| MPālNigh, 4, 68.1 |
| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Context |
| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Context |
| RArṇ, 12, 257.1 |
| antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet / | Context |
| RArṇ, 12, 349.2 |
| raṇe rājakule dyūte divye kāmye jayo bhavet / | Context |
| RArṇ, 8, 15.1 |
| mānavendraḥ prakurvīta yo hi jānāti pārvati / | Context |
| RCint, 7, 45.3 |
| garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // | Context |
| RCint, 8, 36.1 |
| rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam / | Context |
| RCint, 8, 240.2 |
| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Context |
| RCūM, 11, 31.2 |
| granthavistarabhītena somadevamahībhujā // | Context |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Context |
| RCūM, 4, 58.1 |
| ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ / | Context |
| RMañj, 6, 314.2 |
| vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // | Context |
| RPSudh, 1, 137.2 |
| idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // | Context |
| RPSudh, 2, 108.2 |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Context |
| RPSudh, 5, 78.2 |
| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Context |
| RPSudh, 6, 40.2 |
| sevito balirājñā yaḥ prabhūtabalahetave // | Context |
| RPSudh, 7, 7.2 |
| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Context |
| RRÅ, R.kh., 1, 23.1 |
| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Context |
| RRÅ, R.kh., 2, 2.6 |
| tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // | Context |
| RRÅ, V.kh., 1, 1.2 |
| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Context |
| RRÅ, V.kh., 1, 69.2 |
| ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // | Context |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Context |
| RRÅ, V.kh., 12, 37.2 |
| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Context |
| RRÅ, V.kh., 19, 140.2 |
| tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // | Context |
| RRS, 2, 56.1 |
| daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ / | Context |
| RRS, 3, 42.2 |
| granthavistārabhītena somadevena bhūbhujā // | Context |
| RRS, 8, 48.2 |
| ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // | Context |
| RSK, 3, 8.1 |
| gurviṇībālavṛddheṣu na viṣaṃ rājamandire / | Context |