| ÅK, 1, 26, 56.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // | Context |
| ÅK, 1, 26, 57.2 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Context |
| ÅK, 1, 26, 156.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| ÅK, 1, 26, 161.2 |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // | Context |
| ÅK, 2, 1, 223.2 |
| nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // | Context |
| BhPr, 1, 8, 42.2 |
| medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Context |
| BhPr, 1, 8, 52.1 |
| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Context |
| BhPr, 1, 8, 52.1 |
| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Context |
| BhPr, 1, 8, 52.2 |
| lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate / | Context |
| BhPr, 1, 8, 52.2 |
| lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate / | Context |
| BhPr, 1, 8, 52.2 |
| lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate / | Context |
| BhPr, 1, 8, 52.3 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Context |
| BhPr, 2, 3, 103.2 |
| medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Context |
| KaiNigh, 2, 23.2 |
| siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ // | Context |
| KaiNigh, 2, 23.2 |
| siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ // | Context |
| KaiNigh, 2, 23.2 |
| siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ // | Context |
| KaiNigh, 2, 23.2 |
| siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ // | Context |
| KaiNigh, 2, 24.1 |
| siṅghāṇakaṃ lohakiṭṭaṃ śastracūrṇamayorajaḥ / | Context |
| KaiNigh, 2, 24.1 |
| siṅghāṇakaṃ lohakiṭṭaṃ śastracūrṇamayorajaḥ / | Context |
| KaiNigh, 2, 24.1 |
| siṅghāṇakaṃ lohakiṭṭaṃ śastracūrṇamayorajaḥ / | Context |
| KaiNigh, 2, 24.1 |
| siṅghāṇakaṃ lohakiṭṭaṃ śastracūrṇamayorajaḥ / | Context |
| KaiNigh, 2, 26.1 |
| mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / | Context |
| MPālNigh, 4, 14.2 |
| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Context |
| MPālNigh, 4, 14.2 |
| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Context |
| MPālNigh, 4, 14.2 |
| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Context |
| MPālNigh, 4, 14.2 |
| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Context |
| MPālNigh, 4, 14.2 |
| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Context |
| MPālNigh, 4, 16.2 |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Context |
| RArṇ, 15, 178.2 |
| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Context |
| RArṇ, 4, 35.2 |
| cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Context |
| RArṇ, 4, 36.2 |
| cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Context |
| RājNigh, 13, 1.2 |
| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Context |
| RājNigh, 13, 41.1 |
| lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / | Context |
| RājNigh, 13, 41.1 |
| lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / | Context |
| RājNigh, 13, 41.1 |
| lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / | Context |
| RājNigh, 13, 41.1 |
| lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / | Context |
| RājNigh, 13, 41.2 |
| lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // | Context |
| RājNigh, 13, 41.2 |
| lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // | Context |
| RājNigh, 13, 41.2 |
| lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // | Context |
| RājNigh, 13, 41.2 |
| lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // | Context |
| RājNigh, 13, 42.1 |
| lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / | Context |
| RCint, 6, 68.1 |
| śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / | Context |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Context |
| RCint, 6, 70.2 |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Context |
| RCint, 6, 87.0 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Context |
| RCint, 8, 41.1 |
| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Context |
| RCint, 8, 100.1 |
| āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / | Context |
| RCint, 8, 225.1 |
| lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / | Context |
| RCūM, 11, 59.1 |
| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Context |
| RCūM, 14, 127.2 |
| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // | Context |
| RCūM, 5, 58.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RCūM, 5, 59.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Context |
| RCūM, 5, 102.2 |
| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Context |
| RCūM, 5, 103.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RCūM, 5, 108.1 |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā / | Context |
| RHT, 10, 16.1 |
| tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / | Context |
| RHT, 14, 16.1 |
| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Context |
| RHT, 14, 16.1 |
| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Context |
| RHT, 14, 16.1 |
| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Context |
| RKDh, 1, 1, 142.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RKDh, 1, 1, 168.2 |
| viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Context |
| RKDh, 1, 1, 169.3 |
| viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Context |
| RKDh, 1, 1, 175.2 |
| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RKDh, 1, 1, 176.3 |
| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Context |
| RKDh, 1, 1, 204.5 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Context |
| RKDh, 1, 1, 206.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RKDh, 1, 1, 209.2 |
| kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram // | Context |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Context |
| RMañj, 5, 68.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RMañj, 5, 68.2 |
| tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // | Context |
| RMañj, 5, 69.1 |
| śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / | Context |
| RMañj, 5, 70.1 |
| dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / | Context |
| RMañj, 5, 71.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| RMañj, 6, 226.2 |
| tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // | Context |
| RPSudh, 6, 19.2 |
| sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā // | Context |
| RRÅ, R.kh., 2, 43.2 |
| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Context |
| RRÅ, R.kh., 3, 30.2 |
| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Context |
| RRÅ, R.kh., 8, 2.1 |
| upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam / | Context |
| RRÅ, R.kh., 8, 2.1 |
| upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam / | Context |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Context |
| RRÅ, R.kh., 9, 66.1 |
| maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / | Context |
| RRÅ, R.kh., 9, 66.2 |
| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Context |
| RRÅ, V.kh., 13, 12.1 |
| samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam / | Context |
| RRÅ, V.kh., 13, 12.2 |
| vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 18, 99.1 |
| vajrabhasma śuddhahema vyomasatvamayorajaḥ / | Context |
| RRÅ, V.kh., 3, 19.2 |
| valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // | Context |
| RRÅ, V.kh., 7, 12.2 |
| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Context |
| RRS, 10, 8.2 |
| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Context |
| RRS, 10, 9.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RRS, 10, 14.1 |
| dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā / | Context |
| RRS, 2, 12.1 |
| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Context |
| RRS, 2, 33.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Context |
| RRS, 3, 98.1 |
| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Context |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Context |
| RRS, 5, 148.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / | Context |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Context |
| RRS, 5, 150.3 |
| maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // | Context |
| RRS, 5, 151.2 |
| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Context |
| RRS, 5, 151.3 |
| taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet // | Context |
| RRS, 5, 152.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RRS, 5, 152.2 |
| tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // | Context |
| RRS, 9, 60.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RRS, 9, 61.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Context |
| RSK, 2, 50.2 |
| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // | Context |
| RSK, 2, 51.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| RSK, 2, 59.2 |
| trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // | Context |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 101.1 |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / | Context |
| ŚdhSaṃh, 2, 12, 84.1 |
| varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet / | Context |