| ÅK, 2, 1, 4.3 |
| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Context |
| ÅK, 2, 1, 206.2 |
| aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // | Context |
| ÅK, 2, 1, 206.2 |
| aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // | Context |
| ÅK, 2, 1, 206.2 |
| aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // | Context |
| ÅK, 2, 1, 206.2 |
| aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // | Context |
| ÅK, 2, 1, 206.2 |
| aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // | Context |
| BhPr, 1, 8, 53.2 |
| tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // | Context |
| BhPr, 1, 8, 78.2 |
| niryāsavatpramuñcati tacchilājatu kīrtitam // | Context |
| BhPr, 1, 8, 79.2 |
| śilājatvadrijatu ca śailaniryāsa ityapi // | Context |
| BhPr, 1, 8, 79.2 |
| śilājatvadrijatu ca śailaniryāsa ityapi // | Context |
| BhPr, 1, 8, 79.2 |
| śilājatvadrijatu ca śailaniryāsa ityapi // | Context |
| BhPr, 1, 8, 80.1 |
| gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam / | Context |
| BhPr, 1, 8, 80.1 |
| gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam / | Context |
| BhPr, 1, 8, 80.1 |
| gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam / | Context |
| BhPr, 1, 8, 80.1 |
| gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam / | Context |
| BhPr, 1, 8, 80.2 |
| śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // | Context |
| BhPr, 2, 3, 130.1 |
| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Context |
| BhPr, 2, 3, 132.2 |
| evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu // | Context |
| BhPr, 2, 3, 135.1 |
| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Context |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Context |
| BhPr, 2, 3, 137.2 |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Context |
| BhPr, 2, 3, 138.2 |
| śilājamevaṃ dehasya bhavatyatyupakārakam // | Context |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Context |
| BhPr, 2, 3, 143.3 |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Context |
| BhPr, 2, 3, 144.1 |
| śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / | Context |
| KaiNigh, 2, 63.2 |
| śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi // | Context |
| KaiNigh, 2, 63.2 |
| śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi // | Context |
| KaiNigh, 2, 63.2 |
| śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi // | Context |
| KaiNigh, 2, 63.2 |
| śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi // | Context |
| KaiNigh, 2, 64.1 |
| jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam / | Context |
| KaiNigh, 2, 64.1 |
| jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam / | Context |
| KaiNigh, 2, 64.1 |
| jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam / | Context |
| KaiNigh, 2, 64.1 |
| jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam / | Context |
| KaiNigh, 2, 64.1 |
| jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam / | Context |
| KaiNigh, 2, 64.2 |
| ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam // | Context |
| KaiNigh, 2, 64.2 |
| ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam // | Context |
| KaiNigh, 2, 64.2 |
| ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam // | Context |
| KaiNigh, 2, 65.1 |
| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / | Context |
| MPālNigh, 4, 42.1 |
| śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / | Context |
| MPālNigh, 4, 42.1 |
| śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / | Context |
| MPālNigh, 4, 42.1 |
| śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / | Context |
| MPālNigh, 4, 42.1 |
| śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / | Context |
| MPālNigh, 4, 42.2 |
| śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi // | Context |
| MPālNigh, 4, 42.2 |
| śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi // | Context |
| MPālNigh, 4, 42.2 |
| śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi // | Context |
| MPālNigh, 4, 42.2 |
| śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi // | Context |
| MPālNigh, 4, 42.2 |
| śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi // | Context |
| MPālNigh, 4, 43.1 |
| śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam / | Context |
| RAdhy, 1, 188.1 |
| sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / | Context |
| RArṇ, 12, 354.2 |
| mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // | Context |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Context |
| RArṇ, 16, 3.2 |
| maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet // | Context |
| RArṇ, 17, 9.1 |
| bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam / | Context |
| RArṇ, 17, 151.1 |
| vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site / | Context |
| RArṇ, 4, 50.2 |
| śaile tu dhūsarā devi āyase kapilaprabhā // | Context |
| RArṇ, 6, 81.1 |
| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Context |
| RArṇ, 7, 2.2 |
| mākṣiko vimalaḥ śailaś capalo rasakastathā / | Context |
| RArṇ, 7, 18.1 |
| patito 'patitaśceti dvividhaḥ śaila īśvari / | Context |
| RArṇ, 7, 19.2 |
| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Context |
| RArṇ, 7, 20.1 |
| śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / | Context |
| RArṇ, 7, 20.1 |
| śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / | Context |
| RArṇ, 7, 20.1 |
| śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / | Context |
| RArṇ, 7, 20.2 |
| jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // | Context |
| RArṇ, 7, 20.2 |
| jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // | Context |
| RArṇ, 7, 20.2 |
| jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // | Context |
| RArṇ, 7, 20.2 |
| jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // | Context |
| RArṇ, 7, 21.1 |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Context |
| RArṇ, 7, 22.1 |
| śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Context |
| RArṇ, 7, 132.1 |
| cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / | Context |
| RArṇ, 7, 141.2 |
| śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // | Context |
| RArṇ, 8, 33.2 |
| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Context |
| RArṇ, 8, 36.1 |
| ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ / | Context |
| RājNigh, 13, 2.2 |
| tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // | Context |
| RājNigh, 13, 72.1 |
| śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / | Context |
| RājNigh, 13, 72.1 |
| śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / | Context |
| RājNigh, 13, 72.1 |
| śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / | Context |
| RājNigh, 13, 72.1 |
| śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / | Context |
| RājNigh, 13, 72.1 |
| śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / | Context |
| RājNigh, 13, 72.2 |
| aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // | Context |
| RājNigh, 13, 72.2 |
| aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // | Context |
| RājNigh, 13, 72.2 |
| aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // | Context |
| RājNigh, 13, 73.1 |
| śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Context |
| RCint, 3, 62.1 |
| svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu / | Context |
| RCint, 3, 135.0 |
| ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // | Context |
| RCint, 6, 75.1 |
| śilājatuprayogaiśca tāpyasūtakayostathā / | Context |
| RCint, 8, 218.2 |
| jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // | Context |
| RCint, 8, 219.1 |
| anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu / | Context |
| RCint, 8, 229.1 |
| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Context |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Context |
| RCint, 8, 234.1 |
| śilājatuprayogeṣu vidāhīni gurūṇi ca / | Context |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Context |
| RCūM, 10, 1.1 |
| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Context |
| RCūM, 10, 95.1 |
| śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / | Context |
| RCūM, 10, 97.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context |
| RCūM, 10, 99.1 |
| śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt / | Context |
| RCūM, 10, 100.1 |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / | Context |
| RCūM, 10, 100.3 |
| salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| RCūM, 10, 102.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Context |
| RCūM, 10, 103.2 |
| sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // | Context |
| RCūM, 10, 104.2 |
| puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ // | Context |
| RCūM, 10, 105.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / | Context |
| RCūM, 10, 107.1 |
| piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam / | Context |
| RCūM, 10, 108.1 |
| sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / | Context |
| RCūM, 10, 108.2 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // | Context |
| RCūM, 14, 140.2 |
| gomūtrakaśilādhātujalaiḥ samyagvimardayet // | Context |
| RHT, 11, 3.2 |
| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // | Context |
| RHT, 11, 5.2 |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Context |
| RHT, 11, 11.1 |
| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Context |
| RHT, 12, 4.1 |
| ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / | Context |
| RHT, 12, 6.1 |
| śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / | Context |
| RHT, 15, 10.1 |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Context |
| RHT, 18, 15.1 |
| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / | Context |
| RHT, 5, 24.1 |
| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Context |
| RHT, 5, 27.1 |
| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Context |
| RHT, 5, 43.1 |
| athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / | Context |
| RHT, 9, 4.1 |
| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Context |
| RMañj, 3, 2.2 |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // | Context |
| RMañj, 3, 95.1 |
| godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / | Context |
| RMañj, 3, 96.1 |
| śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Context |
| RMañj, 6, 217.1 |
| bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / | Context |
| RMañj, 6, 224.2 |
| śilājatvarkamūlaṃ tu kadalīkandacitrakam // | Context |
| RPSudh, 5, 2.2 |
| rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake / | Context |
| RPSudh, 5, 104.2 |
| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Context |
| RPSudh, 5, 106.0 |
| kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // | Context |
| RPSudh, 5, 107.2 |
| pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // | Context |
| RPSudh, 5, 108.2 |
| girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit // | Context |
| RPSudh, 5, 110.2 |
| viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // | Context |
| RPSudh, 5, 111.2 |
| tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // | Context |
| RPSudh, 5, 112.0 |
| chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // | Context |
| RPSudh, 5, 113.1 |
| śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / | Context |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Context |
| RPSudh, 5, 117.1 |
| karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu / | Context |
| RRÅ, R.kh., 3, 16.1 |
| sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum / | Context |
| RRÅ, R.kh., 5, 2.2 |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu // | Context |
| RRÅ, R.kh., 7, 35.2 |
| gomūtraistriphalākvāthair bhṛṅgarājadravair jatum // | Context |
| RRÅ, R.kh., 7, 36.1 |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Context |
| RRÅ, V.kh., 17, 44.1 |
| meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / | Context |
| RRÅ, V.kh., 17, 55.1 |
| śṛgālameṣakūrmāhiśalyāni ca śilājatu / | Context |
| RRÅ, V.kh., 2, 28.2 |
| meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // | Context |
| RRÅ, V.kh., 3, 27.2 |
| pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu // | Context |
| RRÅ, V.kh., 7, 34.2 |
| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Context |
| RRÅ, V.kh., 9, 3.2 |
| amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet // | Context |
| RRÅ, V.kh., 9, 5.2 |
| strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / | Context |
| RRS, 2, 1.1 |
| abhravaikrāntamākṣīkavimalādrijasasyakam / | Context |
| RRS, 2, 102.1 |
| śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ / | Context |
| RRS, 2, 103.2 |
| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Context |
| RRS, 2, 105.2 |
| śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt // | Context |
| RRS, 2, 106.2 |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // | Context |
| RRS, 2, 107.2 |
| salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| RRS, 2, 109.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Context |
| RRS, 2, 110.0 |
| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Context |
| RRS, 2, 111.1 |
| śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ / | Context |
| RRS, 2, 112.2 |
| sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // | Context |
| RRS, 2, 113.2 |
| puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // | Context |
| RRS, 2, 114.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / | Context |
| RRS, 2, 116.1 |
| piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam / | Context |
| RRS, 2, 116.3 |
| sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // | Context |
| RRS, 2, 117.1 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / | Context |
| RRS, 2, 141.1 |
| śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Context |
| RRS, 2, 154.1 |
| sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / | Context |
| RRS, 5, 165.1 |
| gomūlakaśilādhātujalaiḥ samyagvimardayet / | Context |
| RSK, 3, 1.1 |
| gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu / | Context |
| ŚdhSaṃh, 2, 11, 92.2 |
| śilājatu samānīya grīṣmataptaśilācyutam // | Context |
| ŚdhSaṃh, 2, 11, 94.1 |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Context |
| ŚdhSaṃh, 2, 11, 97.1 |
| evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / | Context |
| ŚdhSaṃh, 2, 12, 181.1 |
| triphalā ca mahānimbaścitrakaśca śilājatu / | Context |
| ŚdhSaṃh, 2, 12, 204.1 |
| bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / | Context |