| ÅK, 2, 1, 51.1 | 
	| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Kontext | 
	| BhPr, 1, 8, 107.1 | 
	| śvetadvīpe purā devyā krīḍantyā rajasāplutam / | Kontext | 
	| BhPr, 1, 8, 108.1 | 
	| prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / | Kontext | 
	| BhPr, 1, 8, 130.1 | 
	| strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Kontext | 
	| RArṇ, 12, 211.2 | 
	| yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // | Kontext | 
	| RArṇ, 12, 348.2 | 
	| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Kontext | 
	| RArṇ, 13, 18.1 | 
	| mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Kontext | 
	| RArṇ, 14, 2.2 | 
	| tadrajo rasarājasya bandhane jāraṇe hitam // | Kontext | 
	| RArṇ, 14, 50.1 | 
	| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Kontext | 
	| RArṇ, 15, 48.2 | 
	| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Kontext | 
	| RArṇ, 15, 90.1 | 
	| bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā / | Kontext | 
	| RArṇ, 15, 92.2 | 
	| bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā // | Kontext | 
	| RArṇ, 15, 183.1 | 
	| nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Kontext | 
	| RArṇ, 16, 2.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Kontext | 
	| RArṇ, 16, 3.1 | 
	| punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / | Kontext | 
	| RArṇ, 6, 90.2 | 
	| ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Kontext | 
	| RArṇ, 6, 91.1 | 
	| śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ / | Kontext | 
	| RArṇ, 7, 31.1 | 
	| kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / | Kontext | 
	| RArṇ, 7, 60.1 | 
	| evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / | Kontext | 
	| RArṇ, 7, 60.2 | 
	| tadrajo'tīva suśroṇi sugandhi sumanoharam // | Kontext | 
	| RArṇ, 7, 61.1 | 
	| rajasaścātibāhulyāt vāsaste raktatāṃ yayau / | Kontext | 
	| RArṇ, 7, 62.2 | 
	| ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // | Kontext | 
	| RArṇ, 7, 63.1 | 
	| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Kontext | 
	| RCint, 3, 53.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Kontext | 
	| RCint, 4, 40.2 | 
	| soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // | Kontext | 
	| RCūM, 10, 128.3 | 
	| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Kontext | 
	| RCūM, 11, 5.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext | 
	| RCūM, 11, 33.3 | 
	| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext | 
	| RCūM, 11, 34.1 | 
	| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext | 
	| RCūM, 9, 2.1 | 
	| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Kontext | 
	| RHT, 15, 12.2 | 
	| soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Kontext | 
	| RMañj, 3, 4.1 | 
	| śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / | Kontext | 
	| RMañj, 3, 4.2 | 
	| kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // | Kontext | 
	| RPSudh, 6, 4.1 | 
	| nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / | Kontext | 
	| RPSudh, 6, 10.1 | 
	| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Kontext | 
	| RPSudh, 6, 39.2 | 
	| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 11.1 | 
	| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Kontext | 
	| RRÅ, V.kh., 2, 31.2 | 
	| peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // | Kontext | 
	| RRÅ, V.kh., 3, 27.1 | 
	| ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / | Kontext | 
	| RRÅ, V.kh., 3, 46.1 | 
	| gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / | Kontext | 
	| RRÅ, V.kh., 3, 46.2 | 
	| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Kontext | 
	| RRÅ, V.kh., 3, 88.1 | 
	| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Kontext | 
	| RRÅ, V.kh., 4, 13.2 | 
	| bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // | Kontext | 
	| RRÅ, V.kh., 4, 94.1 | 
	| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Kontext | 
	| RRÅ, V.kh., 7, 15.2 | 
	| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Kontext | 
	| RRÅ, V.kh., 7, 33.1 | 
	| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Kontext | 
	| RRÅ, V.kh., 7, 34.2 | 
	| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Kontext | 
	| RRÅ, V.kh., 7, 110.2 | 
	| śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā // | Kontext | 
	| RRS, 10, 75.2 | 
	| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Kontext | 
	| RRS, 2, 2.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Kontext | 
	| RRS, 2, 163.2 | 
	| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Kontext | 
	| RRS, 3, 6.1 | 
	| evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / | Kontext | 
	| RRS, 3, 6.2 | 
	| tadrajo 'tīva suśroṇi sugandhi sumanoharam // | Kontext | 
	| RRS, 3, 7.1 | 
	| rajasaścātibāhulyādvāsaste raktatāṃ yayau / | Kontext | 
	| RRS, 3, 8.2 | 
	| ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // | Kontext | 
	| RRS, 3, 9.1 | 
	| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Kontext | 
	| RRS, 3, 17.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext | 
	| RRS, 3, 57.0 | 
	| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Kontext | 
	| RRS, 3, 72.2 | 
	| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext | 
	| RRS, 3, 73.1 | 
	| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |