| ÅK, 1, 25, 90.2 | 
	|   iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // | Context | 
	| ÅK, 1, 26, 134.2 | 
	|   śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context | 
	| ÅK, 1, 26, 236.1 | 
	|   ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / | Context | 
	| BhPr, 2, 3, 155.1 | 
	|   dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Context | 
	| RAdhy, 1, 179.1 | 
	|   gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Context | 
	| RAdhy, 1, 223.1 | 
	|   gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / | Context | 
	| RAdhy, 1, 398.2 | 
	|   yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam // | Context | 
	| RAdhy, 1, 411.1 | 
	|   daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ / | Context | 
	| RAdhy, 1, 421.2 | 
	|   tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Context | 
	| RAdhy, 1, 437.2 | 
	|   ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ // | Context | 
	| RAdhy, 1, 446.1 | 
	|   veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / | Context | 
	| RAdhy, 1, 455.2 | 
	|   ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // | Context | 
	| RArṇ, 11, 167.2 | 
	|   caturthāṃśapramāṇena gandhakasya tu yojayet // | Context | 
	| RArṇ, 12, 141.2 | 
	|   pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // | Context | 
	| RArṇ, 12, 200.1 | 
	|   daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / | Context | 
	| RArṇ, 12, 231.1 | 
	|   etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Context | 
	| RArṇ, 12, 274.2 | 
	|   taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / | Context | 
	| RArṇ, 12, 322.1 | 
	|   śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / | Context | 
	| RArṇ, 12, 337.1 | 
	|   yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / | Context | 
	| RArṇ, 12, 361.1 | 
	|   ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ / | Context | 
	| RArṇ, 13, 14.1 | 
	|   raktikārdhārdhamātreṇa parvatānapi vedhayet / | Context | 
	| RArṇ, 13, 25.1 | 
	|   śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Context | 
	| RArṇ, 13, 26.2 | 
	|   jīvettena pramāṇena vajravallī yathā rasaḥ // | Context | 
	| RArṇ, 14, 19.1 | 
	|   vedhayettatpramāṇena dhātūṃścaiva śarīrakam / | Context | 
	| RArṇ, 14, 45.1 | 
	|   vedhayettatpramāṇena dhātuṃ caiva śarīrakam / | Context | 
	| RArṇ, 14, 60.2 | 
	|   guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // | Context | 
	| RArṇ, 14, 119.1 | 
	|   tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / | Context | 
	| RArṇ, 14, 131.2 | 
	|   raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // | Context | 
	| RArṇ, 15, 36.2 | 
	|   melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // | Context | 
	| RArṇ, 15, 46.2 | 
	|   tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Context | 
	| RArṇ, 16, 27.2 | 
	|   vedhayet sarvalohāni bhārasaṃkhyāni pārvati // | Context | 
	| RArṇ, 6, 62.2 | 
	|   mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // | Context | 
	| RājNigh, 13, 211.1 | 
	|   snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Context | 
	| RCint, 2, 3.0 | 
	|   no preview | Context | 
	| RCint, 3, 23.2 | 
	|   rasasya mānāniyamāt kathituṃ naiva śakyate // | Context | 
	| RCint, 3, 127.2 | 
	|   samacāritamātreṇa sahasrāṃśena vidhyati // | Context | 
	| RCint, 3, 162.1 | 
	|   bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam / | Context | 
	| RCint, 3, 193.2 | 
	|   sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Context | 
	| RCint, 3, 194.1 | 
	|   guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Context | 
	| RCint, 3, 200.1 | 
	|   guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Context | 
	| RCint, 6, 44.1 | 
	|   rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Context | 
	| RCint, 6, 65.2 | 
	|   ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / | Context | 
	| RCint, 7, 22.2 | 
	|   prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Context | 
	| RCint, 7, 29.1 | 
	|   yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / | Context | 
	| RCint, 7, 31.2 | 
	|   saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet // | Context | 
	| RCint, 7, 32.2 | 
	|   yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Context | 
	| RCint, 7, 33.2 | 
	|   yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Context | 
	| RCint, 7, 33.2 | 
	|   yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Context | 
	| RCint, 7, 114.2 | 
	|   sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context | 
	| RCint, 7, 114.2 | 
	|   sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context | 
	| RCint, 7, 114.3 | 
	|   pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Context | 
	| RCint, 8, 16.1 | 
	|   niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Context | 
	| RCint, 8, 35.1 | 
	|   tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Context | 
	| RCint, 8, 54.2 | 
	|   niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Context | 
	| RCint, 8, 72.1 | 
	|   tanmānaṃ triphalāyāśca palenādhikam āharet / | Context | 
	| RCint, 8, 159.2 | 
	|   tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // | Context | 
	| RCint, 8, 159.2 | 
	|   tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // | Context | 
	| RCint, 8, 168.1 | 
	|   daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ / | Context | 
	| RCint, 8, 195.2 | 
	|   guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Context | 
	| RCint, 8, 207.2 | 
	|   niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // | Context | 
	| RCint, 8, 242.1 | 
	|   śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Context | 
	| RCūM, 10, 11.1 | 
	|   snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Context | 
	| RCūM, 10, 69.1 | 
	|   kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Context | 
	| RCūM, 10, 70.1 | 
	|   tattadrogānupānena yavamātraṃ niṣevitam / | Context | 
	| RCūM, 10, 73.1 | 
	|   mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Context | 
	| RCūM, 10, 105.1 | 
	|   bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / | Context | 
	| RCūM, 11, 55.1 | 
	|   śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Context | 
	| RCūM, 11, 56.1 | 
	|   cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / | Context | 
	| RCūM, 11, 75.2 | 
	|   bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // | Context | 
	| RCūM, 11, 99.1 | 
	|   sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Context | 
	| RCūM, 11, 99.2 | 
	|   pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Context | 
	| RCūM, 12, 44.3 | 
	|   kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Context | 
	| RCūM, 14, 10.1 | 
	|   ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Context | 
	| RCūM, 14, 13.1 | 
	|   karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context | 
	| RCūM, 14, 16.2 | 
	|   drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Context | 
	| RCūM, 14, 61.2 | 
	|   tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Context | 
	| RCūM, 14, 72.1 | 
	|   balinā palamātreṇa taddravye rajasaṃmitaiḥ / | Context | 
	| RCūM, 14, 126.2 | 
	|   kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // | Context | 
	| RCūM, 14, 145.1 | 
	|   drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Context | 
	| RCūM, 14, 158.1 | 
	|   madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Context | 
	| RCūM, 14, 172.1 | 
	|   sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Context | 
	| RCūM, 14, 188.2 | 
	|   ravakān rājikātulyān reṇūnapi bharānvitān // | Context | 
	| RCūM, 14, 209.1 | 
	|   bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Context | 
	| RCūM, 14, 219.2 | 
	|   tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // | Context | 
	| RCūM, 15, 68.1 | 
	|   kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ / | Context | 
	| RCūM, 16, 33.1 | 
	|   vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Context | 
	| RCūM, 16, 35.1 | 
	|   yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Context | 
	| RCūM, 16, 41.1 | 
	|   dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Context | 
	| RCūM, 16, 42.1 | 
	|   guñjāmātro rasendro'yam arkavāriniṣevitam / | Context | 
	| RCūM, 16, 46.1 | 
	|   siddhārthadvayamānena mūrchitas tāpyabhasmanā / | Context | 
	| RCūM, 16, 62.1 | 
	|   ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ / | Context | 
	| RCūM, 16, 68.2 | 
	|   likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // | Context | 
	| RCūM, 16, 97.1 | 
	|   samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / | Context | 
	| RCūM, 4, 49.2 | 
	|   iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // | Context | 
	| RCūM, 4, 50.2 | 
	|   niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // | Context | 
	| RCūM, 4, 91.1 | 
	|   iyanmānasya sūtasya grāsadravyātmikā mitiḥ / | Context | 
	| RCūM, 5, 72.1 | 
	|   tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Context | 
	| RCūM, 5, 161.1 | 
	|   ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam / | Context | 
	| RHT, 15, 13.1 | 
	|   iti baddho rasarājo guñjāmātropayojito nityam / | Context | 
	| RHT, 16, 16.2 | 
	|   antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ // | Context | 
	| RHT, 18, 32.1 | 
	|   tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Context | 
	| RHT, 18, 52.2 | 
	|   liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // | Context | 
	| RHT, 18, 55.2 | 
	|   hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // | Context | 
	| RHT, 18, 57.1 | 
	|   hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / | Context | 
	| RHT, 2, 4.2 | 
	|   rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Context | 
	| RMañj, 1, 19.2 | 
	|   raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // | Context | 
	| RMañj, 2, 16.1 | 
	|   palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Context | 
	| RMañj, 3, 89.2 | 
	|   sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // | Context | 
	| RMañj, 3, 89.2 | 
	|   sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // | Context | 
	| RMañj, 3, 90.1 | 
	|   pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / | Context | 
	| RMañj, 4, 13.2 | 
	|   prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Context | 
	| RMañj, 4, 17.2 | 
	|   saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet // | Context | 
	| RMañj, 4, 18.2 | 
	|   yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Context | 
	| RMañj, 4, 19.2 | 
	|   yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Context | 
	| RMañj, 4, 19.2 | 
	|   yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Context | 
	| RMañj, 6, 44.0 | 
	|   imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // | Context | 
	| RMañj, 6, 79.2 | 
	|   khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Context | 
	| RMañj, 6, 81.1 | 
	|   sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context | 
	| RMañj, 6, 90.1 | 
	|   vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Context | 
	| RMañj, 6, 119.1 | 
	|   mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Context | 
	| RMañj, 6, 139.2 | 
	|   tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Context | 
	| RMañj, 6, 151.2 | 
	|   māṣamātraraso deyo madhunā maricaiḥ saha // | Context | 
	| RMañj, 6, 170.2 | 
	|   cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit // | Context | 
	| RMañj, 6, 192.1 | 
	|   pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam / | Context | 
	| RMañj, 6, 197.1 | 
	|   māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / | Context | 
	| RMañj, 6, 198.1 | 
	|   palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Context | 
	| RMañj, 6, 212.0 | 
	|   rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // | Context | 
	| RMañj, 6, 214.1 | 
	|   māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / | Context | 
	| RMañj, 6, 219.1 | 
	|   niṣkamātraṃ lihenmehī mehavajro mahārasaḥ / | Context | 
	| RMañj, 6, 222.1 | 
	|   dinānte vaṭikā kāryā māṣamātrā pramehahā / | Context | 
	| RMañj, 6, 239.1 | 
	|   vākucī caiva dārū ca karṣamātraṃ vicūrṇitam / | Context | 
	| RMañj, 6, 241.2 | 
	|   etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // | Context | 
	| RMañj, 6, 269.1 | 
	|   niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / | Context | 
	| RMañj, 6, 276.1 | 
	|   daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / | Context | 
	| RMañj, 6, 280.1 | 
	|   lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā / | Context | 
	| RMañj, 6, 288.2 | 
	|   lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // | Context | 
	| RMañj, 6, 318.1 | 
	|   ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / | Context | 
	| RMañj, 6, 321.2 | 
	|   lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Context | 
	| RMañj, 6, 323.2 | 
	|   māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // | Context | 
	| RMañj, 6, 337.1 | 
	|   māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Context | 
	| RPSudh, 1, 86.2 | 
	|   mānaṃ mānavihīnena kartuṃ kena na śakyate // | Context | 
	| RPSudh, 1, 104.2 | 
	|   bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // | Context | 
	| RPSudh, 1, 162.1 | 
	|   yāvanmānena lohasya gadyāṇe vedhakṛdbhavet / | Context | 
	| RPSudh, 1, 162.2 | 
	|   tāvanmānena dehasya bhakṣito rogahā bhavet // | Context | 
	| RPSudh, 1, 163.2 | 
	|   raktikā caṇako vātha vallamātro bhavedrasaḥ // | Context | 
	| RPSudh, 1, 164.1 | 
	|   eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Context | 
	| RPSudh, 10, 48.2 | 
	|   māṇikādvayamānena govaraṃ puṭamucyate // | Context | 
	| RPSudh, 10, 52.1 | 
	|   govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / | Context | 
	| RPSudh, 2, 61.1 | 
	|   tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Context | 
	| RPSudh, 2, 72.2 | 
	|   tānyeva kolamātrāṇi palamātraṃ tu sūtakam // | Context | 
	| RPSudh, 2, 72.2 | 
	|   tānyeva kolamātrāṇi palamātraṃ tu sūtakam // | Context | 
	| RPSudh, 2, 93.2 | 
	|   bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Context | 
	| RPSudh, 4, 50.1 | 
	|   lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam / | Context | 
	| RPSudh, 4, 53.2 | 
	|   sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // | Context | 
	| RPSudh, 4, 77.2 | 
	|   vyoṣavellājyamadhunā ṭaṃkamānena miśritam // | Context | 
	| RPSudh, 4, 81.2 | 
	|   karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // | Context | 
	| RPSudh, 4, 93.1 | 
	|   yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam / | Context | 
	| RPSudh, 5, 37.1 | 
	|   dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam / | Context | 
	| RPSudh, 5, 54.2 | 
	|   taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // | Context | 
	| RPSudh, 5, 67.1 | 
	|   mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / | Context | 
	| RPSudh, 5, 67.2 | 
	|   kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // | Context | 
	| RPSudh, 5, 98.1 | 
	|   samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu / | Context | 
	| RPSudh, 5, 99.2 | 
	|   vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ // | Context | 
	| RPSudh, 5, 131.2 | 
	|   māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam // | Context | 
	| RPSudh, 6, 6.2 | 
	|   palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Context | 
	| RPSudh, 6, 16.2 | 
	|   śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // | Context | 
	| RPSudh, 6, 60.2 | 
	|   yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // | Context | 
	| RPSudh, 6, 72.2 | 
	|   śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Context | 
	| RPSudh, 6, 73.0 | 
	|   pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // | Context | 
	| RPSudh, 7, 8.2 | 
	|   snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Context | 
	| RPSudh, 7, 15.1 | 
	|   nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Context | 
	| RRÅ, R.kh., 1, 15.2 | 
	|   alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Context | 
	| RRÅ, R.kh., 1, 31.1 | 
	|   raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / | Context | 
	| RRÅ, R.kh., 3, 4.2 | 
	|   gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Context | 
	| RRÅ, R.kh., 4, 24.1 | 
	|   saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Context | 
	| RRÅ, R.kh., 4, 33.2 | 
	|   adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam // | Context | 
	| RRÅ, R.kh., 7, 46.1 | 
	|   dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / | Context | 
	| RRÅ, R.kh., 9, 43.2 | 
	|   ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // | Context | 
	| RRÅ, R.kh., 9, 58.1 | 
	|   kolapramāṇaṃ rogeṣu tacca yogena yojayet / | Context | 
	| RRÅ, V.kh., 1, 45.1 | 
	|   saṃkīrṇaradanā pīnastanabhāreṇa cānatā / | Context | 
	| RRÅ, V.kh., 1, 55.1 | 
	|   tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / | Context | 
	| RRÅ, V.kh., 12, 3.2 | 
	|   karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam // | Context | 
	| RRÅ, V.kh., 13, 99.2 | 
	|   palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam // | Context | 
	| RRÅ, V.kh., 14, 2.1 | 
	|   svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet / | Context | 
	| RRÅ, V.kh., 14, 18.2 | 
	|   kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // | Context | 
	| RRÅ, V.kh., 15, 85.2 | 
	|   dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // | Context | 
	| RRÅ, V.kh., 15, 97.1 | 
	|   gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Context | 
	| RRÅ, V.kh., 15, 97.1 | 
	|   gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Context | 
	| RRÅ, V.kh., 16, 42.1 | 
	|   raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam / | Context | 
	| RRÅ, V.kh., 16, 77.1 | 
	|   pacetsaptapuṭairevaṃ tadbhasma palamātrakam / | Context | 
	| RRÅ, V.kh., 18, 129.1 | 
	|   medinīvedhako yo'sau rājikārdhārdhamātrakaḥ / | Context | 
	| RRÅ, V.kh., 19, 52.1 | 
	|   palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Context | 
	| RRÅ, V.kh., 19, 93.1 | 
	|   niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / | Context | 
	| RRÅ, V.kh., 19, 101.1 | 
	|   tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām / | Context | 
	| RRÅ, V.kh., 20, 31.1 | 
	|   nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam / | Context | 
	| RRÅ, V.kh., 20, 119.1 | 
	|   grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ / | Context | 
	| RRÅ, V.kh., 20, 123.2 | 
	|   bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // | Context | 
	| RRÅ, V.kh., 4, 17.2 | 
	|   śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Context | 
	| RRÅ, V.kh., 4, 24.2 | 
	|   dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Context | 
	| RRÅ, V.kh., 4, 45.2 | 
	|   tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ // | Context | 
	| RRÅ, V.kh., 4, 78.1 | 
	|   pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Context | 
	| RRÅ, V.kh., 4, 91.1 | 
	|   caturdhā vimalā śuddhā teṣvekā palamātrakam / | Context | 
