| BhPr, 1, 8, 93.1 |
| svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / | Kontext |
| BhPr, 1, 8, 96.1 |
| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Kontext |
| BhPr, 2, 3, 82.1 |
| tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ / | Kontext |
| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext |
| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Kontext |
| RCint, 3, 1.2 |
| svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // | Kontext |
| RCūM, 12, 60.1 |
| guṇavantyeva ratnāni jātimanti śubhāni ca / | Kontext |
| RCūM, 14, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Kontext |
| RCūM, 14, 3.2 |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // | Kontext |
| RCūM, 14, 183.2 |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Kontext |
| RHT, 2, 5.1 |
| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Kontext |
| RRS, 11, 20.1 |
| viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / | Kontext |
| RRS, 5, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Kontext |
| RRS, 5, 4.2 |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // | Kontext |
| RRS, 5, 21.1 |
| sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam / | Kontext |
| RRS, 5, 22.1 |
| kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet / | Kontext |
| RRS, 5, 217.1 |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Kontext |
| RSK, 1, 5.2 |
| teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ // | Kontext |
| RSK, 2, 1.2 |
| akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // | Kontext |
| RSK, 2, 4.1 |
| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Kontext |