| MPālNigh, 4, 68.1 | 
	| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Kontext | 
	| RAdhy, 1, 24.1 | 
	| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Kontext | 
	| RArṇ, 12, 257.1 | 
	| antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet / | Kontext | 
	| RArṇ, 12, 349.2 | 
	| raṇe rājakule dyūte divye kāmye jayo bhavet / | Kontext | 
	| RArṇ, 8, 15.1 | 
	| mānavendraḥ prakurvīta yo hi jānāti pārvati / | Kontext | 
	| RCint, 7, 45.3 | 
	| garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // | Kontext | 
	| RCint, 8, 36.1 | 
	| rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam / | Kontext | 
	| RCint, 8, 240.2 | 
	| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Kontext | 
	| RCūM, 11, 31.2 | 
	| granthavistarabhītena somadevamahībhujā // | Kontext | 
	| RCūM, 15, 66.2 | 
	| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext | 
	| RCūM, 4, 58.1 | 
	| ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ / | Kontext | 
	| RMañj, 6, 314.2 | 
	| vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // | Kontext | 
	| RPSudh, 1, 137.2 | 
	| idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // | Kontext | 
	| RPSudh, 2, 108.2 | 
	| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext | 
	| RPSudh, 5, 78.2 | 
	| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Kontext | 
	| RPSudh, 6, 40.2 | 
	| sevito balirājñā yaḥ prabhūtabalahetave // | Kontext | 
	| RPSudh, 7, 7.2 | 
	| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Kontext | 
	| RRÅ, R.kh., 1, 23.1 | 
	| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext | 
	| RRÅ, R.kh., 2, 2.6 | 
	| tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 1.2 | 
	| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 69.2 | 
	| ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // | Kontext | 
	| RRÅ, V.kh., 1, 76.1 | 
	| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext | 
	| RRÅ, V.kh., 12, 37.2 | 
	| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 140.2 | 
	| tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // | Kontext | 
	| RRS, 2, 56.1 | 
	| daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ / | Kontext | 
	| RRS, 3, 42.2 | 
	| granthavistārabhītena somadevena bhūbhujā // | Kontext | 
	| RRS, 8, 48.2 | 
	| ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // | Kontext | 
	| RSK, 3, 8.1 | 
	| gurviṇībālavṛddheṣu na viṣaṃ rājamandire / | Kontext |