatrayaṃ khare gharme śuktau vā nālikeraje // | Kontext |
| RRÅ, V.kh., 7, 72.1 |
| dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape / | Kontext |
| RRÅ, V.kh., 7, 111.2 |
| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Kontext |
| RRÅ, V.kh., 8, 7.1 |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Kontext |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRÅ, V.kh., 9, 50.2 |
| saptadhā bhāvayed gharme somavallyā dravairdinam // | Kontext |
| RRÅ, V.kh., 9, 52.2 |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // | Kontext |
| RRS, 11, 69.1 |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext |
| RRS, 11, 96.2 |
| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // | Kontext |
| RRS, 2, 28.1 |
| piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ / | Kontext |
| RRS, 2, 33.1 |
| golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / | Kontext |
| RRS, 3, 39.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Kontext |
| RRS, 3, 87.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RRS, 3, 153.2 |
| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext |
| RRS, 4, 43.1 |
| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Kontext |
| RRS, 4, 71.2 |
| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // | Kontext |
| RRS, 5, 94.2 |
| mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // | Kontext |
| RRS, 5, 158.1 |
| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Kontext |
| RRS, 5, 227.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Kontext |
| RRS, 5, 234.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / | Kontext |
| RRS, 8, 7.2 |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Kontext |
| RSK, 2, 43.2 |
| trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet // | Kontext |
| RSK, 2, 44.2 |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Kontext |
| RSK, 2, 45.2 |
| triṃśaddināni gharme tu tato vāritaraṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Kontext |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Kontext |
| ŚdhSaṃh, 2, 11, 99.1 |
| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Kontext |
| ŚdhSaṃh, 2, 12, 158.1 |
| saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape / | Kontext |
| ŚdhSaṃh, 2, 12, 277.1 |
| tataḥ kanyādravair gharme tridinaṃ parimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 279.1 |
| uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / | Kontext |
| ŚdhSaṃh, 2, 12, 280.1 |
| saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Kontext |