| BhPr, 1, 8, 118.1 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / | Kontext | 
	| BhPr, 1, 8, 121.2 | 
	| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext | 
	| BhPr, 1, 8, 122.0 | 
	| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Kontext | 
	| RArṇ, 6, 4.1 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / | Kontext | 
	| RArṇ, 6, 6.0 | 
	| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Kontext | 
	| RArṇ, 6, 8.1 | 
	| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / | Kontext | 
	| RājNigh, 13, 114.1 | 
	| nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / | Kontext | 
	| RājNigh, 13, 115.2 | 
	| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // | Kontext | 
	| RCint, 4, 3.2 | 
	| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Kontext | 
	| RCint, 4, 4.1 | 
	| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Kontext | 
	| RCint, 4, 5.1 | 
	| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Kontext | 
	| RCint, 4, 16.1 | 
	| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| RCint, 8, 161.1 | 
	| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Kontext | 
	| RCūM, 10, 4.1 | 
	| pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / | Kontext | 
	| RCūM, 10, 8.1 | 
	| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext | 
	| RHT, 4, 6.2 | 
	| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext | 
	| RHT, 4, 7.2 | 
	| alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // | Kontext | 
	| RMañj, 3, 36.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / | Kontext | 
	| RMañj, 3, 38.1 | 
	| tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / | Kontext | 
	| RMañj, 3, 42.1 | 
	| dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / | Kontext | 
	| RPSudh, 5, 5.1 | 
	| vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate / | Kontext | 
	| RPSudh, 5, 6.1 | 
	| abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / | Kontext | 
	| RPSudh, 5, 7.1 | 
	| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext | 
	| RPSudh, 5, 7.2 | 
	| sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // | Kontext | 
	| RPSudh, 5, 26.1 | 
	| mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / | Kontext | 
	| RRÅ, R.kh., 5, 1.1 | 
	| gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / | Kontext | 
	| RRÅ, R.kh., 6, 2.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham // | Kontext | 
	| RRÅ, R.kh., 6, 3.1 | 
	| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Kontext | 
	| RRÅ, R.kh., 6, 6.1 | 
	| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext | 
	| RRÅ, R.kh., 6, 6.2 | 
	| tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit // | Kontext | 
	| RRÅ, R.kh., 6, 7.1 | 
	| dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / | Kontext | 
	| RRÅ, V.kh., 1, 56.1 | 
	| vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / | Kontext | 
	| RRÅ, V.kh., 17, 1.1 | 
	| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext | 
	| RRÅ, V.kh., 17, 64.1 | 
	| vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / | Kontext | 
	| RRÅ, V.kh., 3, 95.1 | 
	| etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / | Kontext | 
	| RRÅ, V.kh., 9, 131.2 | 
	| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext | 
	| RRS, 2, 4.1 | 
	| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / | Kontext | 
	| RRS, 2, 8.1 | 
	| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext | 
	| RSK, 2, 58.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // | Kontext | 
	| RSK, 2, 59.1 | 
	| na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam / | Kontext | 
	| RSK, 2, 59.2 | 
	| trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // | Kontext |