| ÅK, 1, 25, 23.1 |
| pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / | Kontext |
| BhPr, 1, 8, 119.1 |
| ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / | Kontext |
| RAdhy, 1, 11.1 |
| brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / | Kontext |
| RArṇ, 1, 11.2 |
| śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // | Kontext |
| RArṇ, 1, 37.1 |
| darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi / | Kontext |
| RArṇ, 12, 98.2 |
| dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // | Kontext |
| RArṇ, 12, 100.2 |
| dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // | Kontext |
| RArṇ, 12, 310.2 |
| ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Kontext |
| RArṇ, 14, 38.1 |
| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Kontext |
| RArṇ, 15, 4.2 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Kontext |
| RArṇ, 15, 25.1 |
| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Kontext |
| RArṇ, 15, 27.2 |
| samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 15, 71.1 |
| punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / | Kontext |
| RArṇ, 15, 74.2 |
| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Kontext |
| RArṇ, 15, 145.1 |
| bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / | Kontext |
| RArṇ, 15, 146.1 |
| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Kontext |
| RArṇ, 15, 173.1 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Kontext |
| RCint, 3, 183.1 |
| no preview | Kontext |
| RCint, 3, 192.2 |
| śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // | Kontext |
| RCint, 3, 197.1 |
| bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 198.1 |
| bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 199.1 |
| bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 207.1 |
| atipānaṃ cātyaśanam atinidrāṃ prajāgaram / | Kontext |
| RCint, 5, 17.1 |
| gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt / | Kontext |
| RCint, 7, 27.1 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RCint, 8, 157.1 |
| atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / | Kontext |
| RCint, 8, 171.2 |
| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // | Kontext |
| RCint, 8, 175.2 |
| jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // | Kontext |
| RCint, 8, 266.1 |
| tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari / | Kontext |
| RCūM, 10, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RCūM, 16, 49.3 |
| sevanādramate cāsāvaṅganānāṃ śataṃ tathā // | Kontext |
| RCūM, 4, 25.1 |
| pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / | Kontext |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Kontext |
| RMañj, 2, 32.2 |
| nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // | Kontext |
| RMañj, 4, 10.2 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RMañj, 4, 21.2 |
| kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // | Kontext |
| RMañj, 5, 71.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Kontext |
| RMañj, 6, 135.1 |
| bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ / | Kontext |
| RMañj, 6, 201.3 |
| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Kontext |
| RMañj, 6, 208.2 |
| aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // | Kontext |
| RMañj, 6, 267.1 |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Kontext |
| RPSudh, 1, 78.1 |
| athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / | Kontext |
| RPSudh, 4, 93.3 |
| hanti bhakṣaṇamātreṇa saptakaikena nānyathā // | Kontext |
| RPSudh, 5, 68.2 |
| trivarṣasevanānnūnaṃ valīpalitanāśanam // | Kontext |
| RPSudh, 6, 34.2 |
| saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // | Kontext |
| RPSudh, 7, 12.2 |
| doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Kontext |
| RPSudh, 7, 14.2 |
| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Kontext |
| RRÅ, R.kh., 1, 14.2 |
| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // | Kontext |
| RRÅ, R.kh., 6, 4.1 |
| ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / | Kontext |
| RRÅ, R.kh., 9, 67.1 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Kontext |
| RRÅ, V.kh., 12, 1.1 |
| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext |
| RRÅ, V.kh., 12, 1.2 |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext |
| RRS, 11, 83.1 |
| caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Kontext |
| RRS, 11, 127.2 |
| ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / | Kontext |
| RRS, 2, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RRS, 2, 74.3 |
| tatsevanājjarāvyādhiviṣairna paribhūyate // | Kontext |
| RRS, 5, 73.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |
| RRS, 5, 147.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |
| RRS, 5, 148.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Kontext |
| RRS, 8, 22.1 |
| pathyāśanasya varṣeṇa palitavalibhiḥ saha / | Kontext |
| RSK, 2, 54.2 |
| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // | Kontext |
| ŚdhSaṃh, 2, 12, 71.2 |
| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // | Kontext |