| ÅK, 1, 25, 82.1 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / | Kontext |
| ÅK, 1, 25, 83.1 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / | Kontext |
| BhPr, 1, 8, 96.1 |
| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Kontext |
| BhPr, 1, 8, 97.1 |
| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Kontext |
| BhPr, 1, 8, 98.1 |
| vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Kontext |
| BhPr, 2, 3, 158.2 |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext |
| BhPr, 2, 3, 165.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Kontext |
| RAdhy, 1, 17.1 |
| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Kontext |
| RAdhy, 1, 21.2 |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Kontext |
| RAdhy, 1, 38.2 |
| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Kontext |
| RArṇ, 10, 31.1 |
| pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / | Kontext |
| RArṇ, 10, 31.3 |
| malenodararogī syāt mriyate ca rasāyane // | Kontext |
| RArṇ, 10, 42.2 |
| citrakastu malaṃ hanyāt kumārī saptakañcukam // | Kontext |
| RArṇ, 5, 43.1 |
| sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / | Kontext |
| RCint, 3, 10.1 |
| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Kontext |
| RCint, 3, 104.2 |
| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Kontext |
| RCint, 3, 105.1 |
| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext |
| RCūM, 15, 23.1 |
| doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Kontext |
| RCūM, 4, 82.2 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Kontext |
| RCūM, 4, 83.2 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Kontext |
| RHT, 2, 5.1 |
| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Kontext |
| RHT, 2, 5.2 |
| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Kontext |
| RHT, 2, 6.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Kontext |
| RHT, 3, 23.2 |
| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Kontext |
| RHT, 6, 4.2 |
| samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // | Kontext |
| RMañj, 1, 21.2 |
| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Kontext |
| RMañj, 1, 24.1 |
| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Kontext |
| RPSudh, 1, 26.2 |
| malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / | Kontext |
| RRÅ, R.kh., 1, 27.1 |
| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Kontext |
| RRÅ, R.kh., 1, 28.1 |
| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / | Kontext |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
| RRS, 11, 20.1 |
| viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / | Kontext |
| RRS, 11, 34.1 |
| gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 8, 63.2 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Kontext |
| RSK, 1, 6.1 |
| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Kontext |