| ÅK, 1, 25, 27.2 |
| āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // | Kontext |
| ÅK, 1, 25, 27.2 |
| āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // | Kontext |
| BhPr, 1, 8, 22.2 |
| tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ // | Kontext |
| BhPr, 1, 8, 76.2 |
| sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // | Kontext |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext |
| BhPr, 1, 8, 139.1 |
| srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / | Kontext |
| BhPr, 1, 8, 150.2 |
| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Kontext |
| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Kontext |
| BhPr, 2, 3, 234.3 |
| viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Kontext |
| KaiNigh, 2, 73.2 |
| cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // | Kontext |
| KaiNigh, 2, 148.2 |
| anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ // | Kontext |
| MPālNigh, 4, 47.2 |
| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // | Kontext |
| RAdhy, 1, 3.1 |
| prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / | Kontext |
| RAdhy, 1, 8.2 |
| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // | Kontext |
| RArṇ, 1, 47.1 |
| astīti bhāṣate kaścit kaścinnāstīti bhāṣate / | Kontext |
| RArṇ, 1, 47.1 |
| astīti bhāṣate kaścit kaścinnāstīti bhāṣate / | Kontext |
| RArṇ, 1, 48.1 |
| nāstikenānubhāvena nāsti nāstīti yo vadet / | Kontext |
| RājNigh, 13, 55.2 |
| rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // | Kontext |
| RCint, 3, 67.2 |
| gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // | Kontext |
| RCint, 3, 82.1 |
| rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ / | Kontext |
| RCint, 3, 116.1 |
| tārakarmaṇyasya na tathā prayogo dṛśyate / | Kontext |
| RCint, 3, 150.2 |
| badhyate rasamātaṅgo yuktyā śrīgurudattayā // | Kontext |
| RCint, 3, 152.2 |
| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Kontext |
| RCint, 3, 160.2 |
| kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // | Kontext |
| RCint, 6, 16.2 |
| prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // | Kontext |
| RCint, 6, 19.1 |
| siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak / | Kontext |
| RCint, 7, 55.1 |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / | Kontext |
| RCint, 7, 116.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RCint, 8, 31.2 |
| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Kontext |
| RCint, 8, 103.1 |
| nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / | Kontext |
| RCint, 8, 144.2 |
| kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Kontext |
| RCint, 8, 145.2 |
| lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // | Kontext |
| RCint, 8, 170.2 |
| bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Kontext |
| RCūM, 10, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Kontext |
| RCūM, 10, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext |
| RCūM, 10, 14.2 |
| tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RCūM, 10, 87.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Kontext |
| RCūM, 10, 113.1 |
| nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / | Kontext |
| RCūM, 11, 72.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RCūM, 11, 101.1 |
| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Kontext |
| RCūM, 12, 3.2 |
| sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // | Kontext |
| RCūM, 12, 27.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // | Kontext |
| RCūM, 12, 28.2 |
| bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // | Kontext |
| RCūM, 14, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Kontext |
| RCūM, 14, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext |
| RCūM, 14, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext |
| RCūM, 14, 14.2 |
| mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ // | Kontext |
| RCūM, 15, 32.2 |
| sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // | Kontext |
| RCūM, 15, 33.2 |
| ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // | Kontext |
| RCūM, 15, 34.2 |
| nirodho niyamaśceti śuciḥ saptavidhā matā / | Kontext |
| RCūM, 4, 1.2 |
| paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Kontext |
| RCūM, 4, 69.1 |
| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Kontext |
| RCūM, 5, 33.1 |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Kontext |
| RCūM, 9, 28.3 |
| kāpālikāgaṇadhvaṃsī rasavādibhirucyate // | Kontext |
| RCūM, 9, 30.2 |
| durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // | Kontext |
| RHT, 17, 6.2 |
| kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // | Kontext |
| RHT, 3, 20.2 |
| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Kontext |
| RHT, 3, 27.1 |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Kontext |
| RHT, 4, 8.1 |
| sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / | Kontext |
| RHT, 5, 50.2 |
| triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // | Kontext |
| RMañj, 2, 50.3 |
| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Kontext |
| RMañj, 3, 20.1 |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / | Kontext |
| RMañj, 4, 27.0 |
| sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Kontext |
| RMañj, 5, 1.2 |
| vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // | Kontext |
| RMañj, 6, 82.1 |
| mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ / | Kontext |
| RMañj, 6, 254.1 |
| bhāgā daśa daśa smṛtāḥ / | Kontext |
| RMañj, 6, 325.2 |
| asādhyasyāpi kartavyā cikitsā śaṅkaroditā // | Kontext |
| RPSudh, 1, 26.1 |
| doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Kontext |
| RPSudh, 1, 87.1 |
| tasmānmayā mānakarma kathitavyaṃ yathoditam / | Kontext |
| RPSudh, 1, 137.2 |
| idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // | Kontext |
| RPSudh, 1, 164.1 |
| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Kontext |
| RPSudh, 5, 12.0 |
| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Kontext |
| RPSudh, 5, 90.0 |
| dehalohakaraṃ samyak devīśāstreṇa bhāṣitam // | Kontext |
| RPSudh, 5, 118.2 |
| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Kontext |
| RPSudh, 7, 26.2 |
| nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak // | Kontext |
| RPSudh, 7, 33.1 |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Kontext |
| RPSudh, 7, 38.1 |
| vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / | Kontext |
| RRÅ, R.kh., 1, 17.1 |
| vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat / | Kontext |
| RRÅ, R.kh., 1, 17.2 |
| uktaṃ carpaṭisiddhena svargavaidyakapālike // | Kontext |
| RRÅ, R.kh., 1, 18.2 |
| yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // | Kontext |
| RRÅ, R.kh., 1, 19.1 |
| anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat / | Kontext |
| RRÅ, V.kh., 1, 50.1 |
| aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ / | Kontext |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 18, 123.2 |
| tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // | Kontext |
| RRÅ, V.kh., 18, 129.3 |
| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 18, 142.3 |
| śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 19, 127.1 |
| yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / | Kontext |
| RRÅ, V.kh., 4, 162.2 |
| tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam // | Kontext |
| RRÅ, V.kh., 5, 52.1 |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam / | Kontext |
| RRÅ, V.kh., 5, 56.2 |
| lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // | Kontext |
| RRÅ, V.kh., 7, 64.1 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / | Kontext |
| RRÅ, V.kh., 8, 44.2 |
| śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam // | Kontext |
| RRS, 10, 96.2 |
| durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // | Kontext |
| RRS, 11, 64.1 |
| kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ / | Kontext |
| RRS, 11, 95.2 |
| dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // | Kontext |
| RRS, 2, 4.1 |
| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / | Kontext |
| RRS, 2, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Kontext |
| RRS, 2, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext |
| RRS, 2, 14.1 |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Kontext |
| RRS, 2, 91.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Kontext |
| RRS, 2, 144.1 |
| nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau / | Kontext |
| RRS, 3, 90.3 |
| mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // | Kontext |
| RRS, 3, 113.2 |
| tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // | Kontext |
| RRS, 3, 139.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RRS, 4, 4.2 |
| vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ / | Kontext |
| RRS, 4, 32.2 |
| nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // | Kontext |
| RRS, 4, 34.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ / | Kontext |
| RRS, 4, 37.3 |
| anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // | Kontext |
| RRS, 4, 47.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext |
| RRS, 5, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext |
| RRS, 5, 67.0 |
| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Kontext |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Kontext |
| RRS, 8, 1.2 |
| paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Kontext |
| RRS, 8, 26.2 |
| āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // | Kontext |
| RRS, 8, 26.2 |
| āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // | Kontext |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |
| ŚdhSaṃh, 2, 12, 233.2 |
| kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 234.1 |
| gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / | Kontext |