| ÅK, 1, 25, 9.1 |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ / | Kontext |
| ÅK, 1, 25, 16.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Kontext |
| ÅK, 1, 25, 20.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| ÅK, 1, 25, 21.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RAdhy, 1, 46.2 |
| tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // | Kontext |
| RAdhy, 1, 50.2 |
| mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // | Kontext |
| RAdhy, 1, 55.2 |
| sūkṣmadoṣā vilīyate mūrchitotthitapātane // | Kontext |
| RAdhy, 1, 71.1 |
| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Kontext |
| RCint, 3, 104.2 |
| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Kontext |
| RCint, 6, 66.1 |
| gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext |
| RCūM, 14, 59.1 |
| balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / | Kontext |
| RCūM, 15, 41.1 |
| sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ / | Kontext |
| RCūM, 15, 46.1 |
| sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / | Kontext |
| RCūM, 4, 11.2 |
| samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ // | Kontext |
| RCūM, 4, 18.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Kontext |
| RCūM, 4, 18.2 |
| śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam // | Kontext |
| RCūM, 4, 22.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| RCūM, 4, 23.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RHT, 2, 7.2 |
| sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // | Kontext |
| RRÅ, R.kh., 2, 29.2 |
| saptadhā sūtakaṃ tena kuryāddhamanam utthitam // | Kontext |
| RRÅ, V.kh., 11, 19.1 |
| jalaiḥ soṣṇāranālair vā lolanādutthito bhavet / | Kontext |
| RRÅ, V.kh., 11, 19.2 |
| athavā pātanāyantre pācanādutthito bhavet / | Kontext |
| RRS, 8, 10.2 |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // | Kontext |
| RRS, 8, 19.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| RRS, 8, 20.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RSK, 2, 57.1 |
| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Kontext |