| ÅK, 1, 26, 197.2 | 
	| viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Kontext | 
	| BhPr, 1, 8, 205.2 | 
	| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Kontext | 
	| BhPr, 2, 3, 255.2 | 
	| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Kontext | 
	| RArṇ, 11, 187.2 | 
	| strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 16, 108.2 | 
	| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Kontext | 
	| RArṇ, 4, 47.1 | 
	| viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Kontext | 
	| RArṇ, 5, 9.1 | 
	| raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ / | Kontext | 
	| RArṇ, 5, 16.2 | 
	| śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca / | Kontext | 
	| RArṇ, 5, 41.0 | 
	| guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // | Kontext | 
	| RArṇ, 6, 15.1 | 
	| tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / | Kontext | 
	| RArṇ, 6, 24.1 | 
	| kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Kontext | 
	| RArṇ, 7, 116.2 | 
	| guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // | Kontext | 
	| RArṇ, 8, 25.2 | 
	| cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Kontext | 
	| RArṇ, 8, 28.2 | 
	| guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext | 
	| RArṇ, 8, 35.2 | 
	| guñjāṭaṅkaṇayogena sarvasattveṣu melanam // | Kontext | 
	| RArṇ, 9, 16.2 | 
	| devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / | Kontext | 
	| RCint, 4, 9.1 | 
	| ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / | Kontext | 
	| RCint, 6, 64.1 | 
	| madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā / | Kontext | 
	| RCint, 7, 48.2 | 
	| guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // | Kontext | 
	| RCūM, 10, 60.2 | 
	| kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Kontext | 
	| RCūM, 10, 138.1 | 
	| guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Kontext | 
	| RCūM, 16, 30.1 | 
	| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Kontext | 
	| RCūM, 4, 32.1 | 
	| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Kontext | 
	| RCūM, 4, 46.1 | 
	| guḍagugguluguñjājyasāraghaiḥ parimardya tat / | Kontext | 
	| RCūM, 4, 63.2 | 
	| palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // | Kontext | 
	| RCūM, 9, 15.2 | 
	| rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // | Kontext | 
	| RCūM, 9, 25.1 | 
	| tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā / | Kontext | 
	| RCūM, 9, 30.1 | 
	| guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / | Kontext | 
	| RHT, 10, 4.2 | 
	| dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // | Kontext | 
	| RHT, 10, 15.2 | 
	| ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Kontext | 
	| RHT, 11, 13.2 | 
	| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Kontext | 
	| RKDh, 1, 1, 218.1 | 
	| viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Kontext | 
	| RMañj, 2, 38.1 | 
	| ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Kontext | 
	| RMañj, 6, 10.2 | 
	| dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Kontext | 
	| RPSudh, 1, 163.2 | 
	| raktikā caṇako vātha vallamātro bhavedrasaḥ // | Kontext | 
	| RPSudh, 2, 53.2 | 
	| tato guñjārasenaiva śvetavṛścīvakasya ca // | Kontext | 
	| RPSudh, 5, 34.2 | 
	| nīlīguṃjāvarāpathyāmūlakena subhāvayet // | Kontext | 
	| RPSudh, 5, 37.2 | 
	| lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // | Kontext | 
	| RPSudh, 5, 46.1 | 
	| kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Kontext | 
	| RRÅ, R.kh., 7, 43.2 | 
	| ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // | Kontext | 
	| RRÅ, V.kh., 10, 78.1 | 
	| devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 13, 5.1 | 
	| guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam / | Kontext | 
	| RRÅ, V.kh., 13, 24.0 | 
	| aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 68.1 | 
	| guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet / | Kontext | 
	| RRÅ, V.kh., 13, 83.1 | 
	| viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Kontext | 
	| RRÅ, V.kh., 13, 85.2 | 
	| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / | Kontext | 
	| RRÅ, V.kh., 13, 95.1 | 
	| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / | Kontext | 
	| RRÅ, V.kh., 16, 95.1 | 
	| suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / | Kontext | 
	| RRÅ, V.kh., 16, 98.1 | 
	| suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / | Kontext | 
	| RRÅ, V.kh., 17, 19.1 | 
	| dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam / | Kontext | 
	| RRÅ, V.kh., 17, 28.1 | 
	| dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu / | Kontext | 
	| RRÅ, V.kh., 17, 60.1 | 
	| eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 18, 6.1 | 
	| vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 18, 11.1 | 
	| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Kontext | 
	| RRÅ, V.kh., 18, 134.2 | 
	| kākinīrajasā mardyaṃ taptakhalve dināvadhi // | Kontext | 
	| RRÅ, V.kh., 19, 138.1 | 
	| mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 19, 139.2 | 
	| mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam / | Kontext | 
	| RRÅ, V.kh., 2, 11.1 | 
	| madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / | Kontext | 
	| RRÅ, V.kh., 2, 17.2 | 
	| guñjā kośātakī nīlī ākhukarṇī triparṇikā // | Kontext | 
	| RRÅ, V.kh., 20, 95.2 | 
	| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Kontext | 
	| RRÅ, V.kh., 5, 27.1 | 
	| evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 5, 34.1 | 
	| guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / | Kontext | 
	| RRÅ, V.kh., 6, 87.1 | 
	| brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam / | Kontext | 
	| RRÅ, V.kh., 6, 94.1 | 
	| ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / | Kontext | 
	| RRÅ, V.kh., 7, 41.2 | 
	| mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam // | Kontext | 
	| RRÅ, V.kh., 8, 1.1 | 
	| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 132.1 | 
	| guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / | Kontext | 
	| RRÅ, V.kh., 9, 2.1 | 
	| ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Kontext | 
	| RRS, 10, 90.1 | 
	| tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā / | Kontext | 
	| RRS, 10, 96.1 | 
	| guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ / | Kontext | 
	| RRS, 2, 88.1 | 
	| eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Kontext | 
	| RRS, 8, 29.1 | 
	| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Kontext | 
	| RSK, 2, 56.1 | 
	| samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 77.1 | 
	| piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 20.1 | 
	| guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 191.1 | 
	| nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām / | Kontext | 
	| ŚdhSaṃh, 2, 12, 193.2 | 
	| guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // | Kontext |