| BhPr, 2, 3, 230.2 |
| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext |
| KaiNigh, 2, 96.1 |
| madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / | Kontext |
| KaiNigh, 2, 137.1 |
| śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā / | Kontext |
| KaiNigh, 2, 138.1 |
| pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / | Kontext |
| RAdhy, 1, 415.2 |
| pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati // | Kontext |
| RAdhy, 1, 416.1 |
| sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / | Kontext |
| RArṇ, 1, 11.2 |
| śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // | Kontext |
| RArṇ, 10, 13.2 |
| malago malarūpeṇa sadhūmo dhūmago bhavet // | Kontext |
| RArṇ, 10, 18.2 |
| jale gatirmalagatiḥ punar haṃsagatistataḥ // | Kontext |
| RArṇ, 11, 144.2 |
| tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // | Kontext |
| RArṇ, 12, 20.1 |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam / | Kontext |
| RArṇ, 12, 251.0 |
| tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 265.2 |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 274.3 |
| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 14, 63.2 |
| tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam // | Kontext |
| RArṇ, 4, 32.2 |
| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RArṇ, 5, 38.0 |
| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // | Kontext |
| RArṇ, 8, 85.1 |
| bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / | Kontext |
| RCint, 3, 133.1 |
| bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / | Kontext |
| RCint, 3, 206.1 |
| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Kontext |
| RCint, 3, 206.2 |
| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Kontext |
| RCint, 3, 211.1 |
| catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet / | Kontext |
| RCint, 6, 39.2 |
| udare tasya kiṭṭāni jāyante nātra saṃśayaḥ // | Kontext |
| RCint, 8, 102.1 |
| kāle malapravṛttirlāghavamudare viśuddhir udgāre / | Kontext |
| RCūM, 10, 5.2 |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Kontext |
| RCūM, 10, 41.1 |
| payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / | Kontext |
| RCūM, 11, 43.1 |
| chāgalasyātha bālasya malena ca samanvitam / | Kontext |
| RCūM, 12, 53.2 |
| pittapradhānarogaghnaṃ dīpanaṃ malamocanam // | Kontext |
| RCūM, 14, 180.2 |
| rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam // | Kontext |
| RMañj, 6, 157.1 |
| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Kontext |
| RPSudh, 3, 57.2 |
| rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // | Kontext |
| RPSudh, 7, 51.2 |
| pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // | Kontext |
| RRÅ, R.kh., 4, 15.1 |
| sadyojātasya bālasya viṣṭhāṃ pālāśabījakam / | Kontext |
| RRÅ, R.kh., 7, 9.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRÅ, V.kh., 10, 42.2 |
| yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // | Kontext |
| RRÅ, V.kh., 10, 47.2 |
| kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam // | Kontext |
| RRÅ, V.kh., 10, 50.1 |
| rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam / | Kontext |
| RRÅ, V.kh., 18, 131.2 |
| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam // | Kontext |
| RRÅ, V.kh., 8, 138.1 |
| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Kontext |
| RRÅ, V.kh., 9, 130.1 |
| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam / | Kontext |
| RRS, 3, 95.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRS, 3, 115.2 |
| varcaśca śyāmapītābhaṃ recanaṃ parikathyate // | Kontext |
| RRS, 5, 213.2 |
| rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // | Kontext |
| RSK, 2, 53.2 |
| yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt // | Kontext |
| ŚdhSaṃh, 2, 12, 140.2 |
| ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // | Kontext |