| ÅK, 1, 25, 84.2 |
| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // | Kontext |
| RAdhy, 1, 52.1 |
| tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / | Kontext |
| RAdhy, 1, 64.1 |
| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Kontext |
| RAdhy, 1, 65.2 |
| dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // | Kontext |
| RAdhy, 1, 66.1 |
| tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / | Kontext |
| RAdhy, 1, 326.2 |
| vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // | Kontext |
| RAdhy, 1, 329.1 |
| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Kontext |
| RAdhy, 1, 329.2 |
| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Kontext |
| RAdhy, 1, 330.2 |
| piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // | Kontext |
| RAdhy, 1, 333.1 |
| tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite / | Kontext |
| RAdhy, 1, 334.1 |
| iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā / | Kontext |
| RAdhy, 1, 374.2 |
| gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā // | Kontext |
| RAdhy, 1, 394.2 |
| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Kontext |
| RAdhy, 1, 395.1 |
| sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam / | Kontext |
| RAdhy, 1, 396.2 |
| svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // | Kontext |
| RAdhy, 1, 397.1 |
| pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet / | Kontext |
| RAdhy, 1, 397.2 |
| mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // | Kontext |
| RAdhy, 1, 398.2 |
| yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam // | Kontext |
| RAdhy, 1, 410.1 |
| vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / | Kontext |
| RArṇ, 10, 25.1 |
| rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / | Kontext |
| RArṇ, 10, 55.1 |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane / | Kontext |
| RArṇ, 11, 18.1 |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext |
| RArṇ, 11, 40.2 |
| jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 11, 41.2 |
| mardanājjāyate piṣṭī nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 11, 66.1 |
| ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / | Kontext |
| RArṇ, 14, 163.2 |
| hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // | Kontext |
| RArṇ, 15, 65.3 |
| mardayettu karāṅgulyā gandhapiṣṭistu jāyate // | Kontext |
| RArṇ, 15, 72.1 |
| rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / | Kontext |
| RArṇ, 15, 85.3 |
| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext |
| RArṇ, 15, 88.2 |
| anena kramayogeṇa jāyate gandhapiṣṭikā // | Kontext |
| RArṇ, 15, 91.2 |
| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Kontext |
| RArṇ, 15, 93.2 |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Kontext |
| RArṇ, 15, 94.2 |
| stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // | Kontext |
| RArṇ, 15, 99.1 |
| gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / | Kontext |
| RArṇ, 15, 99.1 |
| gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / | Kontext |
| RArṇ, 15, 104.1 |
| yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / | Kontext |
| RArṇ, 15, 110.1 |
| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 113.1 |
| hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 124.1 |
| palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā / | Kontext |
| RArṇ, 15, 127.2 |
| puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet // | Kontext |
| RArṇ, 15, 129.1 |
| punastenaiva yogena piṣṭīstambhaṃ tu kārayet / | Kontext |
| RArṇ, 15, 142.1 |
| same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / | Kontext |
| RArṇ, 15, 142.2 |
| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Kontext |
| RArṇ, 15, 143.2 |
| piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // | Kontext |
| RArṇ, 15, 149.0 |
| samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 15, 150.2 |
| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext |
| RArṇ, 15, 154.1 |
| samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / | Kontext |
| RArṇ, 15, 154.2 |
| atha tārakapiṣṭaṃ ca samasūtena kārayet // | Kontext |
| RArṇ, 15, 157.2 |
| pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 158.1 |
| srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / | Kontext |
| RArṇ, 15, 161.1 |
| ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām / | Kontext |
| RArṇ, 15, 166.1 |
| piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari / | Kontext |
| RArṇ, 17, 73.1 |
| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / | Kontext |
| RArṇ, 4, 16.1 |
| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam / | Kontext |
| RArṇ, 8, 20.3 |
| pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // | Kontext |
| RArṇ, 8, 79.3 |
| udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // | Kontext |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Kontext |
| RCint, 2, 16.2 |
| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // | Kontext |
| RCint, 2, 23.0 |
| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // | Kontext |
| RCint, 3, 50.0 |
| gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // | Kontext |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext |
| RCint, 3, 176.1 |
| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext |
| RCint, 5, 19.2 |
| mardayedghṛtayogena jāyate gandhapiṣṭikā // | Kontext |
| RCint, 5, 21.3 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // | Kontext |
| RCint, 5, 21.3 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // | Kontext |
| RCint, 6, 23.1 |
| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext |
| RCint, 6, 29.1 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / | Kontext |
| RCint, 8, 12.0 |
| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // | Kontext |
| RCūM, 10, 139.1 |
| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext |
| RCūM, 14, 19.1 |
| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Kontext |
| RCūM, 14, 34.1 |
| lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / | Kontext |
| RCūM, 14, 35.2 |
| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // | Kontext |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext |
| RCūM, 4, 9.2 |
| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext |
| RCūM, 4, 10.1 |
| caturthāṃśasuvarṇena rasena kṛtapiṣṭikā / | Kontext |
| RCūM, 5, 12.2 |
| tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // | Kontext |
| RHT, 10, 10.2 |
| muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // | Kontext |
| RHT, 18, 24.2 |
| piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // | Kontext |
| RHT, 18, 34.1 |
| tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā / | Kontext |
| RHT, 18, 34.2 |
| aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // | Kontext |
| RHT, 18, 37.2 |
| ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // | Kontext |
| RHT, 18, 44.2 |
| kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // | Kontext |
| RHT, 18, 47.2 |
| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Kontext |
| RHT, 2, 8.1 |
| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Kontext |
| RHT, 3, 10.1 |
| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Kontext |
| RHT, 3, 15.1 |
| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Kontext |
| RHT, 3, 15.1 |
| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Kontext |
| RHT, 3, 21.2 |
| tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // | Kontext |
| RHT, 3, 22.2 |
| truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // | Kontext |
| RHT, 3, 24.2 |
| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Kontext |
| RHT, 3, 25.1 |
| sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / | Kontext |
| RHT, 5, 16.2 |
| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // | Kontext |
| RHT, 5, 25.1 |
| ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā / | Kontext |
| RHT, 5, 28.1 |
| kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / | Kontext |
| RHT, 5, 44.1 |
| piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu / | Kontext |
| RHT, 5, 46.2 |
| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Kontext |
| RKDh, 1, 1, 19.3 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // | Kontext |
| RKDh, 1, 1, 100.2 |
| idaṃ tu piṣṭījāraṇārthaṃ garbhayantram / | Kontext |
| RMañj, 5, 21.2 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // | Kontext |
| RPSudh, 2, 60.1 |
| tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / | Kontext |
| RPSudh, 2, 61.1 |
| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Kontext |
| RPSudh, 2, 61.1 |
| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Kontext |
| RPSudh, 4, 28.1 |
| peṣaṇājjāyate piṣṭīr dinaikena tu niścitam / | Kontext |
| RPSudh, 4, 38.1 |
| sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / | Kontext |
| RPSudh, 5, 86.1 |
| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Kontext |
| RRÅ, R.kh., 4, 37.1 |
| athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / | Kontext |
| RRÅ, R.kh., 8, 12.1 |
| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Kontext |
| RRÅ, V.kh., 10, 21.1 |
| dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / | Kontext |
| RRÅ, V.kh., 15, 97.2 |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext |
| RRÅ, V.kh., 15, 99.1 |
| tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / | Kontext |
| RRÅ, V.kh., 20, 33.0 |
| tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 131.1 |
| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 20, 132.1 |
| tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / | Kontext |
| RRÅ, V.kh., 20, 136.1 |
| rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / | Kontext |
| RRÅ, V.kh., 4, 3.1 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 3.1 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 4.1 |
| amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 4.2 |
| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 4, 4.2 |
| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 4, 8.2 |
| evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // | Kontext |
| RRÅ, V.kh., 4, 15.2 |
| piṣṭikā jāyate divyā sarvakāmaphalapradā // | Kontext |
| RRÅ, V.kh., 4, 19.1 |
| pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 19.2 |
| gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // | Kontext |
| RRÅ, V.kh., 4, 22.1 |
| jāyate piṣṭikā divyā sarvakāmaphalapradā / | Kontext |
| RRÅ, V.kh., 4, 28.2 |
| ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 4, 30.1 |
| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 31.2 |
| karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā // | Kontext |
| RRÅ, V.kh., 4, 32.2 |
| nārīstanyena sampiṣya lepayed gandhapiṣṭikām // | Kontext |
| RRÅ, V.kh., 4, 35.2 |
| tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 4, 38.1 |
| sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / | Kontext |
| RRÅ, V.kh., 4, 38.2 |
| divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet / | Kontext |
| RRÅ, V.kh., 4, 41.1 |
| mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ / | Kontext |
| RRÅ, V.kh., 4, 41.2 |
| mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 43.2 |
| samuddhṛtya punardeyā palaikā mṛtapiṣṭikā // | Kontext |
| RRÅ, V.kh., 4, 48.1 |
| yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā / | Kontext |
| RRÅ, V.kh., 6, 2.1 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext |
| RRÅ, V.kh., 6, 84.2 |
| mardayettu karāṅgulyā jāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 6, 85.2 |
| kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // | Kontext |
| RRÅ, V.kh., 6, 86.1 |
| etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / | Kontext |
| RRÅ, V.kh., 6, 92.2 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā // | Kontext |
| RRÅ, V.kh., 6, 115.2 |
| pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 116.1 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext |
| RRÅ, V.kh., 6, 116.2 |
| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext |
| RRÅ, V.kh., 6, 116.2 |
| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext |
| RRÅ, V.kh., 7, 1.1 |
| dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / | Kontext |
| RRÅ, V.kh., 7, 23.1 |
| ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak / | Kontext |
| RRÅ, V.kh., 7, 24.2 |
| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Kontext |
| RRÅ, V.kh., 7, 25.1 |
| ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / | Kontext |
| RRÅ, V.kh., 7, 33.1 |
| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Kontext |
| RRÅ, V.kh., 7, 38.2 |
| evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // | Kontext |
| RRÅ, V.kh., 7, 89.1 |
| piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / | Kontext |
| RRÅ, V.kh., 7, 112.2 |
| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 7, 113.2 |
| stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet // | Kontext |
| RRÅ, V.kh., 8, 35.1 |
| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Kontext |
| RRÅ, V.kh., 8, 42.1 |
| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 8, 42.2 |
| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 8, 86.2 |
| strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // | Kontext |
| RRÅ, V.kh., 8, 87.2 |
| tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 8, 88.2 |
| ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // | Kontext |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext |
| RRÅ, V.kh., 9, 22.1 |
| svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / | Kontext |
| RRÅ, V.kh., 9, 36.1 |
| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / | Kontext |
| RRÅ, V.kh., 9, 53.1 |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Kontext |
| RRÅ, V.kh., 9, 53.2 |
| pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā // | Kontext |
| RRÅ, V.kh., 9, 54.1 |
| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Kontext |
| RRÅ, V.kh., 9, 116.2 |
| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // | Kontext |
| RRS, 11, 69.1 |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext |
| RRS, 11, 77.1 |
| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext |
| RRS, 11, 78.1 |
| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Kontext |
| RRS, 5, 35.2 |
| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Kontext |
| RRS, 8, 7.2 |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Kontext |
| RRS, 8, 8.2 |
| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext |
| RRS, 8, 11.0 |
| piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // | Kontext |
| RRS, 9, 27.1 |
| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam / | Kontext |
| RRS, 9, 87.1 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / | Kontext |
| RSK, 1, 5.1 |
| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext |