| BhPr, 1, 8, 118.1 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / | Kontext | 
	| BhPr, 1, 8, 119.2 | 
	| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Kontext | 
	| RArṇ, 6, 4.1 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / | Kontext | 
	| RArṇ, 6, 5.1 | 
	| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Kontext | 
	| RArṇ, 6, 7.1 | 
	| kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / | Kontext | 
	| RājNigh, 13, 114.1 | 
	| nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / | Kontext | 
	| RājNigh, 13, 115.1 | 
	| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Kontext | 
	| RCint, 3, 155.1 | 
	| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Kontext | 
	| RCint, 7, 99.1 | 
	| ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ / | Kontext | 
	| RCint, 8, 161.1 | 
	| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Kontext | 
	| RCūM, 10, 4.1 | 
	| pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / | Kontext | 
	| RCūM, 10, 7.1 | 
	| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext | 
	| RMañj, 3, 36.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / | Kontext | 
	| RMañj, 3, 37.1 | 
	| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Kontext | 
	| RPSudh, 5, 5.1 | 
	| vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate / | Kontext | 
	| RPSudh, 5, 11.1 | 
	| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Kontext | 
	| RPSudh, 5, 12.0 | 
	| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Kontext | 
	| RRÅ, R.kh., 6, 2.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham // | Kontext | 
	| RRÅ, R.kh., 6, 4.2 | 
	| darduro nihito hyagnau kurute darduradhvanim // | Kontext | 
	| RRS, 2, 4.1 | 
	| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / | Kontext | 
	| RRS, 2, 7.1 | 
	| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext | 
	| RSK, 2, 58.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // | Kontext |