| BhPr, 2, 3, 117.3 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| RAdhy, 1, 200.2 |
| tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // | Kontext |
| RAdhy, 1, 410.1 |
| vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / | Kontext |
| RAdhy, 1, 417.1 |
| tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham / | Kontext |
| RAdhy, 1, 469.1 |
| madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī / | Kontext |
| RAdhy, 1, 470.1 |
| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext |
| RAdhy, 1, 472.2 |
| madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // | Kontext |
| RArṇ, 12, 17.1 |
| ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / | Kontext |
| RArṇ, 12, 19.1 |
| valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet / | Kontext |
| RArṇ, 12, 194.3 |
| āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // | Kontext |
| RArṇ, 12, 222.1 |
| pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam / | Kontext |
| RArṇ, 12, 250.1 |
| athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / | Kontext |
| RArṇ, 12, 274.2 |
| taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 297.1 |
| lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ / | Kontext |
| RArṇ, 12, 298.1 |
| avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā / | Kontext |
| RArṇ, 12, 308.2 |
| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Kontext |
| RArṇ, 12, 310.1 |
| śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 316.1 |
| kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / | Kontext |
| RArṇ, 12, 325.1 |
| dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 355.2 |
| ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // | Kontext |
| RArṇ, 12, 364.2 |
| ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // | Kontext |
| RArṇ, 12, 372.1 |
| śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / | Kontext |
| RArṇ, 13, 25.2 |
| trikaṭutriphalāyuktaṃ ghṛtena madhunā saha / | Kontext |
| RArṇ, 14, 60.2 |
| guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // | Kontext |
| RArṇ, 14, 152.1 |
| kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu / | Kontext |
| RArṇ, 15, 35.1 |
| kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / | Kontext |
| RArṇ, 15, 105.1 |
| gandhakaṃ madhusaṃyuktaṃ harabījena marditam / | Kontext |
| RArṇ, 15, 133.1 |
| cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 16, 33.1 |
| taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 83.2 |
| trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet // | Kontext |
| RArṇ, 16, 85.2 |
| triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca // | Kontext |
| RArṇ, 17, 25.2 |
| bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet // | Kontext |
| RArṇ, 17, 33.1 |
| hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 17, 70.1 |
| tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / | Kontext |
| RArṇ, 17, 76.2 |
| madhunā saha saṃyojya nāgapattrāṇi lepayet // | Kontext |
| RArṇ, 17, 108.1 |
| ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ / | Kontext |
| RArṇ, 17, 113.1 |
| madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ / | Kontext |
| RArṇ, 17, 114.1 |
| madhutailaghṛtaiścaiva vatsamūtre niṣecanāt / | Kontext |
| RArṇ, 5, 41.0 |
| guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // | Kontext |
| RArṇ, 6, 60.1 |
| jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / | Kontext |
| RArṇ, 6, 136.2 |
| māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ / | Kontext |
| RArṇ, 7, 10.1 |
| kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Kontext |
| RArṇ, 7, 54.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext |
| RArṇ, 7, 76.1 |
| vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā / | Kontext |
| RCint, 3, 200.2 |
| ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // | Kontext |
| RCint, 4, 9.1 |
| ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / | Kontext |
| RCint, 4, 14.1 |
| miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ / | Kontext |
| RCint, 4, 15.1 |
| ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam / | Kontext |
| RCint, 4, 28.1 |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā / | Kontext |
| RCint, 5, 13.2 |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Kontext |
| RCint, 6, 55.2 |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Kontext |
| RCint, 6, 64.1 |
| madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā / | Kontext |
| RCint, 6, 65.1 |
| madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / | Kontext |
| RCint, 6, 77.1 |
| madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam / | Kontext |
| RCint, 7, 91.2 |
| āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // | Kontext |
| RCint, 7, 100.3 |
| tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // | Kontext |
| RCint, 7, 121.1 |
| srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ / | Kontext |
| RCint, 8, 15.2 |
| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Kontext |
| RCint, 8, 18.2 |
| kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // | Kontext |
| RCint, 8, 29.2 |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Kontext |
| RCint, 8, 75.2 |
| ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt // | Kontext |
| RCint, 8, 169.2 |
| dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // | Kontext |
| RCint, 8, 170.2 |
| bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Kontext |
| RCint, 8, 195.1 |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Kontext |
| RCint, 8, 195.2 |
| guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Kontext |
| RCint, 8, 237.2 |
| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Kontext |
| RCint, 8, 257.2 |
| saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // | Kontext |
| RCint, 8, 271.1 |
| saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam / | Kontext |
| RCint, 8, 276.1 |
| gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Kontext |
| RCūM, 10, 46.2 |
| madhutailavasājyeṣu drāvitaṃ parivāpitam // | Kontext |
| RCūM, 10, 69.1 |
| kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Kontext |
| RCūM, 10, 141.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / | Kontext |
| RCūM, 11, 15.1 |
| itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Kontext |
| RCūM, 11, 82.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Kontext |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Kontext |
| RCūM, 14, 54.2 |
| utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // | Kontext |
| RCūM, 14, 55.1 |
| vilipya sāraghopetasitayā ca trivārakam / | Kontext |
| RCūM, 14, 114.1 |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RCūM, 14, 158.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext |
| RCūM, 16, 47.2 |
| vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // | Kontext |
| RCūM, 16, 54.1 |
| viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam / | Kontext |
| RCūM, 4, 32.1 |
| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Kontext |
| RCūM, 4, 46.1 |
| guḍagugguluguñjājyasāraghaiḥ parimardya tat / | Kontext |
| RCūM, 9, 1.1 |
| ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / | Kontext |
| RCūM, 9, 30.1 |
| guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / | Kontext |
| RHT, 10, 13.1 |
| kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam / | Kontext |
| RHT, 12, 7.1 |
| madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Kontext |
| RHT, 18, 35.2 |
| gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // | Kontext |
| RHT, 18, 72.2 |
| saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // | Kontext |
| RMañj, 2, 15.1 |
| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Kontext |
| RMañj, 2, 38.1 |
| ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Kontext |
| RMañj, 3, 35.2 |
| māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ // | Kontext |
| RMañj, 3, 52.2 |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā // | Kontext |
| RMañj, 3, 67.2 |
| āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // | Kontext |
| RMañj, 3, 77.1 |
| otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / | Kontext |
| RMañj, 5, 55.2 |
| triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam // | Kontext |
| RMañj, 5, 62.2 |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Kontext |
| RMañj, 5, 70.2 |
| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext |
| RMañj, 6, 11.2 |
| yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca // | Kontext |
| RMañj, 6, 16.1 |
| pippalīdaśakairvāpi madhunā lehayed budhaḥ / | Kontext |
| RMañj, 6, 22.1 |
| markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / | Kontext |
| RMañj, 6, 31.2 |
| guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // | Kontext |
| RMañj, 6, 39.2 |
| daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ / | Kontext |
| RMañj, 6, 46.2 |
| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext |
| RMañj, 6, 114.1 |
| dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / | Kontext |
| RMañj, 6, 151.2 |
| māṣamātraraso deyo madhunā maricaiḥ saha // | Kontext |
| RMañj, 6, 155.2 |
| vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // | Kontext |
| RMañj, 6, 163.2 |
| rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet // | Kontext |
| RMañj, 6, 170.1 |
| madhunā lehayeccānu kuṭajasya phalatvacam / | Kontext |
| RMañj, 6, 184.2 |
| māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye // | Kontext |
| RMañj, 6, 194.1 |
| hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / | Kontext |
| RMañj, 6, 197.1 |
| māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / | Kontext |
| RMañj, 6, 216.1 |
| trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / | Kontext |
| RMañj, 6, 216.2 |
| saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu / | Kontext |
| RMañj, 6, 218.2 |
| viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // | Kontext |
| RMañj, 6, 238.2 |
| dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Kontext |
| RMañj, 6, 266.1 |
| bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / | Kontext |
| RMañj, 6, 269.2 |
| vākucītailakarṣaikaṃ sakṣaudramanupāyayet // | Kontext |
| RMañj, 6, 273.0 |
| madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet // | Kontext |
| RMañj, 6, 277.1 |
| pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / | Kontext |
| RMañj, 6, 311.2 |
| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Kontext |
| RMañj, 6, 321.2 |
| lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Kontext |
| RMañj, 6, 331.2 |
| vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // | Kontext |
| RPSudh, 1, 124.2 |
| bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // | Kontext |
| RPSudh, 2, 105.1 |
| kumārī meghanādā ca madhusaiṃdhavasaṃyutā / | Kontext |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext |
| RPSudh, 3, 43.1 |
| anupāne prayoktavyā triphalākṣaudrasaṃyutā / | Kontext |
| RPSudh, 3, 44.2 |
| bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī // | Kontext |
| RPSudh, 3, 45.1 |
| kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati / | Kontext |
| RPSudh, 4, 33.1 |
| śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam / | Kontext |
| RPSudh, 4, 44.1 |
| lehayenmadhusaṃyuktam anupānair yathocitaiḥ / | Kontext |
| RPSudh, 4, 49.2 |
| cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // | Kontext |
| RPSudh, 4, 55.2 |
| pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // | Kontext |
| RPSudh, 4, 77.2 |
| vyoṣavellājyamadhunā ṭaṃkamānena miśritam // | Kontext |
| RPSudh, 5, 38.2 |
| mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet // | Kontext |
| RPSudh, 5, 46.1 |
| kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Kontext |
| RPSudh, 5, 46.2 |
| madhutailavasājyeṣu daśavārāṇi ḍhālayet // | Kontext |
| RPSudh, 5, 67.2 |
| kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // | Kontext |
| RPSudh, 5, 99.2 |
| vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ // | Kontext |
| RPSudh, 6, 5.1 |
| kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / | Kontext |
| RPSudh, 6, 67.2 |
| varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // | Kontext |
| RRÅ, R.kh., 3, 38.2 |
| saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam // | Kontext |
| RRÅ, R.kh., 6, 28.1 |
| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Kontext |
| RRÅ, R.kh., 7, 15.0 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| RRÅ, R.kh., 7, 44.1 |
| guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / | Kontext |
| RRÅ, R.kh., 8, 23.1 |
| tritayaṃ madhunājyena militaṃ golakīkṛtam / | Kontext |
| RRÅ, R.kh., 9, 43.1 |
| madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / | Kontext |
| RRÅ, V.kh., 11, 31.2 |
| svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // | Kontext |
| RRÅ, V.kh., 12, 20.1 |
| tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam / | Kontext |
| RRÅ, V.kh., 13, 7.1 |
| gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / | Kontext |
| RRÅ, V.kh., 13, 22.2 |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 13, 23.2 |
| gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // | Kontext |
| RRÅ, V.kh., 13, 51.2 |
| niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // | Kontext |
| RRÅ, V.kh., 13, 53.2 |
| madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 55.1 |
| tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā / | Kontext |
| RRÅ, V.kh., 13, 70.2 |
| mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 14, 61.2 |
| tatastena śatāṃśena madhunāktena lepayet // | Kontext |
| RRÅ, V.kh., 15, 54.1 |
| sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 106.1 |
| lepayenmadhunāktena sahasrāṃśena tatpunaḥ / | Kontext |
| RRÅ, V.kh., 17, 60.1 |
| eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 19, 129.2 |
| kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // | Kontext |
| RRÅ, V.kh., 2, 11.1 |
| madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / | Kontext |
| RRÅ, V.kh., 20, 110.2 |
| tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // | Kontext |
| RRÅ, V.kh., 3, 81.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext |
| RRÅ, V.kh., 4, 52.1 |
| tenaiva tārapatrāṇi madhuliptāni lepayet / | Kontext |
| RRÅ, V.kh., 4, 66.1 |
| tenaiva madhuyuktena tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 73.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 76.1 |
| tenaiva tārapatrāṇi madhuliptāni lepayet / | Kontext |
| RRÅ, V.kh., 4, 79.2 |
| pūrvavat kārayetpaścānmadhunā saha miśrayet // | Kontext |
| RRÅ, V.kh., 4, 86.1 |
| tenaiva madhunoktena tārāriṣṭaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 4, 89.1 |
| tena tārasya patrāṇi madhuliptāni lepayet / | Kontext |
| RRÅ, V.kh., 4, 115.1 |
| kṣaudrayuktena tenaiva tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 134.1 |
| tenaiva madhuyuktena tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 141.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 144.2 |
| pūrvavat kārayetpaścānmadhunā saha miśrayet // | Kontext |
| RRÅ, V.kh., 4, 151.1 |
| tenaiva madhunāktena tārāriṣṭaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 4, 154.2 |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 5, 4.1 |
| ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 5, 12.1 |
| tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / | Kontext |
| RRÅ, V.kh., 6, 12.2 |
| marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // | Kontext |
| RRÅ, V.kh., 6, 77.2 |
| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Kontext |
| RRÅ, V.kh., 6, 87.2 |
| piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // | Kontext |
| RRÅ, V.kh., 7, 47.2 |
| tenaiva śatabhāgena kṣaudreṇa saha peṣayet // | Kontext |
| RRÅ, V.kh., 7, 53.1 |
| candrārkaśatabhāgena madhunāktena tena vai / | Kontext |
| RRÅ, V.kh., 7, 62.1 |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Kontext |
| RRÅ, V.kh., 7, 62.2 |
| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 7, 63.1 |
| anena madhuyuktena tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 7, 81.2 |
| ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // | Kontext |
| RRÅ, V.kh., 8, 57.1 |
| madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ / | Kontext |
| RRÅ, V.kh., 8, 91.2 |
| madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 7.1 |
| bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / | Kontext |
| RRÅ, V.kh., 9, 64.1 |
| madhunā mardayetkiṃcit tatastena śatāṃśataḥ / | Kontext |
| RRÅ, V.kh., 9, 91.1 |
| athavā madhunāktena candrārkau lepayettataḥ / | Kontext |
| RRÅ, V.kh., 9, 92.1 |
| athavā tārapatrāṇi madhunāktena lepayet / | Kontext |
| RRÅ, V.kh., 9, 96.2 |
| anena śatamāṃśena caṃdrārkaṃ madhunā saha // | Kontext |
| RRS, 10, 70.0 |
| ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // | Kontext |
| RRS, 10, 96.1 |
| guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ / | Kontext |
| RRS, 11, 101.1 |
| triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre / | Kontext |
| RRS, 2, 36.1 |
| madhutailavasājyeṣu drāvitaṃ parivāpitam / | Kontext |
| RRS, 2, 72.1 |
| kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Kontext |
| RRS, 2, 83.1 |
| kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Kontext |
| RRS, 2, 87.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / | Kontext |
| RRS, 2, 88.1 |
| eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Kontext |
| RRS, 3, 28.1 |
| itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Kontext |
| RRS, 3, 59.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Kontext |
| RRS, 3, 78.1 |
| madhutulye ghanībhūte kaṣāye brahmamūlaje / | Kontext |
| RRS, 3, 80.1 |
| kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / | Kontext |
| RRS, 3, 110.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Kontext |
| RRS, 5, 60.2 |
| pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet // | Kontext |
| RRS, 5, 137.2 |
| triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // | Kontext |
| RRS, 5, 138.1 |
| etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RRS, 5, 187.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext |
| RRS, 8, 29.1 |
| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Kontext |
| RSK, 2, 46.1 |
| lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / | Kontext |
| RSK, 2, 56.1 |
| samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / | Kontext |
| RSK, 3, 6.2 |
| lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam // | Kontext |
| ŚdhSaṃh, 2, 11, 59.2 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| ŚdhSaṃh, 2, 11, 77.2 |
| yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 64.1 |
| kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 77.1 |
| uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / | Kontext |
| ŚdhSaṃh, 2, 12, 78.1 |
| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 79.2 |
| śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // | Kontext |
| ŚdhSaṃh, 2, 12, 82.1 |
| madhunā lehayecchardihikkākopopaśāntaye / | Kontext |
| ŚdhSaṃh, 2, 12, 85.1 |
| taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 95.1 |
| sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā / | Kontext |
| ŚdhSaṃh, 2, 12, 105.1 |
| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Kontext |
| ŚdhSaṃh, 2, 12, 119.1 |
| madhunā lehayeccānu kuṭajasya phalaṃ tvacam / | Kontext |
| ŚdhSaṃh, 2, 12, 133.2 |
| rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 134.1 |
| madhvārdrakarasaṃ cānupibed agnivivṛddhaye / | Kontext |
| ŚdhSaṃh, 2, 12, 147.2 |
| guñjādvayaṃ dadītāsya madhunā sarvamehanut // | Kontext |
| ŚdhSaṃh, 2, 12, 152.1 |
| daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 160.1 |
| triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 161.2 |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Kontext |
| ŚdhSaṃh, 2, 12, 163.2 |
| amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam // | Kontext |
| ŚdhSaṃh, 2, 12, 179.2 |
| madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu // | Kontext |
| ŚdhSaṃh, 2, 12, 182.2 |
| catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // | Kontext |
| ŚdhSaṃh, 2, 12, 199.2 |
| dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Kontext |
| ŚdhSaṃh, 2, 12, 205.2 |
| triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // | Kontext |
| ŚdhSaṃh, 2, 12, 214.2 |
| niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // | Kontext |
| ŚdhSaṃh, 2, 12, 216.2 |
| trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet // | Kontext |
| ŚdhSaṃh, 2, 12, 217.1 |
| saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu / | Kontext |
| ŚdhSaṃh, 2, 12, 229.1 |
| māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam / | Kontext |
| ŚdhSaṃh, 2, 12, 251.2 |
| māṣamātro raso deyo madhunā maricaistathā // | Kontext |
| ŚdhSaṃh, 2, 12, 258.1 |
| rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet / | Kontext |
| ŚdhSaṃh, 2, 12, 284.2 |
| tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam // | Kontext |
| ŚdhSaṃh, 2, 12, 286.2 |
| pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 287.2 |
| aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam // | Kontext |