	| RRÅ, V.kh., 4, 108.2 | 
	|   kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // | Context | 
	| RRÅ, V.kh., 4, 143.1 | 
	|   pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Context | 
	| RRÅ, V.kh., 5, 32.2 | 
	|   niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Context | 
	| RRÅ, V.kh., 5, 33.1 | 
	|   ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / | Context | 
	| RRÅ, V.kh., 7, 66.2 | 
	|   śuddhāni nāgapatrāṇi samamānena lepayet // | Context | 
	| RRÅ, V.kh., 7, 73.1 | 
	|   māṣamātraṃ kṣipedetattaptakhalve vimardayet / | Context | 
	| RRÅ, V.kh., 8, 60.1 | 
	|   mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / | Context | 
	| RRS, 11, 15.2 | 
	|   saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Context | 
	| RRS, 11, 31.1 | 
	|   ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Context | 
	| RRS, 11, 102.1 | 
	|   bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Context | 
	| RRS, 2, 11.1 | 
	|   snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / | Context | 
	| RRS, 2, 44.1 | 
	|   kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā / | Context | 
	| RRS, 2, 114.1 | 
	|   bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / | Context | 
	| RRS, 2, 120.0 | 
	|   mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Context | 
	| RRS, 3, 92.1 | 
	|   śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Context | 
	| RRS, 3, 93.1 | 
	|   cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / | Context | 
	| RRS, 3, 123.1 | 
	|   bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / | Context | 
	| RRS, 3, 138.1 | 
	|   sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context | 
	| RRS, 3, 138.1 | 
	|   sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context | 
	| RRS, 3, 138.2 | 
	|   pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // | Context | 
	| RRS, 4, 49.2 | 
	|   kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Context | 
	| RRS, 5, 12.1 | 
	|   karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context | 
	| RRS, 5, 15.1 | 
	|   drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Context | 
	| RRS, 5, 60.1 | 
	|   avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet / | Context | 
	| RRS, 5, 170.1 | 
	|   drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Context | 
	| RRS, 5, 201.2 | 
	|   sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Context | 
	| RRS, 5, 222.2 | 
	|   ravakān rājikātulyān reṇūn atibharānvitān // | Context | 
	| RRS, 5, 230.2 | 
	|   suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Context | 
	| RRS, 8, 71.1 | 
	|   iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / | Context | 
	| RRS, 9, 30.1 | 
	|   karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Context | 
	| RSK, 2, 46.1 | 
	|   lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / | Context | 
	| ŚdhSaṃh, 2, 11, 10.2 | 
	|   kajjalyā hemapatrāṇi lepayetsamamātrayā // | Context | 
	| ŚdhSaṃh, 2, 12, 43.1 | 
	|   aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / | Context | 
	| ŚdhSaṃh, 2, 12, 53.1 | 
	|   māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam / | Context | 
	| ŚdhSaṃh, 2, 12, 85.2 | 
	|   māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // | Context | 
	| ŚdhSaṃh, 2, 12, 97.1 | 
	|   sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Context | 
	| ŚdhSaṃh, 2, 12, 111.1 | 
	|   piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / | Context | 
	| ŚdhSaṃh, 2, 12, 111.2 | 
	|   ekonatriṃśadunmānamaricaiḥ saha dīyate // | Context | 
	| ŚdhSaṃh, 2, 12, 119.2 | 
	|   cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit // | Context | 
	| ŚdhSaṃh, 2, 12, 125.1 | 
	|   tāvanmātro raso deyo mūrchite saṃnipātini / | Context | 
	| ŚdhSaṃh, 2, 12, 141.2 | 
	|   hemāhvā palamātrā syāddantībījaṃ ca tatsamam // | Context | 
	| ŚdhSaṃh, 2, 12, 179.2 | 
	|   madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu // | Context | 
	| ŚdhSaṃh, 2, 12, 200.1 | 
	|   vākucī devakāṣṭhaṃ ca karṣamātraṃ sucūrṇayet / | Context | 
	| ŚdhSaṃh, 2, 12, 206.1 | 
	|   niṣkamātro harenmehānmehabaddho raso mahān / | Context | 
	| ŚdhSaṃh, 2, 12, 229.1 | 
	|   māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam / | Context | 
	| ŚdhSaṃh, 2, 12, 237.1 | 
	|   māṣamātro raso deyaḥ saṃnipāte sudāruṇe / | Context | 
	| ŚdhSaṃh, 2, 12, 243.1 | 
	|   pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca / | Context | 
	| ŚdhSaṃh, 2, 12, 251.2 | 
	|   māṣamātro raso deyo madhunā maricaistathā // | Context | 
	| ŚdhSaṃh, 2, 12, 284.2 | 
	|   tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam // | Context | 
	| ŚdhSaṃh, 2, 12, 285.1 | 
	|   palamātraṃ varākvāthaṃ pibedasyānupānakam / | Context |