| BhPr, 1, 8, 112.2 |
| saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Context |
| BhPr, 1, 8, 130.3 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Context |
| BhPr, 1, 8, 133.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Context |
| BhPr, 1, 8, 138.2 |
| sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // | Context |
| BhPr, 1, 8, 147.2 |
| khaṭī dāhāsrajicchītā madhurā viṣaśothajit // | Context |
| BhPr, 1, 8, 155.2 |
| kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut // | Context |
| BhPr, 1, 8, 157.3 |
| karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī // | Context |
| BhPr, 1, 8, 158.2 |
| śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit // | Context |
| BhPr, 1, 8, 159.2 |
| bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / | Context |
| BhPr, 1, 8, 197.2 |
| daityasya rudhirājjātastarur aśvatthasannibhaḥ / | Context |
| BhPr, 2, 3, 73.1 |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Context |
| BhPr, 2, 3, 227.2 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Context |
| BhPr, 2, 3, 232.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Context |
| KaiNigh, 2, 45.2 |
| varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // | Context |
| KaiNigh, 2, 48.1 |
| kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān / | Context |
| KaiNigh, 2, 66.1 |
| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Context |
| KaiNigh, 2, 73.1 |
| hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / | Context |
| KaiNigh, 2, 80.2 |
| kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // | Context |
| KaiNigh, 2, 81.1 |
| kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit / | Context |
| KaiNigh, 2, 87.2 |
| viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // | Context |
| KaiNigh, 2, 89.2 |
| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Context |
| KaiNigh, 2, 135.1 |
| cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit / | Context |
| KaiNigh, 2, 148.1 |
| khaṭikā madhurā śophaviṣadāhāsrajit / | Context |
| MPālNigh, 4, 26.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // | Context |
| MPālNigh, 4, 38.2 |
| sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // | Context |
| MPālNigh, 4, 43.3 |
| hanti śvāsakṣayonmādaraktaśophakaphakrimīn // | Context |
| MPālNigh, 4, 45.1 |
| bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / | Context |
| MPālNigh, 4, 62.2 |
| śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // | Context |
| MPālNigh, 4, 64.3 |
| khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // | Context |
| MPālNigh, 4, 65.2 |
| paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / | Context |
| RArṇ, 11, 128.1 |
| sarvāṇi samabhāgāni śikhiśoṇitamātritam / | Context |
| RArṇ, 14, 22.1 |
| oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini / | Context |
| RArṇ, 15, 48.3 |
| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Context |
| RArṇ, 15, 54.1 |
| tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet / | Context |
| RArṇ, 17, 6.1 |
| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Context |
| RArṇ, 17, 7.1 |
| indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / | Context |
| RArṇ, 17, 8.1 |
| bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / | Context |
| RArṇ, 17, 9.2 |
| viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ // | Context |
| RArṇ, 17, 11.2 |
| rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // | Context |
| RArṇ, 6, 50.2 |
| bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // | Context |
| RArṇ, 6, 51.1 |
| chāgaraktapraliptena vāsasā pariveṣṭayet / | Context |
| RArṇ, 6, 54.1 |
| saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / | Context |
| RArṇ, 6, 125.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
| RArṇ, 7, 4.1 |
| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Context |
| RArṇ, 7, 40.2 |
| śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // | Context |
| RājNigh, 13, 52.2 |
| kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // | Context |
| RājNigh, 13, 131.2 |
| vraṇadoṣakaphāsraghnī netraroganikṛntanī // | Context |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context |
| RājNigh, 13, 210.1 |
| candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / | Context |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Context |
| RCint, 8, 79.1 |
| śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ / | Context |
| RCūM, 10, 128.1 |
| raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam / | Context |
| RCūM, 11, 34.1 |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context |
| RCūM, 11, 64.1 |
| rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Context |
| RCūM, 11, 64.2 |
| śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // | Context |
| RCūM, 11, 65.2 |
| netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // | Context |
| RCūM, 11, 87.1 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RCūM, 12, 30.1 |
| vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam / | Context |
| RCūM, 12, 36.1 |
| viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam / | Context |
| RCūM, 12, 46.1 |
| komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca / | Context |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Context |
| RCūM, 14, 79.2 |
| gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // | Context |
| RCūM, 14, 96.1 |
| śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / | Context |
| RCūM, 5, 115.2 |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // | Context |
| RHT, 17, 4.1 |
| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Context |
| RHT, 18, 42.1 |
| kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ / | Context |
| RHT, 3, 5.1 |
| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Context |
| RHT, 9, 10.2 |
| tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // | Context |
| RMañj, 3, 55.2 |
| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // | Context |
| RMañj, 6, 147.1 |
| rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām / | Context |
| RMañj, 6, 240.1 |
| raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake / | Context |
| RMañj, 6, 241.2 |
| etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // | Context |
| RMañj, 6, 313.2 |
| arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // | Context |
| RPSudh, 10, 19.2 |
| lepitā matkuṇasyātha śoṇitena balārasaiḥ // | Context |
| RPSudh, 4, 66.1 |
| śaśaraktena liptaṃ hi saptavāreṇa tāpitam / | Context |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Context |
| RPSudh, 6, 25.1 |
| pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / | Context |
| RPSudh, 6, 83.1 |
| hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RPSudh, 7, 28.1 |
| subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca / | Context |
| RPSudh, 7, 32.1 |
| kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / | Context |
| RPSudh, 7, 43.1 |
| nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / | Context |
| RRÅ, R.kh., 4, 15.2 |
| cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // | Context |
| RRÅ, R.kh., 5, 41.1 |
| matkuṇānāṃ tu raktena saptadhātapaśoṣitam / | Context |
| RRÅ, R.kh., 9, 5.1 |
| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Context |
| RRÅ, V.kh., 10, 47.2 |
| kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam // | Context |
| RRÅ, V.kh., 10, 48.1 |
| nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Context |
| RRÅ, V.kh., 10, 49.1 |
| indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / | Context |
| RRÅ, V.kh., 13, 73.1 |
| sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ / | Context |
| RRÅ, V.kh., 16, 1.1 |
| yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / | Context |
| RRÅ, V.kh., 18, 160.2 |
| mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // | Context |
| RRÅ, V.kh., 18, 161.1 |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Context |
| RRÅ, V.kh., 18, 173.1 |
| śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / | Context |
| RRÅ, V.kh., 2, 25.2 |
| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // | Context |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Context |
| RRS, 10, 20.2 |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // | Context |
| RRS, 2, 57.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
| RRS, 2, 162.2 |
| raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // | Context |
| RRS, 3, 48.2 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context |
| RRS, 3, 102.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Context |
| RRS, 3, 103.2 |
| śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // | Context |
| RRS, 3, 104.2 |
| netryaṃ hidhmāviṣachardikaphapittāsraroganut // | Context |
| RRS, 4, 26.2 |
| dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // | Context |
| RRS, 4, 36.1 |
| vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam / | Context |
| RRS, 4, 41.1 |
| viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam / | Context |
| RRS, 4, 51.1 |
| komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / | Context |
| RRS, 5, 72.2 |
| gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // | Context |
| RRS, 5, 101.1 |
| śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / | Context |
| RRS, 5, 132.1 |
| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / | Context |
| RSK, 3, 15.1 |
| jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī / | Context |
| ŚdhSaṃh, 2, 12, 126.1 |
| raktabheṣajasaṃparkānmūrchito'pi hi jīvati / | Context |