| RCint, 4, 29.2 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // | Kontext |
| RCūM, 15, 4.1 |
| kalpādau śivayoḥ prītyā parasparajigīṣayā / | Kontext |
| RMañj, 3, 54.1 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / | Kontext |
| RMañj, 6, 285.2 |
| madahāniṃ karotyeṣa pramadānāṃ suniścitam // | Kontext |
| RPSudh, 1, 26.3 |
| mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // | Kontext |
| RRS, 11, 64.2 |
| sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // | Kontext |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext |
| RRS, 11, 97.1 |
| dvitīyātra mayā proktā jalaukā drāvaṇe hitā / | Kontext |
| RRS, 11, 112.2 |
| smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // | Kontext |
| RSK, 3, 16.2 |
| sarvarogaharī kāmajananī kṣutprabodhanī // | Kontext |