| BhPr, 1, 8, 38.1 | 
	|   pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān / | Kontext | 
	| BhPr, 1, 8, 44.2 | 
	|   pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati // | Kontext | 
	| BhPr, 1, 8, 61.1 | 
	|   mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 1, 8, 65.1 | 
	|   mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 1, 8, 100.2 | 
	|   dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Kontext | 
	| BhPr, 2, 3, 107.1 | 
	|   mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| RArṇ, 11, 216.2 | 
	|   kramate vyādhisaṃghāte grasate duṣṭam āmayam // | Kontext | 
	| RCint, 7, 16.1 | 
	|   haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ / | Kontext | 
	| RCint, 8, 28.2 | 
	|   samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ / | Kontext | 
	| RCint, 8, 208.1 | 
	|   nihanti sannipātotthān gadān ghorān sudāruṇān / | Kontext | 
	| RCint, 8, 208.1 | 
	|   nihanti sannipātotthān gadān ghorān sudāruṇān / | Kontext | 
	| RCint, 8, 209.2 | 
	|   nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram // | Kontext | 
	| RCint, 8, 210.2 | 
	|   galaśothamantravṛddhimatisāraṃ sudāruṇam // | Kontext | 
	| RCint, 8, 245.2 | 
	|   kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // | Kontext | 
	| RCūM, 10, 67.2 | 
	|   yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext | 
	| RCūM, 10, 146.2 | 
	|   nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // | Kontext | 
	| RCūM, 14, 23.2 | 
	|   ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext | 
	| RCūM, 14, 70.2 | 
	|   gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext | 
	| RCūM, 15, 3.1 | 
	|   āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext | 
	| RMañj, 1, 37.2 | 
	|   dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Kontext | 
	| RMañj, 4, 24.2 | 
	|   tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Kontext | 
	| RMañj, 5, 23.2 | 
	|   dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / | Kontext | 
	| RMañj, 6, 52.2 | 
	|   navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ // | Kontext | 
	| RMañj, 6, 78.1 | 
	|   navajvare mahāghore vāte saṃgrahaṇīgade / | Kontext | 
	| RMañj, 6, 86.1 | 
	|   sannipāte mahāghore tridoṣe viṣamajvare / | Kontext | 
	| RMañj, 6, 128.1 | 
	|   dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Kontext | 
	| RPSudh, 1, 103.2 | 
	|   gajavaṃgau mahāghorāvasevyau hi nirantaram // | Kontext | 
	| RPSudh, 5, 6.2 | 
	|   śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / | Kontext | 
	| RPSudh, 6, 52.2 | 
	|   grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // | Kontext | 
	| RRS, 11, 82.2 | 
	|   triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // | Kontext | 
	| RRS, 2, 70.2 | 
	|   yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Kontext | 
	| RRS, 5, 66.2 | 
	|   gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext | 
	| RSK, 3, 4.1 | 
	|   nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 237.1 | 
	|   māṣamātro raso deyaḥ saṃnipāte sudāruṇe / | Kontext |