| BhPr, 1, 8, 37.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti / | Kontext |
| BhPr, 1, 8, 131.2 |
| vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // | Kontext |
| BhPr, 1, 8, 176.1 |
| striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet / | Kontext |
| BhPr, 1, 8, 176.2 |
| sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ // | Kontext |
| BhPr, 1, 8, 201.2 |
| vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi // | Kontext |
| BhPr, 2, 3, 88.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Kontext |
| RAdhy, 1, 23.1 |
| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / | Kontext |
| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Kontext |
| RAdhy, 1, 173.2 |
| yatkiṃciddīyate tasya rasoparasavātakaḥ // | Kontext |
| RAdhy, 1, 176.1 |
| tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / | Kontext |
| RAdhy, 1, 428.2 |
| vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // | Kontext |
| RAdhy, 1, 475.2 |
| māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // | Kontext |
| RArṇ, 11, 51.2 |
| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // | Kontext |
| RArṇ, 11, 61.2 |
| bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam / | Kontext |
| RArṇ, 11, 66.2 |
| vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // | Kontext |
| RArṇ, 11, 101.2 |
| padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // | Kontext |
| RArṇ, 11, 132.2 |
| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Kontext |
| RArṇ, 12, 41.2 |
| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Kontext |
| RArṇ, 12, 61.2 |
| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Kontext |
| RArṇ, 12, 78.2 |
| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Kontext |
| RArṇ, 12, 79.2 |
| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / | Kontext |
| RArṇ, 12, 195.2 |
| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Kontext |
| RArṇ, 12, 234.1 |
| mayā saṃjīvanī vidyā dattā codakarūpiṇī / | Kontext |
| RArṇ, 12, 374.2 |
| ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // | Kontext |
| RArṇ, 14, 22.2 |
| hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // | Kontext |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Kontext |
| RājNigh, 13, 111.2 |
| pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // | Kontext |
| RājNigh, 13, 196.2 |
| yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // | Kontext |
| RājNigh, 13, 201.2 |
| tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // | Kontext |
| RCint, 6, 82.1 |
| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Kontext |
| RCint, 7, 42.1 |
| tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / | Kontext |
| RCint, 7, 56.1 |
| strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca / | Kontext |
| RCint, 8, 122.2 |
| śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // | Kontext |
| RCint, 8, 183.1 |
| śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt / | Kontext |
| RCint, 8, 230.2 |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Kontext |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext |
| RCūM, 14, 63.2 |
| pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // | Kontext |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Kontext |
| RCūM, 14, 206.1 |
| takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Kontext |
| RCūM, 14, 219.2 |
| tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // | Kontext |
| RCūM, 14, 220.2 |
| sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam // | Kontext |
| RCūM, 15, 3.1 |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext |
| RCūM, 15, 26.2 |
| anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // | Kontext |
| RCūM, 15, 27.1 |
| dvādaśaitān mahādoṣān apanīya rasaṃ dadet / | Kontext |
| RCūM, 16, 2.1 |
| iha niṣpattrakagrāsaṃ yo rasāya prayacchati / | Kontext |
| RCūM, 16, 25.2 |
| evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ // | Kontext |
| RCūM, 16, 38.1 |
| aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / | Kontext |
| RCūM, 16, 43.1 |
| amunā kramayogena grāso deyastṛtīyakaḥ / | Kontext |
| RCūM, 16, 52.1 |
| evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / | Kontext |
| RCūM, 16, 56.1 |
| palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat / | Kontext |
| RCūM, 16, 61.1 |
| grāsastu saptamo deyo vāradvitayayogataḥ / | Kontext |
| RCūM, 16, 66.1 |
| tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ / | Kontext |
| RCūM, 16, 84.1 |
| jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Kontext |
| RCūM, 16, 84.2 |
| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Kontext |
| RCūM, 4, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Kontext |
| RCūM, 4, 4.2 |
| dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // | Kontext |
| RHT, 18, 46.2 |
| puṃstvāderucchrāyaprado bhūtvā bhogāndatte // | Kontext |
| RHT, 6, 19.1 |
| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Kontext |
| RMañj, 1, 5.1 |
| harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Kontext |
| RMañj, 1, 7.2 |
| ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande // | Kontext |
| RMañj, 3, 21.1 |
| strī tu striye pradātavyā klībe klībaṃ tathaiva ca / | Kontext |
| RMañj, 6, 34.2 |
| pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // | Kontext |
| RMañj, 6, 74.2 |
| vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // | Kontext |
| RMañj, 6, 80.2 |
| gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // | Kontext |
| RMañj, 6, 107.2 |
| dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // | Kontext |
| RMañj, 6, 108.1 |
| pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / | Kontext |
| RMañj, 6, 114.1 |
| dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / | Kontext |
| RMañj, 6, 129.2 |
| dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam // | Kontext |
| RMañj, 6, 141.2 |
| pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // | Kontext |
| RMañj, 6, 171.1 |
| dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / | Kontext |
| RMañj, 6, 173.3 |
| anupānena dātavyo raso'yaṃ meghaḍambaraḥ // | Kontext |
| RMañj, 6, 340.2 |
| dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Kontext |
| RMañj, 6, 345.1 |
| takraudanaṃ pradātavyamicchābhedī yathecchayā / | Kontext |
| RPSudh, 1, 88.1 |
| paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam / | Kontext |
| RPSudh, 1, 89.1 |
| rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / | Kontext |
| RPSudh, 1, 89.2 |
| caturthenātha bhāgena grāsa evaṃ pradīyate // | Kontext |
| RPSudh, 1, 113.1 |
| grāsamāne punardeyaṃ abhrabījamanuttamam / | Kontext |
| RPSudh, 7, 18.2 |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Kontext |
| RPSudh, 7, 25.2 |
| vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // | Kontext |
| RPSudh, 7, 25.2 |
| vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // | Kontext |
| RRÅ, R.kh., 1, 23.1 |
| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext |
| RRÅ, R.kh., 5, 22.2 |
| strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // | Kontext |
| RRÅ, R.kh., 9, 60.2 |
| āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / | Kontext |
| RRÅ, V.kh., 1, 2.2 |
| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Kontext |
| RRÅ, V.kh., 1, 5.1 |
| datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / | Kontext |
| RRÅ, V.kh., 1, 6.2 |
| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Kontext |
| RRÅ, V.kh., 1, 39.1 |
| rasadīkṣā śivenoktā dātavyā sādhakāya vai / | Kontext |
| RRÅ, V.kh., 1, 48.1 |
| tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / | Kontext |
| RRÅ, V.kh., 1, 50.2 |
| yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā // | Kontext |
| RRÅ, V.kh., 12, 36.2 |
| tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam // | Kontext |
| RRÅ, V.kh., 14, 13.1 |
| dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet / | Kontext |
| RRÅ, V.kh., 14, 14.1 |
| ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Kontext |
| RRÅ, V.kh., 14, 16.1 |
| caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 14, 16.2 |
| jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext |
| RRÅ, V.kh., 18, 156.1 |
| tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Kontext |
| RRÅ, V.kh., 18, 157.1 |
| pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet / | Kontext |
| RRÅ, V.kh., 19, 127.2 |
| deyaḥ pūrvavadvartakīkṛtaḥ / | Kontext |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRÅ, V.kh., 20, 61.1 |
| grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 20, 103.2 |
| yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 20, 104.1 |
| jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / | Kontext |
| RRÅ, V.kh., 20, 109.2 |
| yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 20, 129.2 |
| sarvavadgrasate datte guhyākhyaṃ yogamuttamam // | Kontext |
| RRÅ, V.kh., 4, 163.2 |
| deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 8, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Kontext |
| RSK, 3, 8.2 |
| rasāyanarate dadyādghṛtakṣīrahitāśine // | Kontext |
| ŚdhSaṃh, 2, 12, 54.2 |
| pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam // | Kontext |
| ŚdhSaṃh, 2, 12, 67.2 |
| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Kontext |
| ŚdhSaṃh, 2, 12, 74.1 |
| dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 77.1 |
| uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / | Kontext |
| ŚdhSaṃh, 2, 12, 95.1 |
| sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā / | Kontext |
| ŚdhSaṃh, 2, 12, 120.1 |
| dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / | Kontext |
| ŚdhSaṃh, 2, 12, 127.1 |
| yadā tāpo bhavettasya madhuraṃ tatra dīyate / | Kontext |