| RArṇ, 7, 5.1 |
| mākṣiko dvividhastatra pītaśuklavibhāgataḥ / | Kontext |
| RArṇ, 7, 110.1 |
| trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / | Kontext |
| RArṇ, 8, 18.0 |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Kontext |
| RCint, 8, 239.2 |
| nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // | Kontext |
| RRĂ…, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRS, 2, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |