| ÅK, 1, 25, 73.1 |
| dināni katicit sthitvā yātyasau phullikā matā / | Kontext |
| BhPr, 1, 8, 19.2 |
| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext |
| BhPr, 2, 3, 44.2 |
| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext |
| MPālNigh, 4, 1.1 |
| yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti / | Kontext |
| RAdhy, 1, 34.1 |
| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Kontext |
| RAdhy, 1, 34.2 |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Kontext |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext |
| RAdhy, 1, 36.1 |
| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Kontext |
| RAdhy, 1, 37.1 |
| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Kontext |
| RAdhy, 1, 38.1 |
| saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / | Kontext |
| RAdhy, 1, 39.1 |
| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Kontext |
| RAdhy, 1, 39.2 |
| aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // | Kontext |
| RAdhy, 1, 40.1 |
| nāhyārasena sampiṣṭād darpadoṣo vinaśyati / | Kontext |
| RAdhy, 1, 40.2 |
| piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // | Kontext |
| RAdhy, 1, 41.1 |
| saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / | Kontext |
| RAdhy, 1, 55.2 |
| sūkṣmadoṣā vilīyate mūrchitotthitapātane // | Kontext |
| RAdhy, 1, 113.1 |
| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / | Kontext |
| RAdhy, 1, 133.3 |
| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Kontext |
| RAdhy, 1, 135.2 |
| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Kontext |
| RAdhy, 1, 203.2 |
| rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // | Kontext |
| RAdhy, 1, 322.2 |
| yāvad vyeti payo madhye sa śuddho gandhako bhavet // | Kontext |
| RAdhy, 1, 402.2 |
| ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi // | Kontext |
| RAdhy, 1, 403.2 |
| palitaṃ mūlato yāti valināśo bhaved dhruvam // | Kontext |
| RAdhy, 1, 415.1 |
| kṣepyo yāti so yathā / | Kontext |
| RAdhy, 1, 456.2 |
| palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // | Kontext |
| RArṇ, 1, 15.2 |
| dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // | Kontext |
| RArṇ, 1, 15.2 |
| dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // | Kontext |
| RArṇ, 1, 16.1 |
| kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / | Kontext |
| RArṇ, 1, 16.1 |
| kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / | Kontext |
| RArṇ, 1, 16.2 |
| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Kontext |
| RArṇ, 1, 16.2 |
| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Kontext |
| RArṇ, 1, 24.2 |
| teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // | Kontext |
| RArṇ, 11, 205.2 |
| capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // | Kontext |
| RArṇ, 11, 214.2 |
| tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // | Kontext |
| RArṇ, 12, 33.2 |
| naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // | Kontext |
| RArṇ, 12, 343.2 |
| naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // | Kontext |
| RArṇ, 12, 366.2 |
| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Kontext |
| RArṇ, 17, 59.0 |
| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Kontext |
| RArṇ, 6, 106.1 |
| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext |
| RArṇ, 7, 15.2 |
| naśyanti yojanaśate kas tasmāllohavedhakaraḥ // | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 3, 225.2 |
| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Kontext |
| RCint, 6, 15.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RCint, 8, 98.2 |
| lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // | Kontext |
| RCint, 8, 153.1 |
| yadi karpūraprāptirbhavati tato vigalite taduṣṇatve / | Kontext |
| RCint, 8, 177.1 |
| aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām / | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCūM, 10, 137.2 |
| mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam // | Kontext |
| RCūM, 11, 30.1 |
| amunā kramayogena vinaśyatyativegataḥ / | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 144.1 |
| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ / | Kontext |
| RCūM, 14, 165.1 |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / | Kontext |
| RCūM, 14, 175.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext |
| RCūM, 14, 207.2 |
| pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati // | Kontext |
| RCūM, 14, 208.1 |
| rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ / | Kontext |
| RCūM, 14, 211.2 |
| etattailavilepena śvetakuṣṭhaṃ vinaśyati // | Kontext |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext |
| RCūM, 16, 67.1 |
| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / | Kontext |
| RCūM, 16, 91.2 |
| karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // | Kontext |
| RCūM, 16, 91.2 |
| karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // | Kontext |
| RCūM, 4, 75.1 |
| dināni katicit sthitvā yātyasau palikā matā / | Kontext |
| RCūM, 4, 75.3 |
| viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ // | Kontext |
| RHT, 18, 45.1 |
| yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / | Kontext |
| RMañj, 3, 68.2 |
| naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // | Kontext |
| RMañj, 4, 29.2 |
| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Kontext |
| RMañj, 5, 51.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RMañj, 6, 123.2 |
| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Kontext |
| RMañj, 6, 157.2 |
| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext |
| RMañj, 6, 233.1 |
| rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca / | Kontext |
| RPSudh, 3, 10.1 |
| vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / | Kontext |
| RPSudh, 3, 14.1 |
| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext |
| RPSudh, 3, 17.0 |
| gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // | Kontext |
| RPSudh, 5, 114.1 |
| mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ / | Kontext |
| RPSudh, 6, 17.2 |
| cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā // | Kontext |
| RPSudh, 6, 47.1 |
| snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati / | Kontext |
| RRÅ, R.kh., 4, 42.2 |
| gandhadhūme gate pūryā kākamācīdravaistu sā // | Kontext |
| RRÅ, R.kh., 7, 24.1 |
| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Kontext |
| RRÅ, R.kh., 9, 7.2 |
| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Kontext |
| RRÅ, V.kh., 19, 84.2 |
| pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // | Kontext |
| RRÅ, V.kh., 19, 86.1 |
| tilatailaṃ vipacyādau yāvatphenaṃ nivartate / | Kontext |
| RRÅ, V.kh., 4, 8.1 |
| niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ / | Kontext |
| RRS, 11, 60.2 |
| yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati / | Kontext |
| RRS, 2, 82.2 |
| mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // | Kontext |
| RRS, 3, 41.2 |
| amunā kramayogena vinaśyatyativegataḥ / | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |
| RRS, 5, 103.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RRS, 5, 168.2 |
| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ // | Kontext |
| RRS, 5, 194.1 |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / | Kontext |
| RRS, 5, 206.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext |
| RRS, 8, 52.2 |
| dināni katicitsthitvā yātyasau cullakā matā // | Kontext |
| RSK, 3, 4.1 |
| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Kontext |
| RSK, 3, 4.2 |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 172.1 |
| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / | Kontext |
| ŚdhSaṃh, 2, 12, 275.1 |
| ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati / | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |