| BhPr, 1, 8, 89.1 |
| brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ / | Kontext |
| BhPr, 1, 8, 169.3 |
| pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // | Kontext |
| RAdhy, 1, 475.1 |
| śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā / | Kontext |
| RArṇ, 6, 78.1 |
| yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān / | Kontext |
| RājNigh, 13, 183.2 |
| viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Kontext |
| RCūM, 12, 24.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RCūM, 12, 25.1 |
| uttamottamavarṇaṃ hi nīcavarṇe phalapradam / | Kontext |
| RPSudh, 2, 59.1 |
| vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / | Kontext |
| RPSudh, 7, 21.2 |
| teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // | Kontext |
| RPSudh, 7, 22.2 |
| syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Kontext |
| RPSudh, 7, 26.1 |
| varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / | Kontext |
| RPSudh, 7, 26.1 |
| varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / | Kontext |
| RRÅ, R.kh., 5, 31.1 |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Kontext |
| RRÅ, R.kh., 5, 32.2 |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
| RSK, 1, 5.1 |
| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext |