| ÅK, 1, 26, 169.2 |
| dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // | Context |
| BhPr, 1, 8, 205.2 |
| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context |
| BhPr, 2, 3, 159.2 |
| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Context |
| BhPr, 2, 3, 255.2 |
| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context |
| RAdhy, 1, 139.1 |
| mātuliṅgakanakasyāpi vārkatoyena mardayet / | Context |
| RArṇ, 11, 101.1 |
| katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet / | Context |
| RArṇ, 11, 193.1 |
| hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā / | Context |
| RArṇ, 11, 193.2 |
| cārayedrasarājasya jārayet kanakānvitaiḥ // | Context |
| RArṇ, 12, 223.2 |
| meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam / | Context |
| RArṇ, 15, 63.5 |
| ekīkṛtyātha saṃmardya dhuttūrasya rasena ca / | Context |
| RArṇ, 15, 89.1 |
| gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu / | Context |
| RArṇ, 15, 89.3 |
| ātape sthāpayeddevi kanakasya rasena tat // | Context |
| RArṇ, 15, 107.2 |
| ekīkṛtyātha saṃmardya unmattakarasena ca / | Context |
| RArṇ, 15, 109.2 |
| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Context |
| RArṇ, 15, 111.1 |
| ekīkṛtyātha saṃmardya unmattakarasena ca / | Context |
| RArṇ, 15, 113.2 |
| ekīkṛtyātha saṃmardya dhuttūrakarasena ca / | Context |
| RArṇ, 15, 117.1 |
| unmattakarasenaiva mardayet praharadvayam / | Context |
| RArṇ, 15, 141.1 |
| snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca / | Context |
| RArṇ, 15, 148.2 |
| kokilā karavīraṃ ca bījaṃ conmattakasya ca / | Context |
| RArṇ, 15, 175.1 |
| palāśabījaniryāsaṃ kokilonmattavāruṇi / | Context |
| RArṇ, 15, 191.1 |
| viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / | Context |
| RArṇ, 15, 193.2 |
| śvetāśvamāramūlāni mūlaṃ kanakavāruṇī // | Context |
| RArṇ, 16, 61.2 |
| ekīkṛtyātha saṃmardya kanakasya rasena ca / | Context |
| RArṇ, 16, 103.2 |
| dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet // | Context |
| RArṇ, 17, 2.2 |
| mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / | Context |
| RArṇ, 17, 18.2 |
| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Context |
| RArṇ, 17, 85.2 |
| bhāvayet saptavārāṃśca cāmīkararasena tu // | Context |
| RArṇ, 17, 92.2 |
| ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // | Context |
| RArṇ, 5, 15.2 |
| kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā // | Context |
| RArṇ, 5, 34.1 |
| snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī / | Context |
| RArṇ, 6, 79.1 |
| śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ / | Context |
| RArṇ, 7, 68.2 |
| siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // | Context |
| RArṇ, 7, 116.2 |
| guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // | Context |
| RArṇ, 7, 140.2 |
| snuhyarkonmattahalinī pāṭhā cottaravāruṇī // | Context |
| RArṇ, 8, 83.2 |
| pāṭalīpippalīkāmakākatuṇḍīrasānvitam // | Context |
| RCint, 3, 10.2 |
| kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye // | Context |
| RCint, 3, 35.1 |
| sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ / | Context |
| RCint, 5, 11.1 |
| dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā / | Context |
| RCint, 7, 48.1 |
| arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ / | Context |
| RCint, 8, 34.1 |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Context |
| RCint, 8, 47.2 |
| nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // | Context |
| RCint, 8, 205.1 |
| vṛddhadārakabījaṃ ca bījamunmattakasya ca / | Context |
| RCint, 8, 267.1 |
| kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam / | Context |
| RCint, 8, 267.2 |
| mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ // | Context |
| RCūM, 5, 118.2 |
| dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Context |
| RCūM, 9, 13.2 |
| nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ // | Context |
| RHT, 16, 13.1 |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Context |
| RHT, 16, 17.1 |
| kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / | Context |
| RHT, 7, 4.1 |
| kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ / | Context |
| RMañj, 1, 24.2 |
| cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī // | Context |
| RMañj, 6, 63.1 |
| sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / | Context |
| RMañj, 6, 101.1 |
| kaṭutrayakaṣāyeṇa kanakasya rasena ca / | Context |
| RMañj, 6, 124.1 |
| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Context |
| RMañj, 6, 134.1 |
| kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ / | Context |
| RMañj, 6, 154.2 |
| susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca // | Context |
| RMañj, 6, 225.1 |
| tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam / | Context |
| RMañj, 6, 235.2 |
| jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Context |
| RMañj, 6, 246.1 |
| kumāryunmattabhallātatriphalāmbupunarnavāḥ / | Context |
| RMañj, 6, 253.2 |
| ekaikaṃ nimbadhattūrabījato gandhakatrayam // | Context |
| RMañj, 6, 255.1 |
| saptadhā śoṣayitvātha dhattūrasyaiva dāpayet / | Context |
| RMañj, 6, 255.2 |
| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Context |
| RPSudh, 1, 121.1 |
| dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / | Context |
| RPSudh, 1, 140.1 |
| dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca / | Context |
| RPSudh, 10, 21.2 |
| dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // | Context |
| RPSudh, 2, 10.1 |
| tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / | Context |
| RPSudh, 2, 10.2 |
| pācito'sau mahātaile dhūrtataile 'nnarāśike // | Context |
| RPSudh, 2, 28.1 |
| cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / | Context |
| RPSudh, 2, 31.2 |
| dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // | Context |
| RPSudh, 2, 32.2 |
| bharjayeddhūrtatailena saptāhājjāyate mukham // | Context |
| RPSudh, 2, 37.2 |
| tathā dhūrtarasenāpi citrakasya rasena vai // | Context |
| RPSudh, 2, 75.1 |
| tato dhūrtarasenaiva svedayetsaptavāsarān / | Context |
| RPSudh, 2, 79.1 |
| tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Context |
| RPSudh, 2, 81.1 |
| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Context |
| RPSudh, 2, 91.1 |
| tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / | Context |
| RPSudh, 3, 28.2 |
| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Context |
| RPSudh, 3, 37.2 |
| kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // | Context |
| RPSudh, 3, 63.1 |
| kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / | Context |
| RRÅ, R.kh., 3, 37.1 |
| śvetārkaśigrudhattūramṛgadūrvāharītakī / | Context |
| RRÅ, R.kh., 4, 21.1 |
| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / | Context |
| RRÅ, R.kh., 4, 43.2 |
| jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // | Context |
| RRÅ, R.kh., 4, 44.2 |
| dattvā dattvā pacettadvad dhusturādikramād rasam // | Context |
| RRÅ, R.kh., 5, 26.1 |
| meghanādā śamī śyāmā śṛṅgī madanakodbhavam / | Context |
| RRÅ, R.kh., 5, 43.2 |
| snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // | Context |
| RRÅ, R.kh., 8, 58.1 |
| ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / | Context |
| RRÅ, R.kh., 8, 59.2 |
| ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 10, 84.1 |
| kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / | Context |
| RRÅ, V.kh., 11, 14.0 |
| meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā // | Context |
| RRÅ, V.kh., 12, 17.1 |
| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Context |
| RRÅ, V.kh., 13, 6.2 |
| dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam // | Context |
| RRÅ, V.kh., 14, 46.1 |
| unmattamunipatrāṇi rajanī kākamācikā / | Context |
| RRÅ, V.kh., 19, 114.2 |
| guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / | Context |
| RRÅ, V.kh., 20, 23.2 |
| mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // | Context |
| RRÅ, V.kh., 20, 25.1 |
| mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / | Context |
| RRÅ, V.kh., 3, 7.1 |
| mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / | Context |
| RRÅ, V.kh., 3, 28.2 |
| snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // | Context |
| RRÅ, V.kh., 3, 67.2 |
| śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ / | Context |
| RRÅ, V.kh., 3, 70.2 |
| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Context |
| RRÅ, V.kh., 3, 72.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / | Context |
| RRÅ, V.kh., 3, 78.2 |
| dhattūrastulasī kṛṣṇā laśunaṃ devadālikā // | Context |
| RRÅ, V.kh., 4, 13.1 |
| gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / | Context |
| RRÅ, V.kh., 4, 159.2 |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Context |
| RRÅ, V.kh., 6, 30.2 |
| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Context |
| RRÅ, V.kh., 6, 32.1 |
| piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam / | Context |
| RRÅ, V.kh., 6, 72.2 |
| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Context |
| RRÅ, V.kh., 7, 12.1 |
| unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Context |
| RRÅ, V.kh., 7, 13.0 |
| vākucībrahmadhattūrabījāni cāmlavetasam // | Context |
| RRÅ, V.kh., 7, 43.2 |
| bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // | Context |
| RRÅ, V.kh., 7, 44.2 |
| dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // | Context |
| RRÅ, V.kh., 7, 46.1 |
| dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / | Context |
| RRÅ, V.kh., 7, 51.1 |
| mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / | Context |
| RRÅ, V.kh., 7, 54.2 |
| sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // | Context |
| RRÅ, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Context |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context |
| RRÅ, V.kh., 8, 83.2 |
| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Context |
| RRS, 10, 23.2 |
| dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Context |
| RRS, 10, 73.1 |
| aṅkolonmattabhallātapalāśebhyas tathaiva ca / | Context |
| RRS, 10, 84.2 |
| nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ // | Context |
| RRS, 11, 89.1 |
| viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ / | Context |
| RRS, 11, 109.2 |
| munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // | Context |
| RRS, 5, 163.2 |
| mardayetkanakāmbhobhirnimbapatrarasairapi // | Context |
| RSK, 3, 9.1 |
| lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ / | Context |
| ŚdhSaṃh, 2, 12, 19.2 |
| arkasehuṇḍadhattūralāṅgalīkaravīrakam // | Context |
| ŚdhSaṃh, 2, 12, 114.2 |
| dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // | Context |
| ŚdhSaṃh, 2, 12, 131.2 |
| mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // | Context |
| ŚdhSaṃh, 2, 12, 135.1 |
| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 191.1 |
| nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām / | Context |
| ŚdhSaṃh, 2, 12, 196.2 |
| jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Context |
| ŚdhSaṃh, 2, 12, 245.1 |
| śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ / | Context |