| ÅK, 1, 25, 113.1 | 
	| bhūmau nikhanyate yattatsvedanaṃ samudīritam / | Kontext | 
	| ÅK, 1, 26, 177.2 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| ÅK, 1, 26, 208.2 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext | 
	| ÅK, 1, 26, 230.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Kontext | 
	| ÅK, 2, 1, 222.1 | 
	| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Kontext | 
	| ÅK, 2, 1, 222.1 | 
	| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Kontext | 
	| BhPr, 1, 8, 4.2 | 
	| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Kontext | 
	| BhPr, 1, 8, 22.1 | 
	| śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 1, 8, 87.1 | 
	| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 1, 8, 154.1 | 
	| āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā / | Kontext | 
	| BhPr, 2, 3, 140.2 | 
	| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Kontext | 
	| KaiNigh, 2, 109.2 | 
	| bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt // | Kontext | 
	| MPālNigh, 4, 46.2 | 
	| āḍakī tuvarā tvanyā mṛttikā suramṛttikā // | Kontext | 
	| RAdhy, 1, 85.1 | 
	| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Kontext | 
	| RAdhy, 1, 91.1 | 
	| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Kontext | 
	| RAdhy, 1, 156.2 | 
	| loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / | Kontext | 
	| RAdhy, 1, 162.2 | 
	| khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // | Kontext | 
	| RAdhy, 1, 166.1 | 
	| jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / | Kontext | 
	| RAdhy, 1, 244.1 | 
	| śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca / | Kontext | 
	| RArṇ, 12, 191.1 | 
	| kānicinmṛttivarṇāni rasena lavaṇāni tu / | Kontext | 
	| RArṇ, 16, 102.1 | 
	| ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ / | Kontext | 
	| RArṇ, 17, 157.2 | 
	| rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / | Kontext | 
	| RArṇ, 6, 2.4 | 
	| pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // | Kontext | 
	| RArṇ, 6, 19.1 | 
	| agnijāraṃ nave kumbhe sthāpayitvā dharottaram / | Kontext | 
	| RArṇ, 6, 49.2 | 
	| kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // | Kontext | 
	| RArṇ, 6, 51.2 | 
	| chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau // | Kontext | 
	| RArṇ, 6, 66.1 | 
	| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Kontext | 
	| RArṇ, 7, 95.2 | 
	| evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // | Kontext | 
	| RArṇ, 7, 99.1 | 
	| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / | Kontext | 
	| RājNigh, 13, 13.1 | 
	| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext | 
	| RājNigh, 13, 182.1 | 
	| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Kontext | 
	| RājNigh, 13, 193.1 | 
	| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Kontext | 
	| RCint, 2, 8.0 | 
	| no preview | Kontext | 
	| RCint, 3, 32.1 | 
	| pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / | Kontext | 
	| RCint, 3, 73.1 | 
	| saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Kontext | 
	| RCint, 3, 83.1 | 
	| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Kontext | 
	| RCint, 3, 175.1 | 
	| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / | Kontext | 
	| RCint, 8, 121.1 | 
	| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Kontext | 
	| RCint, 8, 179.1 | 
	| uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi / | Kontext | 
	| RCint, 8, 244.1 | 
	| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext | 
	| RCūM, 11, 49.1 | 
	| saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / | Kontext | 
	| RCūM, 14, 93.2 | 
	| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RCūM, 14, 191.1 | 
	| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Kontext | 
	| RCūM, 15, 17.2 | 
	| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Kontext | 
	| RCūM, 4, 113.2 | 
	| bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam // | Kontext | 
	| RCūM, 5, 125.3 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| RCūM, 5, 134.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext | 
	| RCūM, 5, 154.1 | 
	| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext | 
	| RCūM, 5, 155.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Kontext | 
	| RCūM, 5, 160.1 | 
	| vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ / | Kontext | 
	| RHT, 7, 7.1 | 
	| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Kontext | 
	| RKDh, 1, 1, 21.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext | 
	| RKDh, 1, 1, 37.2 | 
	| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Kontext | 
	| RKDh, 1, 1, 40.1 | 
	| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Kontext | 
	| RKDh, 1, 1, 45.2 | 
	| bhūgarte tat samādhāya cordhvamākīrya vahninā // | Kontext | 
	| RKDh, 1, 1, 109.2 | 
	| jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // | Kontext | 
	| RKDh, 1, 1, 169.1 | 
	| jale ciraṃ śīrṇamṛttikā gāram / | Kontext | 
	| RKDh, 1, 1, 194.2 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| RMañj, 1, 30.1 | 
	| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Kontext | 
	| RMañj, 3, 64.1 | 
	| pāṣāṇamṛttikādīni sarvalohagatāni ca / | Kontext | 
	| RMañj, 5, 4.1 | 
	| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Kontext | 
	| RPSudh, 1, 15.0 | 
	| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Kontext | 
	| RPSudh, 1, 17.1 | 
	| tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā / | Kontext | 
	| RPSudh, 1, 28.1 | 
	| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Kontext | 
	| RPSudh, 1, 54.3 | 
	| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Kontext | 
	| RPSudh, 1, 128.2 | 
	| mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // | Kontext | 
	| RPSudh, 10, 28.1 | 
	| bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / | Kontext | 
	| RPSudh, 10, 36.1 | 
	| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Kontext | 
	| RPSudh, 10, 41.1 | 
	| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Kontext | 
	| RPSudh, 10, 51.1 | 
	| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / | Kontext | 
	| RPSudh, 2, 67.2 | 
	| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Kontext | 
	| RPSudh, 2, 98.2 | 
	| bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // | Kontext | 
	| RPSudh, 3, 28.2 | 
	| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Kontext | 
	| RPSudh, 3, 29.1 | 
	| avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam / | Kontext | 
	| RPSudh, 3, 36.1 | 
	| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Kontext | 
	| RPSudh, 4, 6.1 | 
	| parvate bhūmideśeṣu khanyamāneṣu kutracit / | Kontext | 
	| RPSudh, 6, 36.1 | 
	| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Kontext | 
	| RRÅ, R.kh., 5, 6.1 | 
	| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Kontext | 
	| RRÅ, R.kh., 7, 39.2 | 
	| sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // | Kontext | 
	| RRÅ, R.kh., 8, 9.0 | 
	| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Kontext | 
	| RRÅ, V.kh., 1, 27.2 | 
	| bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // | Kontext | 
	| RRÅ, V.kh., 10, 76.2 | 
	| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Kontext | 
	| RRÅ, V.kh., 16, 1.1 | 
	| yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / | Kontext | 
	| RRÅ, V.kh., 16, 6.1 | 
	| sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / | Kontext | 
	| RRÅ, V.kh., 2, 46.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 3, 61.2 | 
	| nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // | Kontext | 
	| RRÅ, V.kh., 4, 105.2 | 
	| mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // | Kontext | 
	| RRS, 10, 39.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext | 
	| RRS, 10, 56.1 | 
	| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext | 
	| RRS, 2, 57.1 | 
	| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext | 
	| RRS, 4, 34.3 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Kontext | 
	| RRS, 5, 76.2 | 
	| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Kontext | 
	| RRS, 5, 225.2 | 
	| suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // | Kontext | 
	| RRS, 8, 97.2 | 
	| bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // | Kontext | 
	| RSK, 3, 10.2 | 
	| phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau // | Kontext | 
	| RSK, 3, 14.1 | 
	| tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi / | Kontext |