| ÅK, 2, 1, 335.2 | 
	| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Kontext | 
	| RArṇ, 6, 78.2 | 
	| yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam / | Kontext | 
	| RājNigh, 13, 11.1 | 
	| svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam / | Kontext | 
	| RCūM, 10, 2.2 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RRS, 2, 2.3 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |