| BhPr, 1, 8, 47.1 |
| ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / | Kontext |
| BhPr, 1, 8, 74.0 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 77.1 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ / | Kontext |
| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Kontext |
| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Kontext |
| RAdhy, 1, 14.2 |
| tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // | Kontext |
| RAdhy, 1, 19.1 |
| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Kontext |
| RAdhy, 1, 34.1 |
| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Kontext |
| RAdhy, 1, 36.1 |
| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Kontext |
| RAdhy, 1, 36.2 |
| vajrakandarasenaiva piṣṭād vaṅgajakālikā // | Kontext |
| RAdhy, 1, 37.1 |
| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Kontext |
| RArṇ, 1, 40.2 |
| tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // | Kontext |
| RArṇ, 6, 36.2 |
| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Kontext |
| RājNigh, 13, 58.2 |
| tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // | Kontext |
| RājNigh, 13, 216.2 |
| tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // | Kontext |
| RCint, 2, 6.0 |
| tannimittakaṃ sikatāyantradvayaṃ kathyate // | Kontext |
| RCint, 6, 15.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RCint, 8, 97.2 |
| kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // | Kontext |
| RCint, 8, 208.1 |
| nihanti sannipātotthān gadān ghorān sudāruṇān / | Kontext |
| RCint, 8, 208.2 |
| vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit // | Kontext |
| RCint, 8, 210.1 |
| ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Kontext |
| RCint, 8, 210.1 |
| ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RCūM, 11, 10.2 |
| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Kontext |
| RCūM, 12, 7.2 |
| bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
| RCūM, 14, 158.2 |
| aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ // | Kontext |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext |
| RCūM, 15, 44.2 |
| tribhirvāraistyajatyeva girijām ātmakañcukām // | Kontext |
| RCūM, 15, 46.2 |
| dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // | Kontext |
| RCūM, 3, 5.2 |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // | Kontext |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |
| RMañj, 1, 6.2 |
| tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān // | Kontext |
| RMañj, 5, 51.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RMañj, 6, 39.3 |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Kontext |
| RMañj, 6, 65.2 |
| viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ // | Kontext |
| RMañj, 6, 74.1 |
| śītajvare dāhapūrve gulme śūle tridoṣaje / | Kontext |
| RMañj, 6, 144.3 |
| tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam // | Kontext |
| RMañj, 6, 208.1 |
| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Kontext |
| RPSudh, 3, 13.2 |
| gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Kontext |
| RPSudh, 3, 22.2 |
| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Kontext |
| RPSudh, 3, 45.2 |
| śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // | Kontext |
| RPSudh, 4, 20.2 |
| rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān / | Kontext |
| RPSudh, 4, 20.4 |
| doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // | Kontext |
| RPSudh, 4, 20.4 |
| doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // | Kontext |
| RPSudh, 4, 33.2 |
| netrarogānapi sadā kṣavajāngudajānapi // | Kontext |
| RPSudh, 4, 34.1 |
| pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / | Kontext |
| RPSudh, 4, 34.1 |
| pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / | Kontext |
| RPSudh, 4, 34.2 |
| doṣajānapi sarvāṃśca nāśayedaruciṃ sadā // | Kontext |
| RPSudh, 4, 93.2 |
| aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ / | Kontext |
| RPSudh, 4, 103.1 |
| pramehān vātajān rogān dhanurvātādikān gadān / | Kontext |
| RPSudh, 4, 103.2 |
| viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ // | Kontext |
| RPSudh, 6, 47.3 |
| nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // | Kontext |
| RPSudh, 6, 62.2 |
| bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // | Kontext |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
| RRÅ, R.kh., 9, 7.2 |
| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Kontext |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
| RRS, 11, 25.1 |
| bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / | Kontext |
| RRS, 11, 25.1 |
| bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / | Kontext |
| RRS, 11, 25.2 |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Kontext |
| RRS, 4, 13.2 |
| bhūtavetālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
| RRS, 5, 103.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RRS, 5, 187.2 |
| aśītivātajānrogāndhanurvātaṃ viśeṣataḥ // | Kontext |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RRS, 7, 5.1 |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ / | Kontext |
| RSK, 3, 4.2 |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 63.2 |
| ghṛtena vātaje dadyānnavanītena pittaje // | Kontext |
| ŚdhSaṃh, 2, 12, 63.2 |
| ghṛtena vātaje dadyānnavanītena pittaje // | Kontext |
| ŚdhSaṃh, 2, 12, 64.1 |
| kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 116.1 |
| ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam / | Kontext |
| ŚdhSaṃh, 2, 12, 119.2 |
| cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit // | Kontext |
| ŚdhSaṃh, 2, 12, 133.2 |
| rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // | Kontext |